समाचारं

एआइ इत्यनेन मुखं परिवर्तितं जैकी चान् प्रेक्षकान् अन्धं कृतवान्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



जैकी चान् पुनः एकत्र नूतनं चलच्चित्रं चलच्चित्रं गृह्णाति।

एक्शन-तत्त्वानि, क्लासिक-आइपी, प्रसिद्धाः कलाकार-सहभागिनः च सन्ति । परन्तु बक्स् आफिस इत्यत्र समीक्षकाणां प्रशंसायाः दृष्ट्या च एतत् चलच्चित्रं हिट् अभवत् ।

चलचित्रस्य बृहत्तमं नौटंकीरूपेण "AI face-changing" इति प्रौद्योगिकी चलच्चित्रस्य बृहत्तमं मुख्यविषयं जातम् ।

कथं गच्छति ?


ए आई जैकी चान्, वर्षस्य अन्ते कोऽपि गारण्टी नास्ति?

जैकी चान् इत्यस्य नूतनं चलच्चित्रं "लेजेण्ड्" इति निर्मातुः मते २००५ तमे वर्षे निर्मितस्य क्लासिकचलच्चित्रस्य "मिथ्" इत्यस्य सहचरः भागः अस्ति ।

चलच्चित्रे जैकी चान् इत्यस्य २७ वर्षीयस्य आत्मनः पुनः निर्माणार्थं एआइ डीपफेक् इत्यादीनां प्रौद्योगिकीनां व्यापकः उपयोगः कृतः अस्ति । जैकी चान् इत्यस्य युवा डिजिटलसंस्करणं ७०% अधिकेषु चलच्चित्रेषु दृश्यते ।


प्रचारपदे "लेजेण्ड्" अपि पर्याप्तभावनाः लोकप्रियतां च अर्जयितुं एकस्मिन् पर्दायां "जैकी चान्"-द्वयस्य समयव्यापी अन्तरक्रियायाः उपरि अवलम्बितवान्

मया चिन्तितम् यत् एतत् स्मृतिहत्या अस्ति, परन्तु प्रेक्षकाणां भावनां बुद्धिमान् च भूमौ मर्दयिष्यति इति अहं न अपेक्षितवान्।


कथा २० वर्षपूर्वस्य दिनचर्या अस्ति, जैकी चान्, झाङ्ग यिक्सिङ्ग्, गुली नाझा च इत्येतयोः मध्ये भावात्मकाः रेखाः "बर्निंग् विन्टर" इत्यस्य वेषभूषासंस्करणमिव सन्ति, सम्पादनं मूलतः कठोरधारा च अस्ति; अन्ते आकस्मिकं प्रवचनम् अस्ति।

संक्षेपेण वक्तुं शक्यते यत् समग्रं चलच्चित्रं व्यर्थहास्यवत् अस्ति, एतावत् दुष्टं यत् चलचित्रे दूरदर्शने च जनाः तस्य विषये आनन्देन शिकायतुं प्रेरयन्ति।


एआइ जैकी चान् इत्यस्य विषये तु युद्धक्षेत्रे सैनिकाः यत् सन्ति तस्मात् अधिकाः दोषाः सन्ति ।

एआइ मुखपरिवर्तनस्य उपयोगात् एआइ जैकी चान् इत्यस्य चित्रगुणवत्ता अधिका भवति । अन्ये सर्वे 4k मध्ये सन्ति, परन्तु सः एव 1080p मध्ये अस्ति, त्वचा च भृशं धारिता अस्ति।

"ए.आइ.विस्फोटसंशोधनेन" सम्पूर्णप्रक्रियायां तस्य अभिव्यक्तिः प्रायः अपरिवर्तिता अभवत्, तदतिरिक्तं अन्यकोणानां कृते अत्यन्तं विचित्रं भवति, तस्य नेत्राणि रिक्तानि, ध्यानात् बहिः च सन्ति असङ्गतं च ।


उग्रयुद्धदृश्ये ।

ए.आइ.जैकी चान् अटपटे तथापि विनयशीलं स्मितं दर्शितवान्

संक्षेपेण, तस्य सह प्रत्येकं फ्रेमं AI बनावटं भवति, यथा नकलचलच्चित्रम् ।

नेटिजन्स् टिप्पणीं कृतवन्तः यत् ए.आइ जैकी चान् इत्यस्मात् अपेक्षया मा डु अभिनये श्रेष्ठः अस्ति।

मूलतः नूतनप्रौद्योगिक्याः प्रतीक्षां कुर्वन्तः प्रेक्षकाः सर्वे शापं दत्त्वा सिनेमागृहात् बहिः गतवन्तः ।


वस्तुतः "आख्यायिका" इत्यस्य यत् घटितं तत् एकान्तप्रकरणं नास्ति ।

चलचित्र-दूरदर्शन-उद्योगे एआइ-अन्वेषणस्य मार्गे "द स्टॉर्म ब्रिंग्स् स्प्रिंग बैक", "द विण्ड्", "थ्री थौजन्ड् क्रोस्" इत्यादीनां कार्याणां प्रभावः अपि "जॉम्बी फेस्" इति वा प्रचण्डः अस्ति, अथवा... चित्रस्य गुणवत्ता एतावत् न्यूना अस्ति यत् जनाः जीवने शङ्कयन्ति।


"द विण्ड्" झाओ लिक्सिन् इत्यस्य परिवर्तनं झोउ यिवेइ इति कृतम्

अवश्यं सफलताकथाः न सन्ति।

"द वाण्डरिंग् अर्थ्" इत्यस्मिन् वु जिंग्, एण्डी लौ इत्येतयोः युवावस्थायाः संस्करणाः, "जेमिनी मेन्" इत्यस्मिन् विल् स्मिथस्य युवा संस्करणं, "द आयरिशमैन्" इत्यस्मिन् रोबर्ट् डी नीरो इत्यस्य समययात्रा च सर्वे दृष्टिगोचराः सन्ति

न केवलं ते अभिनेतानां आयुः सफलतया न्यूनीकृतवन्तः, अपितु चलचित्रस्य समये प्रेक्षकान् प्रायः अवज्ञायाः भावः अपि न अनुभवन्ति स्म ।


अतः, एआइ-प्रौद्योगिक्याः अपि उपयोगेन, किमर्थं केचन कार्याणि नकलीः वास्तविकाः च भवितुम् अर्हन्ति, अन्ये तु एकदृष्ट्या दोषान् द्रष्टुं शक्नुवन्ति?

अस्मिन् एआइ-प्रौद्योगिक्याः वर्तमानविकासस्य स्थितिः उल्लेखनीया अस्ति ।


ऐ मुख-परिवर्तनं, सर्वशक्तिमान् वा ?

सम्प्रति चलच्चित्रेषु टीवी-नाटकेषु च मुखं परिवर्तयितुं आयुः न्यूनीकर्तुं च एआइ-इत्यस्य उपयोगाय सामान्यतया त्रयः विकल्पाः सन्ति ।

प्रथमं शुद्धं एआइ समाधानम् अस्ति ।

इदं मुख्यतया मुखप्रतिस्थापनार्थं कृत्रिमबुद्धि-अल्गोरिदम्-इत्येतत् अवलम्बते, मध्यम-दीर्घ-दूरी-शूटिंग्-कृते उपयुक्तं, द्रुत-प्रक्रिया-वेगं च धारयति, शीघ्रं च बहूनां शॉट्-जननं कर्तुं शक्नोति

परन्तु मुखस्य संलयनस्य अभिव्यक्तिपुनर्स्थापनस्य च सटीकता न्यूना भवति, तथा च शिरः परिभ्रमणकोणः अपि कतिपयानां सीमानां अधीनः अस्ति सम्प्रति कस्यापि चलच्चित्रस्य एतत् समाधानं पूर्णतया न स्वीकृतम् ।


द्वितीयः इतिऐ+लेट स्टेज।

एतत् उच्चतरं मुखसंलयनं समृद्धतरं अभिव्यक्तिपुनर्स्थापनं च प्राप्तुं कृत्रिमबुद्धिप्रौद्योगिक्याः, उत्तर-उत्पादनपद्धतीनां च संयोजनं करोति, तथा च मध्यमदीर्घदूरस्य शूटिंग्-कृते अपि उपयुक्तम् अस्ति

एतत् समाधानं एआइ-दक्षतां निर्वाहयन् उत्तर-उत्पादन-समायोजनद्वारा विवरणानां अनुकूलनं कृत्वा समग्र-दृश्य-गुणवत्तायां सुधारं कर्तुं शक्नोति ।

"गार्डियन्स् आफ् द गैलेक्सी" इति चलच्चित्रश्रृङ्खलायां पात्राणां परिवर्तनं वा विशेषप्रभावानाम् संसाधनं वा एआइ+ उत्तरनिर्माणद्वारा सम्पन्नम्


सम्प्रति सर्वोत्तम-रेटेड् महत्तमं च समाधानं शुद्धं CG (कम्प्यूटर-जनित-प्रतिबिम्बम्) समाधानम् अस्ति ।

इदं निकटदृश्यानां जटिलदृश्यानां च कृते उपयुक्तं यत्र विवरणं महत्त्वपूर्णं भवति।

सीजी प्रौद्योगिक्याः माध्यमेन सम्यक् मुखस्य प्रतिस्थापनं सूक्ष्मप्रदर्शनं च प्राप्तुं अत्यन्तं यथार्थं मुखस्य मॉडलं निर्मातुं शक्यते, शिरस्य गतिषु कोऽपि प्रतिबन्धः नास्ति, तथा च परमदृश्यप्रभावं प्राप्तुं विविधकोणानां लेन्सानाम् आवश्यकतानां च अनुकूलतां प्राप्तुं शक्नोति


"अलिता: बैटल एन्जेल्" इति शुद्धस्य सीजी-समाधानस्य उपयोगेन निर्मितम् ।

अस्मिन् चलच्चित्रे मुख्यपात्रं अलिता प्रायः सम्पूर्णतया CGI इत्यस्मात् निर्मितम् अस्ति । तस्याः मुखस्य प्रतिरूपं सावधानीपूर्वकं डिजाइनं कृत्वा ट्यून्ड् कृत्वा उच्चस्तरीयं यथार्थतां विस्तारं च प्राप्तुं कृतम् अस्ति ।


"मिथुनपुरुषः" इत्यनेन अपि एषा पद्धतिः स्वीकृता, यत्र विल् स्मिथस्य युवावस्थायाः चलच्चित्रं निर्दिश्य २३ वर्षे तस्य डिजिटलप्रतिरूपं निर्मितम् ।

परन्तु चलच्चित्रस्य निर्माणव्ययः प्रायः १ अर्ब युआन् अस्ति ।


"लेजेण्ड्" इत्यस्य विषये एकदा निर्देशकः ताङ्ग जिलि इत्यनेन मीडियाभ्यः उक्तं यत् उच्चलाभस्य "मिथुनपुरुषस्य" तुलने "लेजेण्ड्" इत्यत्र गहनजालीकरणं, एआइ-शिक्षणं, 3D इत्यादीनां प्रौद्योगिकीनां उपयोगः भवति, तस्य मूल्यं केवलं प्रायः २०% तः ३० यावत् भवति % of "मिथुनपुरुष" .

परन्तु वास्तविकता एषा यत् यदि सस्तो भवति तर्हि वास्तवतः उत्तमं उत्पादं नास्ति, प्रभावः च २०% अपि न भवति ।


एआइ-अभिनेतृणां, जनित-वीडियानां च विषये एआइ-मुख-परिवर्तन-प्रौद्योगिक्याः तुलने ते अद्यापि शिशु-पद-पदे एव सन्ति ।

सम्प्रति विपण्यां उपलब्धाः अधिकांशः एआइ-जनित-वीडियो अद्यापि “एकदृष्टौ नकली” इति स्तरे एव सन्ति, वास्तविकवस्तूनाम् सदृशाः भवितुम् अपि दूरम् सन्ति


सामान्यतया अस्मिन् स्तरे अधिकांशेषु चलच्चित्रेषु टीवी-नाटकेषु च एआइ-मुख-परिवर्तन-प्रौद्योगिक्याः महत्त्वं अस्थायी-समाधानस्य समीपे एव अस्ति ।

न तु सृजनात्मकस्य कूर्दनस्य सीढी, केवलं आवश्यकतावशात् स्वीकृतः पट्टिका एव ।


किं वास्तवमेव एआइ एकस्मिन् दिने अभिनेतानां स्थाने स्थातुं शक्नोति ?


प्रौद्योगिक्याः निरन्तरविकासेन एआइ एकस्मिन् दिने नकलीवस्तूनि वास्तविकवस्तूनि च भ्रमितुं शक्नोति।


परन्तु उद्योगस्य प्रेक्षकाणां च कृते एतत् उत्तमं वस्तु अस्ति वा ?


उत्तरं सम्भवतः अस्ति यत् केचन प्रसन्नाः केचन दुःखिताः च सन्ति।


प्रौद्योगिक्याः असीमितक्षमतायाः कारणात् प्रमुखाः कम्पनयः समयात् पश्चात् "बहिः" भविष्यन्ति इति भयं कृत्वा कार्यवाही कर्तुं त्वरितम् अस्ति


तथा च ए.आइ.


कतिपयदिनानि पूर्वं चीनस्य प्रथमं एआइजीसी मूलकाल्पनिकसूक्ष्म-लघुनाटकं "पर्वतः समुद्रश्च विचित्रदर्पणः: तरङ्गं कटयति" इति आधिकारिकतया प्रारम्भः अभवत्, उद्योगस्य अन्तः बहिश्च बहवः जनाः प्रशंसाम् अवाप्तवान्, अपि च उद्योगे बहवः जनाः नूतनान् दृष्टवन्तः अवसराः।



परन्तु एआइ-प्रयोगेन अभिनेतृषु चिन्ता भयं च प्रज्वलितम् अस्ति ।


दीर्घकालीनः "हॉलीवुड् हड़तालः" अस्य कारणात् अस्ति यत् अभ्यासकारिणः एआइ-इत्यस्य कार्यात् अपहृतस्य चिन्ताम् अनुभवन्ति, तथैव एआइ-इत्यस्य व्यापक-उपयोगेन उत्पद्यमानानां प्रतिलिपि-अधिकार-जोखिमानां, छंटनी-आदि-संकटानां च चिन्ताम् अनुभवन्ति


अवसराः संकटाः च एकस्यैव मुद्रायाः सर्वदा द्वौ पक्षौ भवतः।

निकटभविष्यत्काले यद्यपि एआइ मानवीयप्रदर्शनस्य भावनात्मकव्यञ्जनस्य च अनुकरणं कर्तुं शक्नोति तथापि मानवनटानाम् अद्वितीयं आकर्षणं सृजनशीलतां च यथार्थतया स्थातुं न शक्नोति


अभिनेतारः चलच्चित्रदूरदर्शनकार्ययोः आत्मारूपाः भवितुम् अर्हन्ति इति कारणं अस्ति यत् ते स्वजीवनस्य भावनात्मकानुभवानाम् च पात्रेषु एकीकृत्य जीवनं आत्मानं च दातुं शक्नुवन्ति


एतत् किमपि यत् एआइ कर्तुं न शक्नोति।


यद्यपि चलच्चित्रेषु एआइ-प्रयोगेन बहु विवादः चिन्तनं च जातम् तथापि भविष्ये सामान्यप्रवृत्तिः अपि भविष्यति ।

आगामिदिनेषु वयं अधिकानि कार्याणि प्रतीक्षामहे ये प्रौद्योगिकीम् कलां च गभीररूपेण एकीकृत्य स्थापयन्ति।

लेखकः लाई शिपु

सम्पादकः लु येरेन्



हि~इङ्कर

अस्माकं समुदाये सम्मिलितुं स्वागतम्

कृपया कोडं स्कैन कृत्वा उत्तरं दातुं लघुमुद्रणं योजयन्तु [समूहे सम्मिलितं कुर्वन्तु] ।

- Yinke Aesthetics Video Account अनुसरणार्थं स्वागतम् -

मोती-आभूषणानाम् मध्ये बरोक्-शैली अस्ति, एषा अत्यन्तं मौलिकं, अपालिशितं च मोती-शैलीं स्वीकुर्वति, यत् शान्तं, निम्न-कुंजी च दृश्यते ।

अस्मिन् कुण्डले प्रत्येकं पार्श्वे भिन्नप्रमाणस्य बैरोक् मोतीद्वयं उपयुज्यते, ये सुप्रमाणयुक्ताः सन्ति, तानि धारयित्वा प्राकृतिकं आरामं च ददति