समाचारं

Microsoft नीलपट्टिका OpenAI कृते अलार्मघण्टां ध्वनयति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



कार्यसप्ताहस्य समाप्तिः एकेन आक्रोशेन अभवत् : Microsoft blue screen!

१८ जुलै (स्थानीयसमयः) १९ जुलै (बीजिंगसमय) च आरभ्य केषुचित् Microsoft अनुप्रयोगेषु सेवासु च अभिगमनविलम्बः, अपूर्णकार्यं, अथवा दुर्गमतायाः समस्याः अभवन्

साधारणप्रवासीकार्यकर्तृभ्यः आरभ्य विमानसेवाः, बैंकाः, विनिमयस्थानानि, विद्यालयाः इत्यादयः सर्वे प्रभाविताः भवितुम् अर्हन्ति ।

यतः मम सङ्गणके नीलवर्णीयः पटलः आसीत्, अहं यदा वीथिकायां गच्छामि स्म तदा अहं दृष्टवान् यत् विज्ञापनफलकानि नीलवर्णानि सन्ति तथा च शॉपिङ्ग् मॉलस्य पुरतः विशालः पटलः नीलवर्णीयः आसीत् अहं किराणां क्रयणार्थं सुपरमार्केटं गतः तथा सुपरमार्केट-कैशियर-व्यवस्था अपि नीलवर्णीयः इति ज्ञातवान् । एतस्मिन् समये एकः मित्रः सन्देशं प्रेषितवान् यत् विमानस्थानकं नीलवर्णीयम् अस्ति, विमानयानं रद्दं कृतम् अस्ति, अहं श्वः पुनः आगन्तुं न शक्नोमि इति।

अयं दृश्यः किञ्चित् अतिशयेन साइबरनेटिकः अस्ति ।

सम्प्रति माइक्रोसॉफ्टस्य बृहत्-प्रमाणस्य नील-पर्दे "दोषी" अमेरिकी-जाल-सुरक्षा-सेवा-प्रदातृणां CrowdStrike-इत्यस्य बहिः ज्ञातः, अद्यतन-दोषस्य कारणात् माइक्रोसॉफ्ट इत्यनेन अपि उक्तं यत् अन्तर्निहितसमस्यायाः समाधानं जातम्, परन्तु अवशिष्टः प्रभावः पूर्णतया न निवृत्तः ।

परन्तु मानवजातिः स्पष्टतया अद्यापि आहतः अस्ति यत् यदि माइक्रोसॉफ्ट-कम्पनी सहसा गम्भीरं रोगं न प्राप्नुयात् तर्हि मानवजातिः तस्मिन् कियत् अवलम्बते इति कः अवगमिष्यति स्म ?

सङ्गणकप्रचालनतन्त्रयुद्धस्य विजेता इति नाम्ना माइक्रोसॉफ्ट् जनानां जीवनस्य सर्वेषु पक्षेषु प्रविश्य मानवसमाजस्य मूलभूतं साधनं जातम् अद्यत्वे विश्वं नूतनव्यापारयुद्धे, कृत्रिमबुद्धेः युद्धे (अतः एआइ इति उच्यते) प्रवृत्तम् अस्ति । एआइ अग्रिमः "मूलसंरचना" भविष्यति, यत् अस्मिन् स्तरे प्रायः सर्वसम्मतिः अभवत् ।



माइक्रोसॉफ्ट-नीलपर्दे-घटनायाः कतिपयेषु घण्टेषु पूर्वमेव OpenAI-इत्यनेन GPT-4o mini इति लघुमाडलं प्रकाशितम्, मूल्यमपि महतीं न्यूनीकृतम् । यद्यपि पत्रकारसम्मेलनं नासीत्, धूमधाम च नासीत् तथापि एषा वार्ता सम्पूर्णं प्रौद्योगिकीजगत् रोमाञ्चयति स्म । लघु मॉडल् ये पर्याप्तं बलवन्तः, पर्याप्तं लघु, पर्याप्तं सस्ते च सन्ति तेषां अर्थः अस्ति यत् एप्लिकेशनविकासकाः धन्याः सन्ति अन्यदृष्ट्या OpenAI इत्यस्य चालना अनुप्रयोगस्तरस्य उपरि तस्य मॉडल् अधिकं प्रभावशालिनी भविष्यति ।

संयोगवशं तस्मिन् एव दिने Mistral AI तथा NVIDIA इत्यनेन Mistral NeMo इति लघु मॉडल् अपि प्रकाशितम् सिलिकन वैली इत्यस्मिन् मॉडल् युद्धं बृहत्तः लघुपर्यन्तं वर्धितम् अस्ति, अधिकाधिकं व्यावहारिकं भवति च ।

"फोर्ब्स्" इत्यनेन एतत् उदाहरणं दत्तम्: "एआइ-सञ्चालितप्रणाल्याः आधारेण निर्धारितं आपत्कालीनहृदयस्य अथवा मस्तिष्कस्य शल्यक्रिया। यदि अन्तर्निहितप्रौद्योगिकी CrowdStrike अथवा सॉफ्टवेयर-आपूर्ति-शृङ्खलायां अन्यैः कम्पनीभिः, यथा यन्त्रस्य सम्यक् पुनः आरम्भं न भवति, द्वारा पैच-अद्यतनस्य कारणेन विफलं भवति , परिणामाः भवितुम् अर्हन्ति It's fatal."

एतत् माइक्रोसॉफ्ट-नीलपर्दे-घटनायाः सकारात्मक-निमित्तेषु अन्यतमं भवितुम् अर्हति ये मानवाः एआइ-युगे प्रवेशं कर्तुं प्रतीक्षां कर्तुं न शक्नुवन्ति, तेषां "निर्भरतायाः" खतराणां विषये अवगतस्य आवश्यकता वर्तते ।अग्रिमपीढीयाः आधारभूतसंरचनायाः निर्माणार्थं कोऽपि प्रयासं न त्यजति OpenAI इत्यस्य नीलपट्टिकानां निवारणस्य आवश्यकता वर्तते ।

एकः

माइक्रोसॉफ्ट-संस्थायाः नीलपट्टिकायाः ​​घटनायाः कारणेन कियत् भ्रमः उत्पन्नः?



विश्वस्य धनीतमः पुरुषः, प्रसिद्धः उद्यमी, सुप्रसिद्धः अन्तर्जाल-प्रसिद्धः च एलोन् मस्कः सामाजिकमञ्चे X (पूर्वं ट्विट्टर्) इत्यत्र "IT-इतिहासस्य बृहत्तमा त्रुटिः" इति आह्वयत्

अहं एकः अंशकालिकः कार्यकर्ता इति नाम्ना अत्यन्तं प्रसन्नः आसम् अहं केवलं चिन्तयन् आसीत् यत् शुक्रवासरे मम कार्यं कथं समाप्तं कृत्वा मम सुखदसप्ताहस्य आरम्भः करणीयः यदा मम सङ्गणकः सहसा गम्भीररोगेण पीडितः अभवत्, नीलवर्णीयः पटलः आविर्भूतः तदा पुनः पुनः आरब्धः। किं कर्तुं शक्नुमः अस्माभिः शीघ्रमेव कार्यं त्यक्तव्यम्।

अहो, वैसे, कार्यात् अवतरितुं पूर्वं फोटोग्राफं ग्रहीतुं मा विस्मरन्तु सर्वेभ्यः अन्तर्राष्ट्रीयनीलपर्दे दिवसस्य शुभकामना!



अवश्यं, अनेके प्रवासी श्रमिकाः छात्राः च सन्ति ये दुःखिताः सन्ति किन्तु कदाचित् गम्भीरक्षणेषु नीलपटलस्य अर्थः न भवति यत् भवन्तः पूर्वं विश्रामं कर्तुं प्रवृत्ताः भवेयुः, अपितु भवतः पूर्वमेव पुनर्जन्मस्य इच्छा भवति। विशेषतः यदा सञ्चिका न रक्षिता भवति...



अन्येषां दुःखं तस्मात् उद्भवति यत् कम्पनीयाः प्रायः सर्वे सङ्गणकाः स्वयमेव विहाय अधः सन्ति । धन्यवादः Microsoft यत् भवतः "चयनितः" इति स्थितिं पुष्टयति।



कार्यालये लघु नीलवर्णीयः पटलः किमपि नास्ति यत् तस्मादपि प्रभावशालिनी अस्ति यत् कार्यालयात् बहिः गत्वा अहं शॉपिङ्ग् मॉलस्य पुरतः विशालं पटलं, विमानस्थानकस्य बृहत् लघु च पटलं, सुपरमार्केटस्य कैशियरव्यवस्थां च प्राप्नोमि। तथा वीथिकायां विशालाः इलेक्ट्रॉनिकविज्ञापनफलकाः अपि "नीलवर्णीयः", कोणे स्थितं दुःखदं मुखं जनानां हृदयं स्पृशति।



वस्तुतः माइक्रोसॉफ्ट-नीलपर्दे घटनायाः कारणात् "आपदानां" श्रृङ्खला अभवत् ।

अमेरिका, जर्मनी, ऑस्ट्रेलिया इत्यादिषु स्थानेषु विमानस्थानकानि प्रायः लकवाग्रस्ताः सन्ति ।बहूनां यात्रिकाः अटन्ति स्म ।

एशियायाः व्यापारसमये लण्डन्-नगरस्य स्टॉक-एक्सचेंजः वार्ता प्रकाशयितुं असमर्थः अस्ति । आस्ट्रेलिया-प्रसारणनिगमस्य विच्छेदः अभवत्, ब्रिटेनस्य स्काई न्यूज्-पत्रिका च लाइव्-प्रसारणं कर्तुं असमर्थम् अभवत् । दक्षिण आफ्रिका, इजरायल्, न्यूजीलैण्ड् इत्यादिषु देशेषु बङ्काः अपि प्रभाविताः अभवन् ।

अत्यन्तं चिन्ताजनकं वस्तु अस्ति यत् केचन आपत्कालीन-हॉटलाइन्, चिकित्सासंस्थाः अपि प्रभाविताः अभवन् । अमेरिकादेशस्य अनेकस्थानेषु ९११-कॉल-केन्द्राणि सम्यक् कार्यं न कुर्वन्ति; प्रभाविताः आसन्। सौभाग्येन विश्वस्य अधिकांशेषु चिकित्सालयेषु अद्यापि न्यूनाधिकं हस्तचलित-कागज-आधारितं कार्यं भवति, अतः अद्यापि कार्यं कर्तुं शक्यते, आपत्कालीनविभागाः च यथासाधारणं कार्यं कर्तुं शक्नुवन्ति

अवश्यं बहवः व्यापाराः अपि प्रभाविताः भविष्यन्ति।

अमेरिकादेशस्य टेस्ला-कारखानम् अपि प्रभावितम् अस्ति । ऑस्टिन्, टेक्सास्, नेवाडा-नगरेषु टेस्ला-संस्थायाः गीगा-कारखानेषु केचन श्रमिकाः पूर्वमेव कार्यात् अवतरन्ति स्म यतोहि केषुचित् संयंत्रेषु उपकरणानि त्रुटिं प्रतिवेदयितुं आरब्धवन्तः ।

एतेन टेस्ला-सङ्घस्य मुख्यकार्यकारी मस्कः अतीव क्रुद्धः अभवत्, अपि च माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नाडेल्ला इत्यस्य गम्भीरप्रभावे अनुसरणं कृतवान् ।”



घटनायाः "प्रवर्तकः" संजालसुरक्षाकम्पनी CrowdStrike इति ज्ञात्वा मस्कः सर्वेभ्यः प्रणालीभ्यः CrowdStrike घटकान् विलोपितवान् इति अवदत् पश्चात् सः अपि अवदत् यत् - "दुर्भाग्येन अस्माकं बहवः आपूर्तिकर्ताः, रसदकम्पनयः च तस्य उपयोगं कुर्वन्ति" इति ।



मस्कस्य उच्चनकललेखेन विचारपूर्वकं एआइ-जनितं चित्रं स्थापितं यस्मिन् मस्कः ज्वलन्तस्य CrowdStrike सर्वरस्य पुरतः स्थित्वा घटनायां सम्बद्धस्य व्यक्तिस्य क्रोधं प्रकटितवान्

"7.19 Microsoft blue screen incident" इतिहासे अभिलेखितुं नियतः अस्ति, तथा च CrowdStrike अपि उद्योगे सुप्रसिद्धत्वात् गृहे नाम अभवत्

एतादृशस्य आपदायाः कारणं यथा तुच्छं तथा च अमूर्तम् : CrowdStrike इत्यनेन Microsoft इत्यस्मै अद्यतनं प्रेषितम् ।

अधिकविशेषतः, CrowdStrike इत्यस्य Falcon इति मञ्चः अस्ति, यत् कम्पनीयाः प्रमुखं उत्पादम् अस्ति । घटनायाः पूर्वं CrowdStrike इत्यनेन विण्डोज-प्रणालीनां कृते संवेदकविन्यास-अद्यतनं प्रकाशितम्, यत् Falcon-मञ्च-संरक्षण-तन्त्रस्य भागः अस्ति । एतादृशाः अद्यतनाः सनकेन न क्रियन्ते, परन्तु दिने अनेकवारं आगच्छन्ति ।

परन्तु एतत् विन्यास-अद्यतनं तर्क-दोषं प्रेरितवान् यत् प्रभावित-प्रणालीषु प्रणाली-दुर्घटना, नील-पर्दे च अभवत् ।

घटनायाः किञ्चित्कालानन्तरं CrowdStrike CEO George Kurtz इत्यनेन पङ्क्तिबद्धरूपेण अनेकाः X सन्देशाः प्रेषिताः, येन सः समस्यां निवारयितुं परिश्रमं कुर्वन् अस्ति इति सूचयति, सर्वेभ्यः चञ्चलं न भवेत् इति आश्वासनं च दत्तवान्, अपि च पुनः पुनः बोधयति यत् घटनायाः कारणं साइबर-आक्रमणं नास्ति इति . २० जुलै दिनाङ्के बीजिंगसमये प्रातः ९ वादने कुर्ट्ज् इत्यनेन अस्य घटनायाः विषये तान्त्रिकं वक्तव्यं प्रकाशितम् । अस्मिन् काले सः मीडियासाक्षात्कारेषु अपि दृश्यमानः आसीत् यत् सः किञ्चित् क्षीणः दृश्यते स्म



परन्तु निश्छलं मनोवृत्तिः महतीं त्रुटयः पूरयितुं न शक्नोति ।



भवन्तः जानन्ति, CrowdStrike इत्येतत् उद्योगे चिरकालात् प्रसिद्धम् अस्ति । २०११ तमे वर्षे स्थापिता एषा कम्पनी ऑनलाइनसुरक्षासमाधानं प्रदाति तथा च मेघाधारितं अन्त्यबिन्दुसंरक्षणमञ्चं प्रदातुं केन्द्रीक्रियते । अस्मिन् माइक्रोसॉफ्ट, अमेजन वेब सर्विसेज इत्यादीनां केषाञ्चन बृहत्तमानां क्लाउड् सेवाप्रदातृणां ग्राहकत्वेन गणना भवति, तथैव प्रमुखाः वैश्विकबैङ्काः, स्वास्थ्यसेवा, ऊर्जाकम्पनयः च

CrowdStrike इत्यस्य मुख्यं मञ्चं Falcon इत्येतत् अपि अत्यन्तं रोचकं भवति यत् एतत् साइबर-धमकीनां पत्ताङ्गीकरणाय, निवारणाय, प्रतिक्रियायै च AI तथा मशीन-लर्निंग-प्रौद्योगिक्याः उपयोगं करोति ।अन्येषु शब्देषु, एआइ-सञ्चालितसुरक्षासमाधानेषु एषः उद्योगस्य अग्रणी अस्ति ।

एषा घटना CrowdSrike इत्यस्य मार्गे आघातं कर्तुं बाध्यते तथा च संजालसुरक्षायां AI इत्यस्य सीमानां जोखिमानां च महत्त्वपूर्णविषयान् प्रकाशयति। यद्यपि एआइ वर्धितां अन्वेषणक्षमतां द्रुततरप्रतिसादसमयं च प्रतिज्ञायते तथापि अप्रत्याशितविफलतायाः जोखिमं न्यूनीकर्तुं अस्माकं अधिकसक्षमनिरीक्षणस्य सत्यापनप्रक्रियाणां आवश्यकता वर्तते।

किं वयं वास्तवमेव अस्माकं संवेदनशीलतमसुरक्षाआवश्यकतानां प्रबन्धनार्थं AI इत्यस्य उपरि अवलम्बितुं शक्नुमः, अथवा अपूर्णे साधने अधिकं विश्वासं कुर्मः वा?

रोचकं तत् अस्ति यत् एआइ इत्येतत् महत्त्वपूर्णं विक्रयबिन्दुरूपेण युक्ता नेटवर्क् सुरक्षाकम्पनी महतीं त्रुटिं कृतवती अपरपक्षे एआइ उद्योगे एकः स्टार कम्पनी नूतनानि मॉडल् विमोचयति।

१९ जुलै दिनाङ्के प्रातःकाले बीजिंग-समये माइक्रोसॉफ्ट-नीलपर्दे-घटनायाः कतिपयेषु घण्टेषु पूर्वं OpenAI-इत्यनेन मौनेन GPT-4o-मिनी-मॉडेल्-प्रक्षेपणं कृतम् । विमोचनं अतीव न्यून-कुंजी आसीत्, परन्तु तत्क्षणमेव वार्ता प्रसृता यतः एतत् OpenAI कृते अतीव भिन्नं प्रतिरूपम् अस्ति ।

GPT-4o mini, यथा तस्य नाम सूचयति, "लघु" इति विषये केन्द्रितं भवति, शक्तिशालिनः क्षमताभिः सह आकर्षकमूल्येन च ।

OpenAI इत्यनेन स्वस्य विशिष्टं पैरामीटर् आकारं न प्रकटितम्, परन्तु वर्तमानकाले एतत् कम्पनीयाः सर्वाधिकं किफायती, व्यय-प्रभावी च लघुप्रतिरूपम् इति उक्तम् । GPT-4o mini इत्यस्य ज्ञानं गतवर्षस्य अक्टोबर् मासपर्यन्तं अद्यतनं कृतम् आसीत् यत् समर्थितभाषाणां दृष्ट्या अस्य सन्दर्भविण्डो 128k अस्ति तथा च MMLU स्कोरः 82 अस्ति, यत् अत्यन्तं प्रतिस्पर्धात्मकम् अस्ति।

सर्वाधिक महत्त्वपूर्णं यत् GPT-4o mini इत्यस्य मूल्यं केवलं १५ सेण्ट् प्रति मिलियन टोकन इनपुट्, ६० सेण्ट् प्रति मिलियन आउटपुट् च भवति । इदं GPT-4o इत्यस्मात् ९६% तः ९७% यावत् सस्तां भवति, GPT-3.5 Turbo इत्यस्मात् ६०% तः ७०% यावत् सस्तां च अस्ति । OpenAI CEO Sam Altman 2022 तमे वर्षे "विश्वस्य सर्वोत्तमस्य" मॉडलपाठस्य davinci-003 (GPT-3) इत्यस्य तुलनां करोति उत्तरस्य क्षमता GPT-4o mini इत्यस्य पृष्ठतः अनेकाः खण्डाः सन्ति, परन्तु तस्य मूल्यं GPT-4o mini इत्यस्मात् अधिकं भवति यत् 100 गुणा उत्तमम् अस्ति



लघुमाडलस्य प्रारम्भः मूल्ययुद्धेषु कूर्दनं च OpenAI इत्यस्य अनुप्रयोगविस्तारस्य दृढनिश्चयं प्रकाशयति ।

OpenAI इत्यस्य API मञ्चस्य उत्पादप्रबन्धकः अपि अवदत् यत् GPT-4o mini इत्यनेन OpenAI इत्यस्य मिशनं यथार्थतया साक्षात्कृतं भवति तथा च जनानां AI इत्यस्य व्यापकप्रवेशः भवति ।

सः प्रकटितवान् यत् OpenAI इत्यनेन एतत् कदमः कृतः यतः ते अवलोकितवन्तः यत् विकासकाः लघुतरमाडलस्य उपयोगाय अधिकाधिकं उत्सुकाः सन्ति ।

सिलिकन-उपत्यकायाः ​​दिग्गजानां, तारा-स्टार्टअप-संस्थानां च कृते लघु-मॉडेल्-इत्येतत् नूतनं लंगरं जातम् । तस्मिन् एव दिने मित्राल् एआइ इत्यनेन एनविडिया इत्यनेन सह मिलित्वा केवलं १२ बी इत्यस्य पैरामीटर् आकारस्य, मेटा इत्यस्य ल्लामा-३ ८बी इत्यस्य प्रदर्शनं च कृत्वा लघु मॉडल् Mistral Nemo इति प्रक्षेपणं कृतम् हग्गिंग् फेस् इत्यस्य संस्थापकः शोचति स्म यत् “लघुमाडलस्य कृते एषः सप्ताहः अस्ति” इति ।

पूर्वं अधिकानि लघुमाडलाः बहिः आगतानि, यथा गूगलस्य जेमिनी फ्लैश, एन्थ्रोपिक् इत्यस्य क्लाउड् हैके इत्यादयः । बहुप्रतीक्षितः एप्पल् एआइ अपि "बृहत् कप" मार्गं न गृहीतवान् तस्य स्थाने उपयोक्तृ-अनुभवस्य सूक्ष्म-समायोजने ध्यानं दातुं यन्त्रे लघु-माडल-प्रयोगं कृतवान् ।

OpenAI आधिकारिकजालस्थले GPT-4o mini इत्यस्य विषये ब्लॉग्-पोष्ट् मध्ये पठ्यते यत् "वयं भविष्यं पश्यामः यत्र प्रत्येकस्मिन् अनुप्रयोगे प्रत्येकस्मिन् जालपुटे च मॉडल् निर्विघ्नतया एकीकृताः भविष्यन्ति। GPT-4o mini विकासकानां कृते शक्तिशालिनः AI अनुप्रयोगानाम् अधिककुशलतया, व्यय-प्रभाविते च निर्मातुं, स्केल कर्तुं च मार्गं प्रशस्तं कुर्वन् अस्ति । एआइ-स्य भविष्यं अधिकं सुलभं, अधिकं विश्वसनीयं, अस्माकं दैनन्दिन-अङ्कीय-अनुभवेषु निहितं च भवति, अतः वयं निरन्तरं नेतृत्वं कर्तुं उत्साहिताः स्मः |. " " .

"प्रत्येकस्मिन् अनुप्रयोगे निर्विघ्नतया एकीकृतम्" तथा "नित्य-अङ्कीय-अनुभवेषु निहितम्", एतत् एव माइक्रोसॉफ्ट-प्रचालन-प्रणाल्याः कृतम् नित्यं विस्तारितानां ढेरमापदण्डैः सह अति-बृहत्-माडलात् आरभ्य लघु-माडल-पर्यन्तं यत् लचीलं, उपयोगाय सुलभं, उच्चगुणवत्तायुक्तं, न्यून-मूल्यं च भवति, बृहत्-माडल-तः आरभ्य ततः लघु-मॉडेल्-तः आरभ्य, एआइ-निर्मातारः अग्रिमः "माइक्रोसॉफ्ट्" भवितुम् इच्छन्ति

परन्तु एआइ मॉडल्-अनुप्रयोगयोः सुरक्षाविषयेषु कदापि सटीकः गारण्टी-मार्गः नास्ति । एआइ-सुरक्षायाः विषये प्रतिदिनं चर्चा भवति, परन्तु अद्यापि अन्तिमः निष्कर्षः नास्ति । तस्मिन् एव काले एआइ अद्यापि अग्रे त्वरितम् अस्ति ।

सम्भवतः Microsoft नीलपर्दे घटना पुरातनस्य नूतनस्य च मध्ये संक्रमणे एकः जागरणः अस्ति यदि AI वास्तवतः "दैनिक-अङ्कीय-अनुभवे निहितः" अस्ति तथा च "प्रत्येक-अनुप्रयोगे निर्विघ्नतया एकीकृतः" यथा OpenAI आनन्दं लभते, तर्हि "नील-पर्दे will cause आपदा भवतः कल्पनायाम् एव अवशिष्टा अस्ति।