समाचारं

यदा "Carrot Run" इति पदयात्रिकस्य सम्मुखीभवति, सहसा ब्रेकं करोति च तदा सुरक्षाधिकारी वेगं समायोजयितुं हस्तक्षेपं करिष्यति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ग्वाङ्गडोङ्ग-नगरस्य वीथिषु "Carrot Run" इति चालकरहितं वाहनम् चालयति ।


"Carrot Run" चालकरहितं कारं सुरक्षाधिकारिणा सुसज्जितम् अस्ति ।



अद्यतने, स्वयमेव चालयति ऑनलाइन सवारी-हेलिंग् सेवा "लुओबो कुआइपाओ" वुहाननगरे क्रममात्रायां विस्फोटकवृद्धेः कारणात् बहुवारं उष्णसन्धाने अस्ति, एकस्मिन् दिने २० अधिकसवारीनां शिखरं, बहिः प्रेरयति self-driving विषये चिन्ता अस्ति।

१६ जुलै दिनाङ्के नण्डुवान फाइनेन्शियल न्यूज इत्यस्य संवाददातृभिः शेन्झेन्-नगरस्य नानशान्-नगरस्य परीक्षणसञ्चालनक्षेत्रे लुओबो कुआइपाओ, पोनी.आइ, रुकी ट्रैवल इत्येतयोः चालकरहितस्य ऑनलाइनकार-हेलिंग्-सेवानां अनुभवः अभवत् सामान्यतया, त्रयोः मञ्चेषु स्वयमेव चालनस्य ऑनलाइन सवारी-हेलिंग् इत्यस्य सवारी-अनुभवः मूलतः साधारण-अनलाईन-राइड-हेलिंग् इत्यस्य समानः अस्ति तथापि आकस्मिक-ब्रेकिंग्, नियतसमये आरुह्य अवतरितुं आवश्यकता इत्यादयः समस्याः सन्ति निवर्तते, दीर्घप्रतीक्षाकालाः च।

परन्तु सर्वेषु मञ्चेषु चालकरहितवाहनानि सम्प्रति शेन्झेन्-नगरे सवारीं कर्तुं स्वतन्त्राः सन्ति । भविष्ये द्रष्टव्यं यत् चालकरहितस्य ऑनलाइन-राइड-हेलिंग् इत्यस्य मूल्यलाभः निरन्तरं भविष्यति तथा च अन्ततः पारम्परिक-ऑनलाइन-राइड-हेलिंग् इत्यस्य स्थाने पूर्णतया स्थापनं भविष्यति वा, अथवा पारम्परिक-ऑनलाइन-राइड-हेलिंग् इत्यनेन सह स्पर्धा भविष्यति वा इति।

  परीक्षण सवारी "गाजर धावन" 1

प्रारम्भबिन्दु: शेन्झेन् उच्च-प्रौद्योगिकी पार्क मेट्रो स्टेशन - समाप्ति बिन्दु: शेन्झेन प्रतिभा पार्क

  सुरक्षाधिकारी नियन्त्रणे स्पष्टतया हस्तक्षेपं न कृतवान्, यातायातजामस्य सम्मुखीभवने सहसा ब्रेकं करणसमये च कम्पः स्पष्टः आसीत् ।

अधुना लुओबो कुआइपाओ इति उष्णसन्धानविषयः अभवत्, शेन्झेन्-नगरस्य नानशान-मण्डलस्य गलीषु, गलीषु च प्रायः लुओबो-कुआइपाओ-वाहनानि द्रष्टुं शक्नुवन्ति । लुओबो कुआइपाओ परिचालनक्षेत्रस्य अन्तः नण्डु-सञ्चारकर्तृभिः क्रमशः १४ जुलै, १६ जुलै च चालकरहितस्य ऑनलाइनकार-हेलिंग्-सेवायाः व्यक्तिगतरूपेण अनुभवः कृतः

"Carrot Run" APP उद्घाटयन्तु, नक्शे दर्शितः नीलवर्णीयः बन्दः क्षेत्रः तस्य परीक्षणसञ्चालनस्य मुख्यः व्याप्तिः अस्ति, यः मुख्यतया नानशानमण्डले वितरितः अस्ति । यात्रिकाः यथाशीघ्रं पिकअप-स्थाने आगन्तुं प्रयतन्ते इति प्रणाली प्रेरयति यतोहि पार्किङ्गं ३ निमेषेभ्यः अधिकं न भवितुम् अर्हति ।

जुलैमासस्य १४ दिनाङ्के (रविवासरे) नन्दू-सञ्चारकाः आरम्भबिन्दुं चयनं कृत्वा वाहनस्य सङ्गतिं कर्तुं प्रणाल्याः प्रतीक्षां कर्तुं आरब्धवन्तः । लुओबो कुआइपाओ एपीपी पृष्ठे दृश्यते यत् अग्रे २० वाहनानि प्रतीक्षन्ते। परन्तु अप्रत्याशितरूपेण प्रायः २ घण्टाः प्रतीक्ष्य पृष्ठे ज्ञातं यत् केवलं एकं अधिकं वाहनम् अस्ति यत् प्रतीक्षा कर्तव्या अस्ति, तदा मोबाईल-फोने आदेशः अचानकं प्रणाल्याः विना किमपि संचालनं वा शीघ्रं सन्देशं वा रद्दं जातम् यतः आदेशस्य समयः समाप्तः अभवत्

प्रतीक्षाद्वयं वृथा इति च भावः । एतत् पाठं ज्ञात्वा जुलैमासस्य १६ दिनाङ्के नन्दू-सञ्चारकाः स्थानानि परिवर्त्य २ घण्टापूर्वं टैक्सीयानं कर्तुं आरब्धवन्तः । परन्तु द्वितीयः टैक्सी-आह्वानः अपि विफलः अभवत्, अपरं २ घण्टाः प्रतीक्ष्य स्वयमेव प्रणाल्याः आदेशः रद्दः अभवत् । तृतीयवारं टैक्सी-यानं ग्रहीतुं प्रयत्नस्य अनन्तरं अहं प्रायः एकघण्टां यावत् प्रतीक्षमाणः आसम्, ततः अन्ते टैक्सी-यानं आदेशं गृहीतवान् ।

१६ जुलै दिनाङ्के नाण्डु-सञ्चारमाध्यमेन ग्राहकसेवाया: एतस्याः स्थिति: पृष्टा ग्राहकसेवाया: उक्तं यत् लुओबो कुआइशौ-नगरस्य सीमितवाहनसम्पदां कारणात् यदि पिकअप-स्थानस्य समीपे निःशुल्क-सेवा-वाहनानि न सन्ति तर्हि दीर्घकालं प्रतीक्षायाः कारणं भविष्यति तथा आदेशः स्वयमेव Cancel भविष्यति।

यद्यपि गाजरधावनस्य प्रतीक्षा कठिनतरं भवति तथापि अन्येभ्यः मञ्चेभ्यः अपेक्षया कारस्य अन्तः आरामः श्रेष्ठः, आन्तरिकं उपकरणं च नवीनं भवति, कारः ताजाः अस्ति, तस्य गन्धः नास्ति मार्गदर्शनस्य अतिरिक्तं ऑपरेशनस्क्रीन् वातानुकूलकस्य समायोजनं, संगीतं श्रोतुं, विडियो द्रष्टुं इत्यादीनि अपि कर्तुं शक्नोति ।

वाहनचालनप्रक्रियायाः कालखण्डे सुरक्षाधिकारी वाहननियन्त्रणे महत्त्वपूर्णं हस्तक्षेपं न कृतवान् । मुक्तमार्गखण्डे वाहनस्य वेगं गच्छन् स्पष्टं पुश-बैक-भावना भविष्यति, परन्तु उबड़-खाबडमार्गेषु वा यातायातजामेषु वा सम्मुखीभवति चेत् सः सहसा ब्रेकं करिष्यति, वाहनशरीरं च महत्त्वपूर्णतया कम्पयिष्यति

अस्य नाण्डु-रिपोर्टर-परीक्षायाः आरम्भबिन्दुः शेन्झेन् उच्च-प्रौद्योगिकी-उद्यान-मेट्रो-स्थानकम् अस्ति तथा च अन्त्यबिन्दुः शेन्झेन्-प्रतिभा-उद्यानम् अस्ति कुल-माइलेजः ६.२ किलोमीटर्-पर्यन्तं भवति, तत्र प्रायः २१ निमेषाः भवन्ति । तुलनायै रुकी इत्यादिषु एव मार्गखण्डे चालकरहितः ऑनलाइन-राइड-हेलिंग्-सेवा द्रुततरः अस्ति, केवलं १५ निमेषाः एव भवति ।

 परीक्षण सवारी "गाजर रन" 2

  2

प्रारम्भबिन्दुः : Tencent Binhai भवनस्य पश्चिमदिशि - समाप्तिबिन्दुः : पार्किङ्गस्थानम् 8, Shenzhen Bay Park

जटिलमार्गस्थितौ यात्रायां सुरक्षाधिकारी हस्तचलितरूपेण हस्तक्षेपं करोति

१७ जुलै दिनाङ्के नण्डुनगरस्य एकः संवाददाता शेन्झेन्-नगरस्य नानशान्-मण्डलस्य "कैरोट् रन" इत्यस्य परीक्षणसञ्चालनक्षेत्रे चालकरहितस्य ऑनलाइनकार-हेलिंग्-इत्यस्य अनुभवं कर्तुं प्रयतितवान् लघुकार्यक्रमसूचना दर्शयति यत् "गाजरधावनस्य" शेन्झेन्-सञ्चालनक्षेत्रे नानशानमण्डलं पिंगशानमण्डलं च समाविष्टम् अस्ति, तथा च परिचालनसमयः सोमवासरात् रविवासरपर्यन्तं ०७:००-२३:०० यावत् भवति

१७ जुलै दिनाङ्के सायं ४:४१ वादने नण्डुनगरस्य एकः संवाददाता आधिकारिकलुओबो कुआइपाओ लघुकार्यक्रमस्य माध्यमेन शेन्झेन् खाड़ीक्रीडाकेन्द्रस्य दक्षिणद्वारे बाओहुआ मेट्रोस्थानकस्य निर्गमस्य बी२ इत्यस्य आदेशं आरब्धवान् । अद्यापि निःशुल्कवाहनानि नास्ति।" "प्रतीक्षासमयः दीर्घः भविष्यति, समयसमाप्त्याः कारणात् आदेशः रद्दः भवितुम् अर्हति।" पुष्टिकरणानन्तरं आदेशः तत्क्षणमेव "कारं अन्वेष्टुं" पङ्क्तौ प्रविष्टवान्, "प्रतीक्षा एकघण्टायाः अधिका भविष्यति इति अनुमानितम्" इति ।

परन्तु प्रतीक्षाप्रक्रियायां नन्दू-सञ्चारकर्तृभिः अवलोकितं यत् आदेशपङ्क्तिः स्थिरवेगेन न गच्छति स्म यदा सा शीर्षदशस्थानं प्राप्तवान् तदा सा सहसा निरन्तरं कूर्दति स्म यावत् आदेशः अकस्मात् रद्दः न अभवत् एतत् आदेशस्य स्थापनात् सम्यक् द्वौ घण्टापूर्वम् आसीत् । ततः एकः नंदु-सञ्चारकः "कैरोट् रन" इत्यस्य आधिकारिकग्राहकसेवाम् आहूय ज्ञातवान् यत् सः आदेशस्य आरम्भबिन्दुं अन्त्यबिन्दुं च परीक्षितुं शक्नोति, तथा च स्मरणं कृतवान् यत् समीपे निष्क्रियवाहनानि नास्ति इति सेवा आदेशं ग्रहीतुं वाहनानि आवंटयितुं न शक्नोति।"

१८ जुलै दिनाङ्के अपराह्णे प्रायः २:४२ वादने नण्डुनगरस्य एकः संवाददाता पुनः एकवारं टेन्सेण्ट् बिन्हाई भवनस्य पश्चिमदिशि शेन्झेन् बे पार्कस्य ८ क्रमाङ्कस्य पार्किङ्गस्थानम् आधिकारिक "गाजरधावन" लघुकार्यक्रमे आदेशं प्रदत्तवान् उपर्युक्तसदृशं प्रायः द्वौ घण्टां प्रतीक्ष्य सायं ४:३५ वादने अन्ततः एकं वाहनम् आदेशं स्वीकृतवान्, पाठसन्देशं प्राप्य तत्सम्बद्धः आदेशः अपि प्राप्तः अस्मिन् समये लघुकार्यक्रमपृष्ठे दृश्यते यत् आदेशं प्राप्यमाणं वाहनम् २.२ किलोमीटर् दूरे अस्ति, तथा च पिकअपस्थानं प्राप्तुं १० निमेषाः यावत् समयः भवितुं शक्नोति इति अपेक्षा अस्ति

१८ जुलै दिनाङ्के सायं ४:४९ वादने "Carrot Run" इति वाहनम् टेन्सेन्ट् बिन्हाई भवनस्य पश्चिमदिशि आगतं । तस्मिन् एव काले नन्दु-रिपोर्टरस्य मोबाईल-फोने विस्तृतं पाठसन्देश-सूचना प्राप्ता, यत्र वाहनस्य आगमनं, नम्बर-प्लेट्-सङ्ख्यायाः सूचना, द्वारस्य अनलॉकिंग्-विधिः, तथा च स्मरणं यत् यदि वाहनं न भवति तर्हि आदेशः स्वयमेव रद्दः भविष्यति इति समयसीमायाः अन्तः वाहनम्। ततः संवाददाता कारद्वारस्य पार्श्वे स्पर्शपट्टिकायां स्वस्य दूरभाषस्य अन्तिमसङ्ख्यायाः अन्तिमचतुर्णां अङ्कान् प्रविष्टवान्, ततः कारद्वारं अनलॉक् अभवत् ।

"Carrot Run" चालकरहितं ऑनलाइन कार-हेलिंग् कारं प्रविश्य नन्दू संवाददातारः अवलोकितवन्तः यत् मुख्यवाहनस्थाने सुरक्षाधिकारी अस्ति केवलं यात्रिकाणां कृते यात्रिकाणां आसनस्य उपयोगः कर्तुं न शक्यते इति व्यतिरिक्तं कारस्य अन्तःभागः सामान्यतः बहु भिन्नः नास्ति online car-hailing cars.पृष्ठस्य आसनयोः द्वयोः अपि अन्तरक्रियाशीलपर्दे सुसज्जितम् अस्ति, यत्र भवान् वर्तमानयात्रासूचनाः द्रष्टुं शक्नोति तथा च श्रव्य-वीडियो-मनोरञ्जनस्य अन्यसेवानां च आनन्दं लब्धुं शक्नोति। ज्ञातव्यं यत् यद्यपि कारस्य बहिः रडार-आदि-उपकरणानाम् संचालनं अस्पष्टतया श्रूयते तथापि कारस्य अन्तः वातावरणं तुल्यकालिकरूपेण शान्तं भवति

कारमध्ये यात्रासूचनाः दर्शयति यत् टेन्सेण्ट् बिन्हाई भवनस्य पश्चिमदिशि शेन्झेन् बे पार्क पार्किङ्ग लॉट् ८ यावत् यात्रा प्रायः ६ किलोमीटर् यावत् भवति, २२ मिनिट् यावत् समयः भवितुं शक्नोति, तथा च हौहाई एवेन्यू, हौहाइबिन् रोड्, नान्शान् सेण्टर रोड् इत्येतयोः माध्यमेन गमिष्यति बहुविधाः मार्गाः । वाहनचालनप्रक्रियायाः कालखण्डे नण्डु-सञ्चारकर्तृभिः नेविगेशन-नक्शेन माध्यमेन अभिलेखितं यत् वाहनस्य शीर्षवेगः प्रतिघण्टां ८१ किलोमीटर् यावत् भवति, यदा तु औसतवेगः प्रतिघण्टां प्रायः ११ किलोमीटर् यावत् एव तिष्ठति समग्रतया, वाहनम् तुल्यकालिकरूपेण सुचारुतया गच्छति, न्यूनतया आकस्मिकं त्वरणं वा ब्रेकिंग् वा वाहनचालनकाले उत्तममार्गस्थितीनां मार्गं अपि चिनोति ।

परन्तु केषुचित् जटिलमार्गखण्डेषु गच्छन्ते सति नंदु-सञ्चारकर्तृभिः ज्ञातं यत् अद्यापि वाहनस्य हस्तक्षेपं कर्तुं सहायतां च कर्तुं सुरक्षाकर्मचारिणां आवश्यकता वर्तते। यथा, यदा वाहनं स्वयमेव टेनसेण्ट् बिन्हाई भवनस्य पश्चिमदिशि निरुद्धं भवति स्म तदा सुरक्षाधिकारिणः वाहनस्य मार्गस्य पार्श्वे हरितमेखलायाः च मध्ये दूरं हस्तचलितरूपेण समायोजयितुं प्रवृत्तः यत् वाहनस्य उपरि आरुह्य अवतरितुं पर्याप्तं स्थानं त्यजति स्म यदा परिवर्तते तथा च हौहाई एवेन्यू इत्यस्य मुख्यमार्गे प्रविश्य वाहनस्य भारी यातायातप्रवाहस्य सामना अभवत्, अस्मिन् समये स्वयमेव सम्पन्नं कर्तुं न शक्यते स्म, सुरक्षाधिकारी च विशालं यू-टर्न्-कार्यक्रमं कृतवान्

तदतिरिक्तं जटिलमार्गस्थित्या सह मार्गखण्डे गच्छन् वाहनं स्वयमेव मार्गपार्श्वे पदयात्रिकाणां वा विद्युत्साइकिलानां वा सम्मुखीभवति तदा आकस्मिकं ब्रेकं करणम् इत्यादीनि कार्याणि करिष्यति अस्मिन् समये सुरक्षाधिकारी तदनुसारं हस्तक्षेपं करिष्यति यत् समयं गतिं च समायोजयिष्यति यानस्य गमनस्य ।

तस्मिन् दिने प्रायः सायं ५:१८ वादने नन्दू-सञ्चारकाः सफलतया स्वगन्तव्यस्थानं प्राप्तवन्तः । "Carrot Run" एप्लेट् इत्यस्मिन् यत् यात्रायाः भुक्तिपृष्ठं दृश्यते तत् दर्शयति यत् अस्याः यात्रायाः शुल्कं 0 युआन् अस्ति । शुल्कविवरणं दर्शयति यत् आरम्भिकमाइलेजः १.५ किलोमीटर्, बिलिंग् माइलेजः ३.९ किलोमीटर्, अस्य आदेशस्य अवधिः २२ निमेषाः, क्रियाकलापः च ४१.५५ युआन् कटौतीं करोति

 Pony.ai तथा Ruqi Travel इत्येतयोः प्रयोगं कुर्वन्तु

संचालनपट्टिकायां सङ्गीतम् इत्यादीनि अन्तरक्रियाशीलकार्यं नास्ति

रुकी ट्रैवल चालकान् मार्गं दातुं स्मरणार्थं हॉर्नं वादयिष्यति।

१६ जुलै दिनाङ्के नण्डु-सञ्चारकाः Pony.ai तथा Ruqi Travel इत्यत्र परीक्षणयात्राम् अकरोत् । लुओबो कुआइपाओ इत्यस्य तुलने Pony.ai तथा Ruqi Travel इत्येतयोः प्रतीक्षायाः समयः एकस्मिन् एव मार्गखण्डे अल्पः भवति, यस्य औसतं प्रायः २०-३० निमेषाः भवन्ति । ये यात्रिकाः त्वरितरूपेण न सन्ति, तेषां चालकरहितवाहनचालनस्य निःशुल्कं अनुभवं कर्तुम् इच्छन्ति, तेषां कृते एषः उत्तमः विकल्पः अस्ति ।

परन्तु लुओबो कुआइपाओ इत्यस्य तुलने Pony.ai तथा Ruqi Travel इत्येतयोः वाहनानि प्राचीनानि सन्ति, तथा च वाहनेषु संचालनपट्टिकासु संगीतं वातानुकूलनसमायोजनम् इत्यादीनि अन्तरक्रियाशीलकार्यं नास्ति, अन्तरफलकं च बहु सुन्दरं नास्ति

परन्तु वाहनचालनकाले विशेषपरिस्थितीनां सम्मुखीभवति सति संवाददाता दृष्टवान् यत् रुकी ट्रैवलस्य स्वयमेव चालयति इति कारः सक्रियरूपेण स्वस्य हॉर्नं वादयति यत् वाहनानि पदयात्रिकाः च तस्मात् परिहाराय प्रेरयिष्यन्ति। रुकी ट्रैवल इत्यस्य सुरक्षाधिकारी पत्रकारेभ्यः अवदत् यत् सक्रियरूपेण हॉर्नं वादयितुं अतिरिक्तं यातायातपुलिसस्य सक्रियरूपेण परिचयः अपि कर्तुं शक्नोति। "मया स्वयमेव यातायातपुलिसस्य सामना कृतः। एतत् कारं यातायातपुलिसं ज्ञात्वा यातायातपुलिसस्य आज्ञा इशारान् अनुसृत्य भविष्यति।"

तदतिरिक्तं लुओबो कुआइपाओ-चैनेल्-मध्ये अद्यतन-प्रवृत्ति-अन्वेषणेन चालक-रहित-वाहन-चालनस्य विषये शीघ्रमेव ऑनलाइन-चर्चा उत्पन्ना, केचन जनाः दर्शयन्ति यत् चालक-रहित-वाहनचालनं टैक्सी-चालकानाम्, ऑनलाइन-राइड-हेलिंग्-चालकानाम् कार्याणि हरति वा? -hailing drivers?

रुकी ट्रैवल इत्यस्य सुरक्षाधिकारी पत्रकारैः सह अवदत् यत् सः ड्रोन् स्वचालनसम्बद्धात् कार्यात् सुरक्षाधिकारीरूपेण परिवर्तनं कृतवान्, प्रायः अर्धवर्षं यावत् कार्यं कुर्वन् अस्ति। "सुरक्षाधिकारी द्वयोः पालियोः कार्यं करोति, समयः च तुल्यकालिकरूपेण लचीला भवति।"

परन्तु हाले एव कैरोट् कुआइपाओ इत्यनेन आनयितस्य यातायातस्य कारणेन चालकरहितस्य ऑनलाइन-राइड-हेलिंग् अपि लोकप्रियं जातम् । Pony.ai इत्यस्य सुरक्षाधिकारी पत्रकारेभ्यः अवदत् यत् सः पूर्वापेक्षया अद्यतनकाले महत्त्वपूर्णतया अधिकानि आदेशानि प्राप्तवान्। "अधुना एव आदेशानां त्वरितता अभवत्। प्रातः ८ वादनतः अपराह्ण ३ वादनपर्यन्तं वयं न्यूनातिन्यूनं १० आदेशान् ग्रहीतुं शक्नुमः। बहवः यात्रिकाः बसयाने आरुह्य पङ्क्तिं स्थापयितव्याः सन्ति।

तदतिरिक्तं सुरक्षायाः दृष्ट्या त्रयोऽपि मञ्चेषु वाहनचालनकाले सुरक्षासमस्याः न अभवन् यदि गाजरधावनकाले सीटबेल्ट् शिथिला भवति तर्हि सीटबेल्टं बद्धुं चेतावनी तत्क्षणमेव पर्दायां न दृश्यते रुकी यात्रायां किमपि संकेतं ददाति स्म केवलं सुरक्षाधिकारी एव सीटबेल्ट् शिथिलतां ज्ञात्वा मौखिकं संकेतं ददाति स्म।

समग्रतया, स्वायत्तवाहनचालनं वर्तमानकाले त्वरितरूपेण विना व्यय-प्रभावी प्रारम्भिक-अनुमोदकस्य अनुभवः अस्ति । परन्तु यद्यपि सम्प्रति अस्य मूल्यलाभः अस्ति तथापि अस्मिन् स्तरे दैनन्दिनयात्राविधिरूपेण अस्य बहवः असुविधाः सन्ति ।

  विकासः

स्वायत्तवाहनचालनसम्बद्धाः कम्पनयः देशे प्रथमस्थाने सन्ति

मासस्य अन्ते चालनं आरभ्यत इति स्वयमेव चालिताः बसयानानि

घरेलुचालकरहितस्य ऑनलाइन-राइड-हेलिंग्-इत्यस्य वर्तमान-विकासात् न्याय्यं चेत्, वुहान-नगरं तूफानस्य नेत्रम् अस्ति, शेन्झेन्-नगरं च आधारशिबिरम् अस्ति । व्यावसायिकीकरणमार्गान् अन्वेष्टुं शेन्झेन्-नगरे अनेकाः स्वयमेव चालिताः ऑनलाइन-सवारी-हेलिंग्-मञ्चाः प्रारम्भं कर्तुं चयनं कृतवन्तः ।

सार्वजनिकदत्तांशैः ज्ञायते यत् मम देशे १२,००० तः अधिकाः स्वायत्तवाहनचालनसम्बद्धाः कम्पनयः सन्ति, शेन्झेन् १३०० तः अधिकैः कम्पनीभिः सह प्रथमस्थाने अस्ति अपस्ट्रीम संवेदन, निर्णय-निर्माण, निष्पादन, तथा संचार-प्रणालीभ्यः मध्यप्रवाह-स्वायत्त-वाहन-समाधान-प्रदातृभ्यः, डाउनस्ट्रीम-परीक्षण-मूल्यांकन-यात्रा-सेवाभ्यः, Sagitar Juchuang, Leishen Intelligence, Hangsheng Electronics, Yuanrong Qixing, Baidu, and Xiaoma A large number of high- स्वायत्तवाहनचालनस्य tech कम्पनयः, यथा Zhixing, WeRide च शेन्झेन्-नगरे एकत्रिताः सन्ति ।

शेन्झेन् इत्यनेन स्वायत्तवाहनचालनस्य विकासाय समर्थनार्थं नीतयः अपि सक्रियरूपेण प्रवर्तन्ते । जुलाई २०२२ तमे वर्षे शेन्झेन् इत्यनेन "शेन्झेन् विशेष आर्थिकक्षेत्रस्य बुद्धिमान् सम्बद्धवाहनप्रबन्धनविनियमाः" ("विनियमाः" इति उल्लिखिताः) अपि जारीकृताः, ये प्रथमाः घरेलुचालकरहितवाहनविनियमाः सन्ति "विनियमाः" बुद्धिमान् सम्बद्धानां वाहनानां स्वायत्तं चालनं परिभाषयन्ति विपण्यप्रवेशनियमाः, मार्गस्य अधिकाराः, अधिकारानां उत्तरदायित्वस्य च पहिचानः अन्ये च पक्षाः विशेषतया निर्धारिताः सन्ति यत् कानूनविनियमयोः अन्तरालस्य कारणेन वाणिज्यिकवेदनाबिन्दून् पूरयितुं, शेन्झेन्नगरे बुद्धिमान् सम्बद्धवाहनानां विकासाय स्थानं विस्तारयितुं च।

२०२३ तमस्य वर्षस्य जुलैमासे शेन्झेन् इत्यनेन देशस्य प्रथमं L3 राजमार्गपरीक्षणस्य अनुज्ञापत्रं जारीकृतम्, तस्मिन् एव वर्षे अगस्तमासे शेन्झेन् इत्यनेन बुद्धिमान् सम्बद्धवाहनानां उत्पादानाम् स्थानीयमानकानां प्रथमसमूहः प्रकाशितः, यः बुद्धिमान् सम्बद्धानां वाहनानां स्थानीयप्रवेशस्य दृढतया समर्थनं करोति

शेन्झेन् नगरपालिका परिवहनब्यूरो इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं मे २०२४ पर्यन्तं शेन्झेन् इत्यनेन कुलम् ९४४ किलोमीटर् यावत् परीक्षणप्रदर्शनमार्गाः उद्घाटिताः, तथा च ३४९ बुद्धिमान् सम्बद्धानां कृते कुलम् १०३७ मार्गपरीक्षाप्रदर्शनानुरोधसूचनाः जारीकृताः सन्ति तदनुसारं १९ कम्पनीभ्यः वाहनानि २०२३ तमस्य वर्षस्य अन्ते तुलने मुक्तमार्गाणां माइलेजः १२.६५% वर्धिता, अनुज्ञापत्राणां संख्या च ४८.१४% वृद्धिः अभवत्

अस्मिन् वर्षे जूनमासे पार्टी नेतृत्वसमूहस्य सदस्यः शेन्झेन् नगरपालिकापरिवहनब्यूरो इत्यस्य उपनिदेशकः च जू वेई इत्यनेन २०२४ तमे वर्षे वैश्विकबुद्धिमान् सम्बद्धवाहनव्यापारीकरणनवाचारमञ्चे उक्तं यत् शेन्झेन् लक्ष्यं कर्तुं बुद्धिमान् सम्बद्धवाहनेषु कार्यात्मकेषु मानवरहितवाहनेषु च केन्द्रीक्रियते the "six Project No. तेषु देशस्य प्रथमं बेन्चमार्क-नगरस्य निर्माणं, नगरस्य यथार्थ-उद्घाटनस्य प्रचारः च अन्तर्भवति, ८,००० किलोमीटर्-अधिकाः मार्गाः सर्वेषां कार-प्रकारस्य कृते पूर्णतया उद्घाटिताः सन्ति

अधुना शेन्झेन्-नगरे स्वायत्त-वाहनचालनार्थं मुक्तमार्गानां माइलेजः ९४४ किलोमीटर्-पर्यन्तं प्राप्तवान्, यत्र ६७ किलोमीटर्-पर्यन्तं उच्चगतिमार्गाः सन्ति शेन्झेन्-नगरस्य पिंगशान-मण्डलं उदाहरणरूपेण गृहीत्वा मानवरहितवितरणवाहनानां कृते कुलम् प्रायः ४० प्रदर्शनमार्गाः उद्घाटिताः सन्ति, तथा च ४६ मानवरहितवितरणवाहनानां नगरीयवितरणसेवाप्रदानाय मार्गे गन्तुं अनुमोदनं कृतम् अस्ति

१४ जुलै दिनाङ्के शेन्झेन् बससमूहेन अपि घोषितं यत् सः २०२४ तमे वर्षे किनहाई, शेन्झेन् इत्यत्र २० स्वचालनबसानां प्रारम्भस्य योजनां करोति।सञ्चालनपरिदृश्येषु मेट्रोस्थानकानि, व्यापारजिल्हानि, आवासीयक्षेत्राणि, केन्द्रीयव्यापारजिल्हाः, औद्योगिकपार्काः, सांस्कृतिकपर्यटनदृश्यानि च समाविष्टानि भविष्यन्ति बिन्दु इत्यादि । प्रथमा स्वयमेव चालयितुं शक्नुवन्त्याः बसरेखायाः लाइन् बी९९८ इत्यस्य आधिकारिकरूपेण आरम्भः जुलैमासस्य अन्ते भविष्यति इति अपेक्षा अस्ति ।

समन्वयक : नन्दू संवाददाता झांग यान्ली

द्वारा रिपोर्ट: नंदु संवाददाता किन शिलिन्, झांग यान्ली, यान झाओक्सिन्, चेंग यांग

छायाचित्रणम् : नंदु संवाददाता झाओ यानक्सिओंग