समाचारं

डिज्नीलैण्ड्-देशः महत् लाभं प्राप्नोति, परन्तु कर्मचारिणः शिकायतुं प्रवृत्ताः यत् ते केवलं कार-मध्ये एव निद्रां कर्तुं शक्नुवन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



२० तमे दिनाङ्के ब्रिटिश-प्रसारण-निगमस्य (BBC) प्रतिवेदनानुसारं डिज्नी-कर्मचारिणः कम्पनी-सहितं श्रम-वार्तालापस्य नूतनं दौरं आरभुं प्रवृत्ताः सन्ति, येषु १४,००० डिज्नी-कर्मचारिणां प्रतिनिधित्वं कृत्वा वार्ता-ऋतौ हड़तालं अधिकृत्य मतदानं कृतम् डिज्नी-नगरस्य बहवः कर्मचारीः स्वस्य अल्पवेतनस्य, कठिनजीविकायाः ​​च विषये मीडिया-माध्यमेषु शिकायतुं प्रवृत्ताः सन्ति ।

बीबीसी इत्यनेन सुश्री कारान्जा इत्यस्याः कठिनजीवनं प्रकाशितम्। गतग्रीष्मकाले सा कैलिफोर्निया-देशस्य ऑरेन्ज-मण्डले डिज्नीलैण्ड्-नगरे रात्रौ पाली-प्रबन्धिकारूपेण कार्यं कृतवती, प्रतिघण्टां २१ डॉलरात् न्यूनं अर्जयति स्म, अतः सा स्थानीय-ग्रीष्मकालीन-गृहस्य मासिकं भाडां दातुं न शक्नोति स्म, अतः तस्याः... डिज्नीलैण्ड् प्रतिरात्रं, दिवा च केवलं स्वकारस्य अन्तः एव निद्रातु।

सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् डिज्नी-कर्मचारिणां ७३% जनाः मासिक-आयेन जीवनयापनं कठिनम् इति अवदन्, १/३ जनाः च गतवर्षे आवास-समस्यानां सामनां कृतवन्तः इति अवदन् न्यूनवेतनस्य कारणात् केषाञ्चन डिज्नी-कर्मचारिणां अतिरिक्तकार्यं कर्तव्यं भवति, परन्तु डिज्नीलैण्ड्-कार्यसूचौ नित्यं परिवर्तनं तेषां अंशकालिककार्यं अपि प्रभावितं करोति ।

केचन कर्मचारी अवदन् : "अस्माकं विना डिज्नी इत्यत्र जादू न स्यात्। अस्माकं पोषणं कर्तुं शक्नुवन्तः वेतनं दातुं डिज्नी इत्यस्य आवश्यकता वर्तते!"