समाचारं

शिखरऋतुः आगच्छति! २२० संस्थाः शीघ्रमेव ६० अरब प्रमुखकम्पनीनां सर्वेक्षणं कृतवन्तः

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्मिन् सप्ताहे (जुलाई १५ तः १९ पर्यन्तं) ए शेयर्स् इत्यस्य वृद्धिः निरन्तरं भवति स्म, यत्र शाङ्घाई कम्पोजिट् सूचकाङ्कः सम्पूर्णसप्ताहस्य कृते ०.३७% वर्धितः, २९८२.३१ बिन्दुषु समाप्तः शेन्झेन् घटकसूचकाङ्के, चिनेक्स्ट् सूचकाङ्के च सप्ताहे क्रमशः ०.५६%, २.४९% च वृद्धिः अभवत् ।

डिस्के अस्मिन् सप्ताहे उद्योगस्य प्रवृत्तयः विभक्ताः सन्ति। विषय-अवधारणानां दृष्ट्या प्रौद्योगिकी-भण्डारः सामूहिकरूपेण उद्धृतः अस्ति, तथा च अर्धचालक-सम्बद्धाः विषयाः यथा वाहन-चिप्स्, उन्नत-पैकेजिंग्, जीपीयू (ग्राफिक्स्-प्रक्रियाकरण-एककाः), अर्धचालक-वेफराः च तुल्यकालिकरूपेण सक्रियाः सन्ति

२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य कार्यप्रदर्शनस्य पूर्वानुमानं क्रमेण समाप्तम् अस्ति एतेन प्रभावितः संस्थागतसंशोधनभावना वर्धिता अस्ति । १९ जुलै दिनाङ्के १९:०० वादनपर्यन्तं १७० ए-शेयर-कम्पनयः संस्थाः प्राप्तवन्तः, सप्ताहे शोध-अभिलेखाः च प्रकटितवन्तः ।

लोकप्रियसंशोधनसञ्चयस्य दृष्ट्या बोया बायोटेक्नोलॉजी, सैटेलाइट केमिकल्स्, युटोङ्ग ऑप्टिकल, दमेङ्ग डाटा इत्यादीनां सप्तकम्पनीनां सप्ताहे १०० तः अधिकाः संस्थाः प्राप्ताः तदतिरिक्तं वेइचाई पावर, चङ्गन् ऑटोमोबाइल, ज़िजी क्लीन् एनर्जी इत्यादीनां कम्पनीनां सर्वेक्षणस्य अधिका आवृत्तिः प्राप्ता, येषु वेइचाई पावर इत्यनेन सप्ताहे पूर्णे संस्थानां ५ बैचः प्राप्ताः

गौणविपण्यस्य प्रदर्शनात् न्याय्यं चेत् सर्वेक्षणं कृतेषु प्रायः ३०% कम्पनीषु अस्मिन् सप्ताहे स्वस्य भागमूल्यानां वृद्धिः अभवत् । तेषु दमेङ्ग डाटा तथा हुइवेइ इन्टेलिजेन्स् इत्येतयोः साप्ताहिकं २०% अधिकं लाभः अभवत्, जियाओटोङ्ग विश्वविद्यालयस्य सिनुओ, सुनवोडा, युताई माइक्रो-यू, जिंग्जियावेइ इत्यादीनां चतुर्णां कम्पनीनां साप्ताहिकं १०% अधिकं लाभः अभवत्



रक्तोत्पादकम्पनी बोया बायोटेक् इत्यनेन अस्मिन् सप्ताहे संस्थाभ्यः सर्वाधिकं ध्यानं प्राप्तम्, यत्र कम्पनीयाः सर्वेक्षणे कुलम् २३४ संस्थाः भागं गृहीतवन्तः तस्य मुख्यकारणं अस्ति यत् १७ जुलै दिनाङ्के सायं बोयाआ बायोटेक् इत्यनेन बृहत्परिमाणेन सम्पत्ति-अधिग्रहणयोजना घोषिता।

बोया बायोटेकः ग्रीनक्रॉस् हाङ्गकाङ्गस्य शतप्रतिशतम् इक्विटीं प्राप्तुं योजनां करोति यस्य स्वकीया १.८२ अरब युआन् पूंजी अस्ति, तस्मात् परोक्षरूपेण ग्रीनक्रॉस् चाइना इति घरेलु रक्तोत्पादसत्तां अधिग्रहणं कर्तुं योजना अस्ति


उच्चप्रदर्शनकम्पनयः अस्मिन् सप्ताहे संस्थागतसर्वक्षणस्य "उष्णमांसम्" अभवन् ।

सैटेलाइट केमिकलः शेन्झेन् स्टॉक एक्सचेंजस्य प्रथमा कम्पनी अस्ति या २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवती अस्ति अस्मिन् सप्ताहे कुलम् २२० संस्थाभिः कम्पनीयाः अन्वेषणं कृतम्। तेषु रुइयुआन् फण्ड्, चाइना साउथर्न् फण्ड्, मोर्गन स्टैन्ले फण्ड् इत्यादीनि प्रसिद्धानि कोषकम्पनयः सन्ति ।

अधुना उपग्रह रसायनस्य नवीनतमं स्टॉकमूल्यं प्रतिशेयरं १७.९७ युआन् अस्ति, यस्य कुलविपण्यमूल्यं प्रायः ६०.५ अरब युआन् अस्ति । इति


सैटेलाइट केमिकल इत्यनेन प्रकाशितस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे परिचालन-आयः १९.४ अरब-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः २.०५६ अरब-युआन् आसीत् कटौतीं कृत्वा वर्षे वर्षे १२.५१% वृद्धिः २.२३४ अरब युआन् अभवत्, यत् वर्षे वर्षे १४.४६% वृद्धिः अभवत् । तेषु नूतन ऊर्जासामग्रीव्यापारः वर्षस्य प्रथमार्धे उत्तमं प्रदर्शनं कृतवान्, यत्र वर्षे वर्षे २१७% राजस्वं वर्धितम् ।

संस्थागतसंशोधनप्रक्रियायाः कालखण्डे उपग्रह रसायनेन परिचयः कृतः यत् तस्य अल्फा-ओलेफिन् व्यापकप्रयोगस्य उच्चस्तरीयनवीनसामग्री औद्योगिकपार्कपरियोजनायाः प्रथमचरणं आरब्धम् अस्ति, सुचारुतया च प्रगतिशीलं भवति, तथा च २०२६ तमस्य वर्षस्य आरम्भे उत्पादनं कर्तुं अपेक्षितम् अस्ति परियोजनायाः द्वितीयचरणस्य अस्मिन् वर्षे उत्तरार्धे विविधाः प्रक्रियाः सम्पन्नाः भविष्यन्ति, २०२६ तमस्य वर्षस्य अन्ते च समाप्ताः भविष्यन्ति इति अपेक्षा अस्ति । परियोजनायाः समाप्तेः अनन्तरं कम्पनीयाः अधःप्रवाह-औद्योगिकशृङ्खलां अधिकं समृद्धं करिष्यति तथा च उच्चस्तरीय-रासायनिक-नवीन-सामग्रीणां वर्तमान-घरेलु-अभावस्य समाधानं कर्तुं साहाय्यं करिष्यति |.

उपग्रह रसायनस्य भविष्यस्य कार्यप्रदर्शनस्य दृष्टिकोणं सूचयति यत् वर्षस्य उत्तरार्धे कम्पनीयाः उपकरणानि पूर्णक्षमतायां स्थिरं कार्यं निर्वाहयिष्यन्ति, द्वितीयत्रिमासे अनुरक्षणस्य प्रभावः च समाप्तः अस्ति तस्मिन् एव काले उद्योगस्य अनुभवानुसारं तृतीयचतुर्थत्रिमासिकं रसायन-उद्योगस्य पारम्परिक-शिखर-ऋतुः अस्ति, उपग्रह-रसायन-कम्पनी उत्पादस्य मूल्येषु, वर्षे पूर्णे प्रसारस्य च विषये विश्वसिति, समग्रतया पूर्णवर्षं गतवर्षात् उत्तमं भविष्यति इति अपेक्षा अस्ति वर्ष।

वर्षस्य प्रथमार्धे तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तं युटोङ्ग् ऑप्टिक्स् अपि संस्थाभिः अनुकूलम् आसीत् सप्ताहे कुलम् १४५ संस्थाभिः कम्पनीयाः अन्वेषणं कृतम् ।


युटोङ्ग ऑप्टिकल इत्यस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीनां कृते शुद्धलाभः ८१ मिलियनतः ९१ मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे २००.७४% तः २३७.८७% यावत् वृद्धिः अभवत्

कम्पनीयाः कार्यप्रदर्शनवृद्धेः कारणं तस्याः मुख्यव्यापारस्य वृद्धिः अस्ति, वर्षस्य प्रथमार्धे पारम्परिकसुरक्षालेन्सस्य, वाहनचक्षुषः, काचस्य गोलाकारलेन्सस्य अन्येषां च वाहनस्य प्रकाशिकघटकानाम्, दर्पणरहितस्य छायाचित्रणस्य इत्यादीनां व्यावसायिकमात्रायां वृद्धिः अभवत्, परिचालन-आयः वर्धितः, सकललाभ-मार्जिनः च पुनः उत्थितः ।

यतो हि युटोङ्ग ऑप्टिकल सुरक्षा उद्योगे हिक्विजन, दहुआ इत्यादिभिः प्रमुखग्राहकैः सह स्थिरसहकार्यं निर्वाहयति, अतः अस्मिन् सर्वेक्षणे संस्थायाः पृष्टं यत् प्रमुखग्राहकानाम् उपरि कम्पनीयाः निर्भरता न्यूनीभूता वा इति।

युटोङ्ग ऑप्टिक्स् इत्यनेन प्रतिक्रिया दत्ता यत् कम्पनीयाः लक्ष्यं महत्त्वपूर्णग्राहकैः सह गहनसहकार्यं सुदृढं कर्तुं वर्तते, यत् उद्योगस्य लक्षणैः सह कम्पनीयाः हितैः च सङ्गतम् अस्ति बुद्धिमान् वाहनचालनस्य नूतनस्य अनुप्रयोगस्य ऑप्टिकलव्यापारस्य च वृद्ध्या सह कम्पनीयाः प्रमुखग्राहकानाम् अनुपातः भविष्ये राजस्वस्य न्यूनता भविष्यति इति अपेक्षा अस्ति।

दमेङ्ग डाटा इति घरेलुदत्तांशकोशकम्पनी अपि अस्मिन् सप्ताहे १४५ संस्थाः प्राप्तवती कम्पनी जूनमासे आधिकारिकतया शङ्घाई-स्टॉक-एक्सचेंज-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले अवतरत् । २०२४ तमस्य वर्षस्य प्रथमार्धे दामेङ्ग-डाटा-संस्थायाः अपेक्षा अस्ति यत् मूल-कम्पनीयाः कारणं ८६ मिलियनतः १० कोटि-युआन्-पर्यन्तं शुद्धलाभं प्राप्स्यति, यत् वर्षे वर्षे १७.२५% तः ३६.३४% यावत् वर्धते

अधुना एव विपण्यां सूचीकृता कम्पनी इति नाम्ना संस्थाः मुख्यतया तस्य उद्योगस्य स्थितिं मूलप्रतिस्पर्धा च Dameng Data इत्यत्र केन्द्रीभवन्ति ।

सर्वेक्षणस्य समये दामेङ्ग डाटा इत्यनेन उक्तं यत् कम्पनीयाः प्रमुखकोरप्रौद्योगिकीषु, विशेषतः साझाभण्डारणसमूहप्रौद्योगिक्याः निपुणतायाः व्यावसायिकीकरणस्य च दृष्ट्या केचन लाभाः सन्ति

एतत् २०२० तमे वर्षे साझाभण्डारणसमूहप्रौद्योगिक्याः इत्यादीनां प्रमुखप्रौद्योगिकीनां अनुसन्धानं विकासं च सम्पन्नवान्, विदेशीयदत्तांशकोशनिर्मातृणां प्रौद्योगिकीएकाधिकारं भङ्गयित्वा, स्थानीयकरणे "शून्य" सफलतां प्राप्तवान्, ऊर्जा, वित्त, दूरसंचारसञ्चालकाः इत्यादिषु क्षेत्रेषु प्रयुक्तः अस्ति , दलं तथा सर्वकारम् इत्यादयः घरेलुसूचनाकरणनिर्माणस्य प्रक्रियायां।

उद्योगस्य निर्णयस्य विषये वदन् दमेङ्ग डाटा इत्यनेन सूचितं यत् स्थानीयकरणप्रक्रिया स्थूलदीर्घकालीनप्रक्रिया भविष्यति अल्पकालीन औद्योगिक उतार-चढावः दीर्घकालीनबाजारस्थानं प्रभावितं न करिष्यति अपेक्षा अस्ति यत् भविष्ये आँकडाधारस्थानीयकरणविपण्यस्थानं विशालं भविष्यति वृद्धिः महत्त्वपूर्णा अस्ति।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : रण यांकिंग