समाचारं

यमनदेशे स्थानीयलक्ष्येषु इजरायलस्य प्रथमाक्रमणस्य परिणामेण ३ जनाः मृताः ८७ जनाः च घातिताः: हुथीसशस्त्रसेना: "प्रभावी प्रतिक्रिया" प्रदास्यति।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-देशस्य उपरि हुथी-सशस्त्रसेनानां आक्रमणानां प्रतिकाररूपेण इजरायल-रक्षा-सेनाभिः २० जुलै-दिनाङ्के यमन-देशस्य लालसागरस्य बन्दरगाह-नगरे होदेइदा-नगरे वायु-आक्रमणं कृतम् हौथीसशस्त्रसेनानां नियन्त्रितेन टीवी-स्थानकेन स्वास्थ्यमन्त्रालयस्य उद्धृत्य उक्तं यत्, वायुप्रहारेन न्यूनातिन्यूनं ३ जनाः मृताः, ८७ जनाः च घातिताः। प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं प्रथमवारं इजरायल्-देशेन यमन-देशस्य स्थानीय-लक्ष्येषु आक्रमणं कृतम् अस्ति, हुथी-सशस्त्रसेनानां सर्वोच्च-राजनैतिक-परिषद्-संस्थायाः “प्रभावी-प्रतिक्रिया”-प्रदानस्य धमकी अस्ति



होदेइदा-बन्दरे स्थितः एकः तैल-आगारः इजरायल-वायु-आक्रमणेन आहतः, अनेके उच्चैः विस्फोटाः श्रुताः, अग्निः प्रज्वलितः, आकाशे घनः धूमः च उत्थितः हुथी-सैनिकाः अवदन् यत् इजरायल-सैन्यस्य आक्रमणेषु स्थानीयजनानाम् दुःखं वर्धयितुं गाजा-देशस्य समर्थनं त्यक्तुं बाध्यं कर्तुं च प्रयत्नरूपेण ईंधन-भण्डारण-सुविधाः, विद्युत्-केन्द्राणि च सन्तिहौथीसशस्त्रसेनायाः सर्वोच्चराजनैतिकपरिषद् इजरायलस्य वायुप्रहारस्य “प्रभावी प्रतिक्रिया” दास्यति इति अवदत्।इजरायलस्य शत्रुणां महत्त्वपूर्णलक्ष्येषु आक्रमणं कर्तुं सैन्यप्रवक्ता न संकोचयिष्यति इति अवदत्।


इजरायल रक्षासेनायाः प्रवक्ता हगारी इत्यनेन उक्तं यत् इजरायलसेना एतत् कार्यं कर्तुं एफ-१५ युद्धविमानानि प्रेषितवती, सर्वे च सुरक्षितरूपेण प्रत्यागतवन्तः। आक्रमणस्य लक्ष्यं आतङ्कवादीनां कार्याणां कृते उपयुज्यमानं द्वयप्रयोगयुक्तं आधारभूतसंरचना अस्ति, यत्र ऊर्जासंरचना अपि अस्ति होदेइदा-बन्दरस्य चयनं कृतम् यतः ईरानीनिर्मितशस्त्राणां यमनदेशं प्रति परिवहनार्थं मुख्या आपूर्तिरेखा अस्ति, अपि च एषा महत्त्वपूर्णा आर्थिका अस्ति हौथीसशस्त्रसेनानां जीवनरेखा।प्रवक्ता इजरायलसेनायाः स्वतन्त्रं अभियानम् इति बोधयति स्म, परन्तु तस्य मित्रराष्ट्रेभ्यः अभियानात् पूर्वं सूचितम् आसीत् ।



इजरायलस्य प्रधानमन्त्री नेतन्याहू, रक्षासेनायाः मुख्याधिकारी हलेवी च अस्य मिशनस्य कार्यान्वयनस्य निरीक्षणं कुर्वतः सन्ति। नेतन्याहू इत्यनेन बोधितं यत् होदेइदा-बन्दरगाहः निर्दोषः बन्दरगाहः नास्ति, अस्य सैन्यप्रयोजनानि सन्ति, इराणस्य यमनदेशं प्रति शस्त्राणां परिवहनार्थं प्रवेशस्थानम् अस्ति ।


इजरायलस्य प्रधानमन्त्री नेतन्याहू : १.

इजरायलस्य शत्रून् कृते मम सन्देशः अस्ति यत् वयं सर्वेषु मोर्चेषु स्वस्य रक्षणार्थं सर्वाणि साधनानि प्रयोक्ष्यामः।


इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् एतत् अभियानं हौथीसशस्त्रसेनानां हाले तेल अवीव-नगरस्य मध्यभागे आक्रमणार्थं ड्रोन्-इत्यस्य उपयोगस्य प्रतिकाररूपेण कृतम् अस्ति, यस्य परिणामेण एकः मृतः १० जनाः च घातिताः अभवन् गलान्टे इत्यनेन उक्तं यत् हौथी-सशस्त्रसेनाभिः इजरायल्-देशे २०० वारात् अधिकं आक्रमणं कृतम् अस्ति ।


गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् आरभ्य यमनस्य हुथी-सशस्त्रसेनाः इजरायलस्य दक्षिण-बन्दरगाहनगरेषु बहुवारं आक्रमणं कृतवन्तः, लालसागरे अन्येषु जलेषु च इजरायल-सम्बद्धेषु व्यापारिक-जहाजेषु आक्रमणं कृतवन्तः |.अयं वायुप्रहारः प्रथमवारं यत् इजरायल् यमनदेशे एव आक्रमणं कृतवान् यतः द्वन्द्वस्य आरम्भः अभवत् ।लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् इजरायल्-देशस्य हुथी-सैनिकानाम् उपरि आक्रमणेन सम्पूर्णे क्षेत्रे सम्मुखीकरणं नूतनं खतरनाकं च मञ्चं प्रविशति इति सूचयति।


स्रोतः : फीनिक्स टीवी सूचना चैनल