समाचारं

राष्ट्रीयदत्तांशप्रशासनम् : प्रतिस्पर्धात्मकं, व्यवस्थितं, समृद्धं, सक्रियं च आँकडा-उद्योगं निर्मातुं आँकडा-कम्पनीनां संवर्धनं, सुदृढीकरणं च

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदत्तांशप्रशासनम् : प्रतिस्पर्धात्मकं, व्यवस्थितं, समृद्धं, सक्रियं च आँकडा-उद्योगं निर्मातुं आँकडा-कम्पनीनां संवर्धनं, सुदृढीकरणं च

चीनवित्तसमाचारः, २२ जुलै (सिन्हुआ) -- राष्ट्रियदत्तांशप्रशासनस्य निदेशकः लियू लिहोङ्गः २२ दिनाङ्के राज्यपरिषद्सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयवस्तुयुक्तेषु पत्रकारसम्मेलनेषु श्रृङ्खलायां अवदत् यत् वयं करिष्यामः 20 वीं सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितं कुर्मः तथा च वयं पालनं करिष्यामः आँकडातत्त्वानां विपण्य-उन्मुखविनियोगस्य सुधारं मुख्यरेखारूपेण गृहीत्वा वयं आँकडातत्त्वानां विपण्यप्रणालीषु नियमेषु च सुधारं करिष्यामः, क राष्ट्रीय एकीकृतदत्तांशविपण्यं, तथा च आँकडातत्त्वानां विकासं उपयोगं च प्रवर्धयन्ति। अस्माभिः सामाजिकजीवनशक्तिं प्रोत्साहयितुं वर्धयितुं च, बृहत्-आँकडा-उद्योगं सुदृढं च कर्तव्यम् | बाजारतन्त्रस्य उत्तमं उपयोगं कुर्वन्तु, आँकडा-उद्यमानां संवर्धनं विस्तारं च कुर्वन्तु, आँकडा-सञ्चारस्य लेनदेन-सेवा-पारिस्थितिकी-विज्ञानस्य च सुधारं कुर्वन्तु, तथा च व्यवस्थित-प्रतिस्पर्धायाः, समृद्धेः, सक्रियतायाश्च सह आँकडा-उद्योगस्य निर्माणं कुर्वन्तु अङ्कीय-अर्थव्यवस्थायां अन्तर्राष्ट्रीय-सहकार्यं उद्घाट्य सुदृढं कृत्वा सुधारस्य प्रवर्धने अस्माभिः दृढता भवितुमर्हति | व्यावहारिकरूपेण परस्परं लाभप्रदं डिजिटल आर्थिकसहकार्यं कर्तुं, सहकार्यमञ्चानां निर्माणं सुदृढं कर्तुं, आँकडाशासननियमानां निर्माणे सक्रियरूपेण भागं ग्रहीतुं, नूतनं उच्चस्तरीयं मुक्तं आर्थिकव्यवस्थां स्थापयितुं च।

राष्ट्रीयदत्तांशप्रशासनम् : कम्प्यूटिंगशक्तिविकासं शक्तिसमायोजनं च प्रवर्धयितुं राष्ट्रियहबनोड्स् तथा माङ्गस्थानानां मध्ये 400G/800G उच्च-बैण्डविड्थ-सर्व-ऑप्टिकल-संयोजनानां प्रचारः

राष्ट्रीयदत्तांशप्रशासनस्य डिजिटलप्रौद्योगिकी तथा आधारभूतसंरचनानिर्माणविभागस्य निदेशकः डु वेई इत्यनेन राज्यपरिषदः सूचनाकार्यालयेन २२ तमे दिनाङ्के आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायां उक्तं यत् अग्रिमे समये step, वयं प्रासंगिकविभागैः स्थानीयैः च सह कम्प्यूटिंगशक्तिं उपयोक्तुं कार्यं करिष्यामः उच्चगुणवत्ताविकासः मुख्यरेखारूपेण उच्चगुणवत्तायुक्तं आर्थिकविकासं सशक्तं करोति, तथा च राष्ट्रियएकीकृतगणनाशक्तिजालस्य निर्माणं त्वरितं भवति। विशेषतया, अस्मिन् अन्तर्भवति: बहु-स्रोत-विषम-गणना-शक्तिः समन्वित-विकासं प्रवर्धयितुं तथा च राष्ट्रिय-हब-नोड्-मध्ये 400G/800G उच्च-बैण्डविड्थ-सर्व-ऑप्टिकल-संयोजनानां प्रवर्धनं तथा च मार्गदर्शनार्थं माङ्ग-क्षेत्रेषु दूरसंचारसञ्चालकानां कृते " "सार्वजनिकसंचरणचैनल" प्रदर्शनं सुधारयितुम् कम्प्यूटिंगजालस्य गहनं एकीकरणं प्रवर्धयितुं; उद्योगस्य आँकडानां तथा कम्प्यूटिंगशक्तिः सहकार्यं प्रवर्धयितुं, विश्वसनीयदत्तांशसञ्चारं प्राप्तुं, तथा च आँकडासंसाधनक्षमतासु शासनस्तरं च सुधारयितुम्; कम्प्यूटिंगशक्तिविकासं प्रवर्धयितुं तथा विद्युत् एकीकरणम्, तथा च हब नोड्स तथा गैर-हब नोड्स इत्येतयोः मध्ये सहकार्यं सुदृढं कर्तुं सम्पर्कः राष्ट्रिय एकीकृतगणनाशक्तिजालस्य निर्माणे समृद्धहरिद्राशक्तिसंसाधनैः सह मध्य-पश्चिमयोः क्षेत्रेषु गैर-हब-नोड्स्-एकीकरणस्य समर्थनं करिष्यति राष्ट्रिय-एकीकृत-कम्प्यूटिंग-शक्ति-जालस्य सुरक्षा-संरक्षण-क्षमतासु सुधारः, तथा च उच्च-गुणवत्ता-विकासस्य उच्च-स्तरीय-सुरक्षित-सकारात्मक-अन्तर्क्रियाणां च प्रवर्धनम्।

राष्ट्रीयदत्तांशप्रशासनम् : आँकडासम्पत्त्याधिकारः, परिसञ्चरणं तथा लेनदेनं, आयवितरणं, सुरक्षाशासनम् इत्यादिषु नीतिदस्तावेजानां मसौदां निर्मातुं निकटतया ध्यानं ददातु।

राष्ट्रीयदत्तांशप्रशासनस्य नीतिनियोजनविभागस्य प्रमुखः लुआन् जी इत्यनेन राज्यपरिषदः सूचनाकार्यालयेन २२ तमे दिनाङ्के आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायां उक्तं यत् स्थापनायाः अनन्तरं... राष्ट्रीयदत्तांशप्रशासनं, आँकडा आधारभूतसंरचनाप्रणालीनां निर्माणं प्रवर्धयितुं प्रमुखकार्यरूपेण सूचीकृतम् अस्ति वयं आँकडासम्पत्त्याः अधिकाराः, प्रसारणं व्यवहारं च, आयवितरणं, सुरक्षाशासनं च इति विषये नीतिदस्तावेजानां मसौदां कर्तुं कठिनं कार्यं कुर्मः मूलभूतदत्तांशप्रणालीं निर्माति तथा च दत्तांशस्य "उपलब्धता, प्रवाहः, सद्प्रयोगः, सुरक्षा च" अनुकूला भवति , तथा च आँकडातत्त्वानां विपण्य-उन्मुखविनियोगसुधारस्य व्यवस्थिततां, अखण्डतां, समन्वयं च निरन्तरं वर्धयति सम्प्रति विविधदस्तावेजानां त्वरितता, सुधारः च क्रियते । तदनन्तरं वयं चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य कार्यनियोजनं कार्यनियोजनं करिष्यामः यत् आँकडामूलसंरचनाप्रणालीनां निर्माणं करिष्यामः, तथा च परिपक्वस्य विमोचितस्य च सिद्धान्तस्य अनुरूपं दस्तावेजानां निर्गमनं प्रवर्धयिष्यामः, संस्थागतं प्रदातुं दत्तांशतत्त्वानां क्षमतां विमोचयितुं उच्चगुणवत्तायुक्तं आर्थिकसामाजिकविकासस्य सेवां च कर्तुं गारण्टीं ददाति।

राष्ट्रियदत्तांशप्रशासनम् : अस्मिन् वर्षे डिजिटल एक्स्पो अगस्तमासस्य २८ तः ३० पर्यन्तं गुइयाङ्गनगरे भवितुं निश्चितः अस्ति

राष्ट्रीयदत्तांशप्रशासनस्य निदेशकः लियू लिएहोङ्गः राज्यपरिषदः सूचनाकार्यालयेन २२ दिनाङ्के आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायां अवदत् यत् अस्मिन् वर्षे डिजिटल एक्स्पो गुइयाङ्गनगरे भवितुं निश्चितः अस्ति City, Guizhou Province from August 28 to 30. अस्मिन् वर्षे डिजिटल एक्स्पो "डिजिटल बुद्धि सहजीवन: डिजिटल अर्थव्यवस्थायाः उच्चगुणवत्ताविकासाय नूतनं भविष्यं निर्मातुं" इति विषयेण सम्मेलनं व्यावसायिकप्रदर्शनानां आयोजने केन्द्रीभूतं भविष्यति, उपलब्धिविमोचनं, उद्योगविनिमयक्रियाकलापं, विशेषक्रियाकलापानाम् एकां श्रृङ्खलां च समर्थयन् । अस्मिन् वर्षे वयं स्वस्य व्यावसायिकतां प्रकाशयिष्यामः तथा च प्रासंगिकराष्ट्रीयमन्त्रालयानाम् आयोगानां च आमन्त्रणं करिष्यामः यत् ते उच्चस्तरीयाः, विशिष्टाः, प्रभावशालिनः च उद्योगसंशोधनप्रतिवेदनानि, तकनीकीविनिर्देशाः, विशिष्टाः प्रकरणाः इत्यादीनि विमोचयन्तु तेषु राष्ट्रियदत्तांशब्यूरो अपि क परिणामानां श्रृङ्खला। अयं डिजिटल एक्स्पो त्रयः दिशि अपि केन्द्रितः भविष्यति: डिजिटल अर्थव्यवस्थायाः नूतनः पटलः, आँकडा मूलभूतप्रणाली तथा आँकडा सशक्तिकरणं, औद्योगिकविकासः, आँकडा अन्तरिक्षं, अन्तर्राष्ट्रीयसहकार्यं, कृत्रिमबुद्धिः, डिजिटलरूपान्तरणं, आँकडासञ्चारः, डिजिटलसरकारीकार्याणि, डिजिटलग्राम्यक्षेत्राणि, कम्प्यूटिंगशक्तिसहकार्यं, आँकडासुरक्षा च इत्यादिषु विषयेषु उद्योगविनिमयक्रियाकलापानाम् आचरणं, प्रमुखाग्रणीवैज्ञानिकप्रौद्योगिकी-उपार्जनानां चयनं विमोचनं च

राष्ट्रीय-आँकडा-प्रशासनम् : राष्ट्रिय-एकीकृत-गणना-जालस्य, आँकडा-अन्तर्गत-संरचनायाः इत्यादीनां निर्माणे त्वरिततायै मूलभूत-आँकडा-प्रणालीं स्थापयित्वा सुधारं कुर्वन्तु ।

राष्ट्रीयदत्तांशप्रशासनस्य निदेशकः लियू लिहोङ्गः राज्यपरिषदः सूचनाकार्यालयेन २२ तमे दिनाङ्के आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायां अवदत् यत् अग्रिमे चरणे प्रथमं ततः स्थापनीयम् भङ्गं कुर्वन्ति, तथा च मूलभूतदत्तांशप्रणालीं स्थापयित्वा सुधारयन्ति। प्रणालीनिर्माणस्य मुख्यपङ्क्तौ पालनं कुर्वन्तु, शीर्षस्तरीयनिर्माणं समग्रनियोजनं च सुदृढं कुर्वन्तु, आँकडासम्पत्त्याधिकारः, परिसञ्चरणव्यवहारः, आयवितरणं, सुरक्षाशासनं च इत्यादीनां नीतीनां निर्माणे ध्यानं ददतु, तथा च मूलभूतप्रणालीनां निर्माणं त्वरयन्तु ये अनुकूलतां प्राप्नुवन्ति दत्तांशतत्त्वानां लक्षणं, विपण्यनियमानाम् अनुपालनं, विकासस्य आवश्यकतां च पूरयति ।

अस्माभिः तृणमूल-उपक्रमाय पूर्ण-क्रीडां दातुं, आँकडा-अन्तर्गत-संरचनायाः निर्माणं च प्रवर्धयितुं च ध्यानं दातव्यम् | राष्ट्रीय एकीकृतगणनाजालस्य, आँकडा आधारभूतसंरचनायाः इत्यादीनां निर्माणे त्वरिततां कुर्वन्तु यथा खाद्यस्य कृते शीतशृङ्खलायाः आवश्यकता भवति तथा आँकडासञ्चारस्य अपि तदनुरूपं आधारभूतसंरचनायाः आवश्यकता भवति तथा च वयं स्थानीयसरकारानाम् पायलट् अन्वेषणं कर्तुं समर्थनं करिष्यामः तथा च आँकडा "शीतशृङ्खला" निर्मास्यामः।

अस्माभिः समस्या-उन्मुख-पद्धतेः पालनम्, आँकडा-विकासे उपयोगे च अटङ्कान् भङ्गयितव्यम् । आँकडा-आपूर्ति-उपयोगयोः अनुपालन-चिन्तानां समाधानं कर्तुं केन्द्रीक्रियताम्, सार्वजनिक-दत्तांशस्य उद्यम-आँकडानां च विकासाय उपयोगाय च नूतनानां मार्गानाम् अन्वेषणं निरन्तरं कुर्वन्तु, तथा च आँकडा-तत्त्वानां मूल्यं खनितुं विमोचयितुं च "दत्तांशतत्त्वानि ×" क्रियायाः प्रचारार्थं प्रयतन्ते