समाचारं

अस्मिन् सप्ताहे टेस्ला वित्तीयप्रतिवेदनपरीक्षायाः सामनां करोति किं किफायती मॉडल् 2 तथा रोबोटाक्सी इत्येतयोः विषये अधिकाः शुभसमाचाराः भविष्यन्ति?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वितरणस्य निरन्तरक्षयेन प्रभावितः टेस्ला-क्लबस्य Q2-प्रदर्शनं असन्तोषजनकं भवितुम् अर्हति, तथा च मार्केट् गैर-वाहन-व्यापारेषु केन्द्रीभूता भविष्यति

अमेरिकी-शेयर-बजारस्य स्थानीयसमये २३ जुलै-दिनाङ्के मंगलवासरे बन्दीकरणानन्तरं टेस्ला-कम्पनी २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे परिणामान् घोषयिष्यति ।

टेस्ला इत्यस्य विक्रयवृद्धिः समतलं जातम् इति विचार्य, वर्तमानकाले मार्केट् इत्यस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे तस्य प्रदर्शनं "अति आदर्शं न भविष्यति तथापि अपेक्षितापेक्षया उत्तमः द्वितीयत्रिमासिकवितरणदत्तांशः, सशक्तः ऊर्जानियोजनदत्तांशः च टेस्लायाः दीर्घकालं यावत् किञ्चित् प्रभावं कर्तुं शक्नोति" इति। term growth prospects.

FactSet द्वारा सर्वेक्षणं कृतवन्तः विश्लेषकाः अपेक्षां कुर्वन्ति यत् Tesla इत्यस्य Q2 विक्रयः US$24.3 अरबं भविष्यति, यत् वर्षे वर्षे 2.4% न्यूनता, तथा च समायोजितं प्रतिशेयरं 61 सेण्ट् आर्जनं, वर्षे वर्षे 33% न्यूनता भविष्यति।

पूर्वं प्रकाशितानि आँकडानि दर्शयन्ति यत् टेस्ला इत्यस्य Q2 इत्यस्य ४४४,००० यूनिट्-वितरणं पूर्वानुमानात् उत्तमम् आसीत्, वैश्विक-विद्युत्-कार-विक्रये स्वस्य शीर्षस्थानं धारयति रोबोटाक्सी इत्यस्य रोबोट् टैक्सी इत्यस्य मासद्वयं यावत् स्थगितम् इति वार्तायां टेस्ला इत्यस्य स्टॉक् मूल्यं बहुधा न्यूनीकृतम् ।

अस्मिन् वर्षे आरम्भात् टेस्ला-संस्थायाः शेयरमूल्यं ३.७१% न्यूनीकृतम् अस्ति ।


गैर-वाहन-व्यापारेषु ध्यानं दत्तव्यम्

वितरणस्य न्यूनतायाः, रोबोटाक्सी-प्रक्षेपणस्य विलम्बस्य च चुनौतीनां अभावेऽपि निवेशकाः अद्यापि रोबोटाक्सी, एफएसडी-प्रौद्योगिकी इत्यादिषु क्षेत्रेषु टेस्ला-वृद्धेः अवसरानां मूल्यं ददति

१) Robotaxi नवीनतम रिलीज समय

टेस्ला इत्यनेन अद्यैव रोबोटाक्सी इत्यस्य विमोचनस्य स्थगनस्य घोषणा कृता इति विचार्य, अपेक्षा अस्ति यत् अस्मिन् अर्जन-आह्वानस्य समये मस्कः रोबोटाक्सी इत्यस्य नवीनतम-विमोचनसमये ध्यानं दास्यति

"श्री मु" इत्यस्य सहायककम्पनी आर्क इन्वेस्टमेण्ट् इत्यनेन अद्यैव सार्वजनिकरूपेण उल्लेखः कृतः यत् टेस्ला इत्यस्य अधिकांशं व्यावसायिकमूल्यं रोबोटाक्सी इत्यस्मात् आगच्छति, तस्य विश्वासः अस्ति यत् उत्तरं टेस्ला इत्यस्य व्यापारस्य प्रतिरूपं परिवर्तयिष्यति: विद्युत् कारविक्रयात् वर्तमान एकवारं आयतः रोबोटैक्सी इत्यस्मै पुनरावर्तनीयं आनयति आय।

२) FSD प्रौद्योगिकी स्वीकरण दर

केचन विश्लेषकाः दर्शितवन्तः यत् टेस्ला-संस्थायाः वर्तमानमूल्यांकनं प्रायः तस्य FSD-प्रौद्योगिक्याः सफलतायाः उपरि निर्भरं भवति यदि एषा प्रौद्योगिकी नष्टा भवति तर्हि कम्पनीयाः मूल्याङ्कनं न्यूनातिन्यूनं १०० अमेरिकी-डॉलर्-पर्यन्तं संकुचितं भविष्यति । यावत् अस्य वित्तीयप्रतिवेदनस्य विषयः अस्ति, तावत् विपण्यं एफएसडी-अनुमोदनस्य दरं प्रति केन्द्रितं भविष्यति ।

केचन जनाः वदन्ति यत् एआइ-विषये टेस्ला-प्रगतेः विषये मार्केट्-इत्यस्य रुचिः अस्ति इति कारणं यत् कम्पनीयाः विशालाः वाहनचालन-दत्तांशाः सन्ति तथा च एआइ-प्रौद्योगिक्या सह FSD-प्रौद्योगिक्याः महत्त्वपूर्णाः लाभाः सन्ति “समग्रं स्वायत्त-वाहनचालन-विपण्यं विध्वंसयितुं शक्नोति” इति

व्यापारस्य वर्तमानं जोखिमं अस्ति यत् यथा यथा ट्रम्पस्य निर्वाचने विजयस्य सम्भावना वर्धते तथा तथा सः कार्यभारं स्वीकृत्य पुनः विद्युत्वाहनविरोधीविधानं प्रवर्तयितुं शक्नोति।

३) ऊर्जाव्यापारः, ऑप्टिमसः समयसूची

अन्येषां एआइ-व्यापाराणां दृष्ट्या, मार्केट् ऑप्टिमस्-व्यापार-योजना-कार्यक्रमे केन्द्रीभूतं भवितुम् अर्हति ।

तदतिरिक्तं टेस्ला इत्यनेन द्वितीयत्रिमासे ९.४GWh बैटरी-भण्डारण-नियोजनस्य अभिलेखः अपि स्थापितः, यत् एकस्मिन् त्रैमासिके कम्पनीयाः सर्वाधिकं परिनियोजनम् अस्ति सम्प्रति टेस्ला ऊर्जायाः लाभान्तरं तस्य सौरव्यापारस्य वाहनव्यापारस्य च अपेक्षया अधिकम् अस्ति, तथा च भागधारकाः ऊर्जापरियोजनानां विषये अधिकविवरणं श्रुतुं उत्सुकाः सन्ति इति संभावना वर्तते।

द्वितीयत्रिमासे वितरणघोषणानन्तरं मोर्गन स्टैन्ले इत्यनेन टेस्ला इत्यस्य कृते स्वस्य रेटिंग् इत्यस्मिन् ऊर्जाव्यापारस्य अनुपातः वर्धितः, येन व्यापारस्य मूल्याङ्कनं ४०% वर्धितम् सिटीग्रुप्, मिजुहो इत्यादयः बहवः निवेशबैङ्काः अपि टेस्ला-संस्थायाः लक्ष्यमूल्यं वर्धितवन्तः ।सः अपि अवदत् यत् भविष्यस्य वृद्धिः मुख्यतया कृत्रिमबुद्धिपरियोजनानां निष्पादनेन भविष्यति, विशेषतः रोबोटाक्सि, ऑप्टिमस् मानवरूपी रोबोट् च।

दीर्घकालं यावत् वाहनव्यापारे आत्मविश्वासं धारयति

वर्तमानस्य मूलवाहनव्यापारस्य दृष्ट्या,अर्जनस्य आह्वानस्य समये मॉडल् २ इत्यस्य किफायती संस्करणस्य विषये नवीनतमवार्तासु मार्केट् केन्द्रितम् आसीत् ।

बार्क्लेजस्य विश्लेषकः दान लेवी तस्य दलस्य च मतं यत् टेस्ला इत्यस्य निवेशविषयः वाहनव्यापारेण चालितवृद्ध्या स्वायत्तवाहनचालनम्, रोबोटाक्सी इत्यादिभिः एआइ-व्यापारैः चालितवृद्धिं प्रति स्थानान्तरितः अस्ति, परन्तु समग्रयोजनायां अद्यापि विवरणस्य आवश्यकता वर्तते:

"यद्यपि वयं एतेषां व्यवसायैः प्रस्तुतानां सम्भाव्यविघटनकारीणां अवसरानां प्रशंसाम् कुर्मः तथापि वयं मन्यामहे यत् ते टेस्ला-भविष्यमार्गस्य विषये अनिश्चिततां जनयन्ति, येन कम्पनीयाः सफलता समानद्विचक्रीयपरिणामयुक्तानां दावानां उपरि निर्भरं भवति।

लेवी इत्यनेन उक्तं यत् टेस्ला वैश्विकविद्युत्वाहनरूपान्तरणस्य "सॉफ्टवेयर-निर्धारितवाहनानां (SDV)" च महत्त्वपूर्णः अग्रणी अस्ति, तस्य अपेक्षितसकारात्मकविक्रयदृष्टिकोणः अपि दीर्घकालं यावत् उत्तमस्थाने स्थापयिष्यति

केचन विश्लेषकाः अवदन् यत् सम्पूर्णं विद्युत्वाहनविपण्यं विशालं वर्तते, प्रवेशदरवृद्धिः च अधुना एव आरब्धा अस्ति । टेस्ला विद्युत्वाहनेषु स्वायत्तवाहनचालनेषु च स्वस्य अग्रतायाः विषये विश्वस्तः अस्ति, प्रथमत्रिमासिकद्वये वितरणस्य न्यूनतायाः दोषं अन्यब्राण्ड्-समूहानां नूतनानां विद्युत्-माडलानाम् विपण्यभागं गृह्णाति