समाचारं

प्रत्यक्षतया अग्रणीक्षेत्रे प्रहारं कुर्वन्तु

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्यैव टेस्ला-संस्थायाः शङ्घाई-ऊर्जा-भण्डारण-गीगा-फैक्टरी-संस्थायाः शङ्घाई-मुक्त-व्यापार-क्षेत्रस्य लिङ्गङ्ग-नव-क्षेत्रे भूमिपूजन-समारोहः अभवत् । टेस्ला तथा लिङ्गङ्ग समूहेन चीनस्य प्रथमस्य अतिबृहत् वाणिज्यिक ऊर्जा भण्डारणबैटरीणां मेगापैक् इत्यस्य हस्ताक्षरं सम्पन्नम्, येन चीनदेशे टेस्ला इत्यस्य ऊर्जाभण्डारणव्यापारस्य नूतनस्य अध्यायस्य आधिकारिकः आरम्भः अभवत्

टेस्ला इत्यस्य शङ्घाई ऊर्जाभण्डारणगीगाफैक्ट्री संयुक्तराज्यसंस्थायाः बहिः टेस्ला इत्यस्य प्रथमः ऊर्जाभण्डारणगीगाफैक्ट्री अस्ति । लिङ्गङ्गनवक्षेत्रस्य दलकार्यसमितेः उपसचिवः वु जिओहुआ इत्यनेन प्रकटितं यत् शङ्घाई ऊर्जाभण्डारणसुपरकारखानस्य वार्तायां हस्ताक्षरं च केवलं एकमासं यावत् समयः अभवत्, पुनः एकवारं नूतनं "लिंगङ्गगतिम्" निर्धारितवान्, तथा च तस्य "प्रारम्भः" इति अपेक्षा अस्ति अस्मिन् वर्षे निर्माणं, अस्मिन् वर्षे उत्पादनं कृत्वा, अस्मिन् वर्षे च वितरति।" टेस्ला-संस्थायाः ऊर्जा-चार्जिंग-व्यापारस्य वरिष्ठनिदेशकः माइकस्नाइडरः अवदत् यत् शङ्घाई-लिङ्गाङ्ग-सर्वकारयोः निरन्तरं प्रबलसमर्थनेन टेस्ला-संस्थायाः ऊर्जा-भण्डारण-सुपर-कारखानस्य निर्माणं आधिकारिकतया एतावता अल्पे काले एव आरभ्यत इति


सूचना अस्ति यत् टेस्ला ऊर्जा भण्डारण शङ्घाई कारखानस्य संचालनानन्तरं मेगापैक् इति सुपर-बृहत् ऊर्जा भण्डारणबैटरी इत्यस्य वार्षिकं उत्पादनं १०,००० यूनिट् यावत् भविष्यति, यस्य ऊर्जा भण्डारणपरिमाणं प्रायः ४० GWh (१ GWh = १,००० MWh) भवति ).

माइक स्नाइडरः परिचयितवान् यत् मेगापैक्, टेस्ला इत्यस्य तारक-उत्पादरूपेण, उत्तमं प्रदर्शनं लचीलं च मापनीयतां च धारयति तथा च विश्वस्य ग्राहकानाम् विविध-ऊर्जा-आवश्यकतानां पूर्तिं करिष्यति |. इदं बैटरी-मॉड्यूल्, इन्वर्टर-तापमान-प्रणालीभिः सह कदापि एकीकृत्य स्थापयितुं शक्यते, येन विद्युत्-जालस्य अधिक-स्थिरतया, स्थायित्वेन च संचालने सहायता भवति प्रत्येकं बैटरी मॉड्यूलं समर्पितेन इन्वर्टरेन सह मेलनं भवति तथा च एकीकृतसुरक्षाप्रणाली, व्यावसायिकनिरीक्षणसॉफ्टवेयर इत्यादीनि सन्ति, येन ऊर्जादक्षतायां सुरक्षायां च महती उन्नतिः भवति तस्मिन् एव काले कार्याणां निरन्तरं अनुकूलनार्थं OTA over-the-air उन्नयनस्य माध्यमेन Megapack बैटरी अपि वास्तविकसमये अद्यतनं कर्तुं शक्यते ।

टेस्ला इत्यस्य वरिष्ठोपाध्यक्षः झू जिओटोङ्ग् इत्यनेन उक्तं यत् टेस्ला एकं अभिनवप्रौद्योगिकीसंकुलं निर्मातुं प्रतिबद्धः अस्ति यत् विद्युत्वाहनानां, ऊर्जाभण्डारणउत्पादानाम्, कृत्रिमबुद्धिः (एआइ) तथा रोबोटिक्स इत्येतयोः क्षेत्रेषु सम्पूर्णं उद्योगशृङ्खलां लंबवतरूपेण एकीकृत्य ऊर्जाभण्डारणव्यापारः महत्त्वपूर्णः अस्ति तस्य विविधीकरणरणनीतेः भागः। शङ्घाई ऊर्जा-भण्डारण-सुपर-कारखानस्य निर्माणस्य आरम्भेण ऊर्जा-भण्डारण-क्षेत्रे टेस्ला-संस्थायाः अग्रणी-स्थानं अधिकं सुदृढं भविष्यति, वैश्विक-हरित-ऊर्जा-उद्योगस्य प्रगतिः, विकासः च प्रवर्तते |.

२०१५ तमे वर्षे आरभ्य टेस्ला-संस्थायाः गृह ऊर्जा-भण्डारण-बैटरी-पावरवाल-इत्येतत्, अति-बृहत्-व्यापारिक-ऊर्जा-भण्डारण-बैटरी-मेगा-पैक्-इत्येतत् च संयुक्तराज्ये प्रारब्धम्, यत्र क्रमशः गृह-ऊर्जा-भण्डारण-विपण्यं, वाणिज्यिक-औद्योगिक-ऊर्जा-भण्डारण-बाजारं च लक्ष्यं कृतम् टेस्ला ऊर्जा-भण्डारण-उत्पादाः सम्प्रति विश्वस्य ६५ तः अधिकेषु देशेषु क्षेत्रेषु च उपलभ्यन्ते २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य स्थापिता क्षमता १४.७ गीगावाट्-घण्टा भविष्यति टेस्ला इत्यस्य विकासस्य दरः अस्ति । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे टेस्ला-संस्थायाः ऊर्जा-भण्डारण-व्यापारस्य सकललाभः वर्षे वर्षे १४०% वर्धितः ।

ऊर्जा-भण्डारण-उपकरण-उद्योगः अपि शङ्घाई-नगरस्य उच्चगुणवत्ता-विकासस्य मूल-सामग्री अस्ति । शङ्घाई-नगरे प्रमुखा ऊर्जा-परियोजनारूपेण शङ्घाई-ऊर्जा-भण्डारण-सुपर-कारखानस्य निर्माणेन ऊर्जा-भण्डारण-औद्योगिक-उद्यानस्य निर्माणार्थं औद्योगिक-समुच्चयस्य त्वरिततायां लिङ्गङ्ग-सहायः भविष्यति अधिकपर्यावरणसौहृदं स्थायिदिशि विकासं कुर्वन्तु।

लिङ्गङ्ग-नव-क्षेत्र-प्रबन्धन-समितेः उच्च-प्रौद्योगिकी-विभागस्य निदेशकः लु यू इत्यनेन उक्तं यत् ऊर्जा-भण्डारणस्य औद्योगिक-आपूर्ति-शृङ्खलानां, नवीन-ऊर्जा-वाहनानां च अत्यन्तं निकटतया ओवरलैप् भवति बैटरी, ऊर्जा-प्रबन्धन-प्रणाली, संरचनात्मक-भागाः इत्यादयः सर्वे सम्बद्धाः सन्ति .

अपरपक्षे एतादृशः विशालः औद्योगिकसमूहः मूलतः केवलं एकं अन्त्य-उत्पादं - वाहनम् - सेवते स्म, अपि च मुख्यतया केवलं टेस्ला-सैआइक्-इत्येतयोः ब्राण्ड्-द्वयस्य सेवां करोति स्म, यत् किञ्चित्पर्यन्तं अस्थिरम् आसीत् एकदा टर्मिनल् प्रतिकूलविक्रयस्य अनुभवं करोति तदा सम्पूर्णे उद्योगसमूहे उतार-चढावः भविष्यति, अनिश्चिततां प्रतिकूलकारकान् च प्रवर्धयिष्यति। वस्तुतः वाहनविपण्ये बहुवारं उतार-चढावः भवति यथा, यदा टेस्ला-संस्थायाः वाहनविक्रये विगतषड्मासेषु उतार-चढावः अभवत् तदा स्थानीयवाहन-उद्योगशृङ्खला किञ्चित्पर्यन्तं प्रभाविता अभवत्

यदा ऊर्जाभण्डारणकारखानम् कार्यरतं भवति तदा औद्योगिकसमूहः एकस्मिन् समये अन्यप्रकारस्य टर्मिनल् उद्योगस्य सेवां कर्तुं समर्थः भविष्यति । लु यू इत्यस्य मतं यत् टेस्ला इत्यस्य शङ्घाई ऊर्जाभण्डारणकारखानस्य कार्यान्वयनेन स्थानीय औद्योगिकशृङ्खलायाः लचीलापनं जोखिमप्रतिरोधं च सुदृढं भविष्यति तथा च उत्तमं स्वास्थ्यं स्थिरतां च प्राप्तुं शक्यते।

स्तम्भ सम्पादक: वू चांगलियांग पाठ सम्पादक: यू होंगहाओ

专题

स्रोतः लेखकः हू ज़िंगयांग