समाचारं

समाचारविश्लेषणम्丨वैश्विकसूचनाप्रौद्योगिकीसुरक्षायाः कृते बृहत्परिमाणेन विच्छेदः अलार्मघण्टां ध्वनयति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ तमे दिनाङ्के माइक्रोसॉफ्ट-संस्थायाः विण्डोज-प्रणाल्याः अन्ये च केचन अनुप्रयोगाः, कम्पनीयाः सेवाः च बृहत्-प्रमाणेन विच्छेदाः अभवन्, येन अनेकेषु देशेषु विमानयानं, रेलमार्गः, जहाजयानं, वित्तं, चिकित्सा, होटेल् इत्यादयः उद्योगाः सामान्यतया, गम्भीरतापूर्वकं च कार्यं कर्तुं असमर्थाः अभवन् अनेकानाम् उद्यमानाम्, व्यक्तिगतप्रयोक्तृणां च कार्यं जीवनं च प्रभावितं करोति।

माइक्रोसॉफ्टस्य मुख्यकार्यकारी सत्या नाडेल्ला सामाजिकमाध्यमेषु सन्देशं स्थापितवान् .

अस्य विच्छेदस्य व्याप्तिः, तीव्रता च अत्यन्तं दुर्लभा अस्ति, येन विश्वस्य सर्वकाराणां, उद्योगानां, व्यक्तिगतप्रयोक्तृणां च कृते अलार्मः ध्वनितम् अस्ति । ब्रिटिश इन्स्टिट्यूशन आफ् इन्जिनियरिंग एण्ड् टेक्नोलॉजी इत्यस्य साइबर सुरक्षाविशेषज्ञः जुनैद अली इत्यनेन सूचितं यत् अस्य विच्छेदस्य परिमाणं "अपूर्वं" भवितुम् अर्हति तथा च वैश्विकसूचनाप्रौद्योगिकी (IT) उद्योगदलस्य कृते प्रमुखा आव्हानं भवति, परन्तु महत्त्वपूर्णं अपि प्रदाति सॉफ्टवेयर अभियांत्रिकी व्यावसायिकानां कृते सूचना।

प्रभावं पूर्णतया निवारयितुं समयः स्यात्

विदेशीयमाध्यमानां समाचारानुसारं अमेरिकादेशस्य झोङ्गडाई-कम्पनीयाः विश्वे २०,००० तः अधिकाः ग्राहकाः सन्ति, येषु माइक्रोसॉफ्ट, अमेजन इत्यादयः प्रौद्योगिकीविशालाः सन्ति कम्पनीयाः मुख्याधिकारी जॉर्ज कुर्ट्ज् इत्यनेन सामाजिकमाध्यमेषु Identified, quarantine, remediation deployed इति पोस्ट् कृतम्।

कुर्ट्ज् तस्मिन् दिने मीडियासाक्षात्कारे अपि अवदत् यत्, "ग्राहकानाम्, यात्रिकाणां, प्रभावितानां सर्वेषां च उपरि अस्माभिः यत् प्रभावः कृतः तस्य कृते वयं गभीरं क्षमायाचनां कुर्मः, परन्तु केचन प्रणाल्याः "किञ्चित् समयः" भवितुं शक्नोति अस्मात् घटनातः पुनः प्राप्तुम्।

यद्यपि Zhongdike इत्यनेन Microsoft इत्यनेन सह अधिकांशसेवानां शीघ्रं पुनर्स्थापनार्थं कार्यं कृतम् अस्ति तथापि अस्य विच्छेदस्य दीर्घकालीनप्रभावस्य अग्रे मूल्याङ्कनस्य आवश्यकता अस्ति इति विशेषज्ञाः मन्यन्ते ब्रिटिश कम्प्यूटर सोसाइटी इत्यस्य साइबरसुरक्षाविशेषज्ञः एडम् स्मिथः अवदत् यत् एतत् निराकरणं विश्वस्य बहूनां सङ्गणकेषु प्रयोक्तव्यं भविष्यति, यत् किञ्चित् समयं गृह्णीयात् परन्तु यदि भवतः सङ्गणकं नीलपट्टिकासु अनन्तपाशेषु च गच्छति तर्हि पुनर्प्राप्तिः अधिकं कठिनं भवितुम् अर्हति तथा च दिवसान् सप्ताहान् वा अपि यावत् समयः भवितुं शक्नोति ।

जुनैद अली इत्यस्य मतं यत् "सार्वजनिक आक्रमणम्" इति कम्पनी एतस्य घटनायाः समाधानार्थं सर्वोच्चप्राथमिकतारूपेण स्थापयति। "अस्य विच्छेदस्य दीर्घकालीनप्रभावाः अद्यापि पूर्णतया न अवगताः, परन्तु ते भविष्ये महत्त्वपूर्णसुरक्षा-अद्यतन-अद्यतन-समये स्वीकरणे प्रभावं करिष्यन्ति।"

सूचनाप्रौद्योगिकीव्यवस्थायाः जोखिमानां विषये सजगः भवन्तु

विशेषज्ञाः मन्यन्ते यत् एषः विच्छेदः वैश्विक-अन्तर्जाल-संरचनायाः नाजुकतां प्रकाशयति, तथा च अस्मान् सूचना-प्रौद्योगिकी-प्रणालीनां जटिलतायाः विषये, विभिन्नक्षेत्रेषु संजाल-अन्तर्निर्मित-संरचनायाः उच्च-निर्भरतायाः सम्भाव्य-जोखिमानां विषये च सतर्काः भवितुम् आवश्यकम् अस्ति ब्रिटिश-इञ्जिनीयरिङ्ग-प्रौद्योगिकी-संस्थायाः विशेषज्ञः इयान् कोर्डेन् इत्यनेन उक्तं यत् विश्वे प्रमुखाः सूचनाप्रौद्योगिकी-व्यवस्थायाः व्यत्ययाः अर्थव्यवस्थायां, रक्षायां, राष्ट्रियसुरक्षायां च डिजिटलसेवासु वर्धमानं निर्भरतां प्रतिबिम्बयन्ति, अतः डिजिटलसेवासुरक्षायाः, लचीलतायाः च महत्त्वं प्रकाशयन्ति .

यूके-देशस्य ब्रिस्टल्-विश्वविद्यालयस्य कम्प्यूटर-विज्ञानविद्यालयस्य विशेषज्ञः ओमोरोन्या इत्यस्य मतं यत् "यस्य उपरि वयं प्रतिदिनं अवलम्बन्ते" इति मेघ-अन्तर्गत-अन्तर्निर्मित-संरचनानां अन्येषां च महत्त्वपूर्ण-प्रणालीनां विरुद्धं नित्यं सतर्कतायाः आवश्यकता वर्तते अद्यतनजालसंरचना जटिला अस्ति, तस्य आश्रयाः च व्यापकाः सन्ति, तेषां निर्माणस्य उत्तरदायीभ्यः प्रायः जोखिमाः न दृश्यन्ते ।

अस्मिन् प्रसङ्गे जटिलाः परिस्थितयः अपि सन्ति ये अद्यापि जनसमूहेन न अवगताः सन्ति । यथा, बहवः विदेशीयमाध्यमाः उक्तवन्तः यत् माइक्रोसॉफ्टस्य विण्डोज-प्रणाल्याः अन्येषु च कम्पनीयाः अनुप्रयोगेषु सेवासु च समस्याः सन्ति केचन माध्यमाः माइक्रोसॉफ्ट-प्रवक्तुः उद्धृत्य अवदत् यत् माइक्रोसॉफ्ट-३६५-सेवायां १८ जुलैतः १९ पर्यन्तं ये समस्याः अभवन् were related to "Crowdclick" "कम्पनीयाः सॉफ्टवेयर-अद्यतनस्य महत्त्वं नास्ति।" सामान्यतया उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् माइक्रोसॉफ्ट विण्डोज-प्रणालीनां व्यापकविच्छेदस्य कारणं सॉफ्टवेयर-अद्यतन-विषये कम्पनीयाः त्रुटयः एव

उद्योगस्य अन्तःस्थजनाः अवदन् यत् एतेन ज्ञायते यत् कम्पनीभिः सुरक्षासॉफ्टवेयरस्य परिनियोजनात् पूर्वं स्वस्य संजालसुरक्षासमाधानस्य सम्भाव्यजोखिमानां सम्यक् समीक्षा कर्तव्या। "अत्र पाठः स्पष्टः अस्ति यत् साइबरसुरक्षायां निवेशः केवलं नवीनतमं वा लोकप्रियतमं वा साधनं प्राप्तुं न भवति, अपितु तानि साधनानि विश्वसनीयाः Resilient च इति सुनिश्चितं कर्तुं विषयः अस्ति।”.

आपत्कालीनप्रतिक्रियाक्षमतासु तत्कालं सुधारस्य आवश्यकता वर्तते

अस्याः घटनायाः प्रभावः विश्वे प्रसृतः, अपि च केषाञ्चन "जीवनरेखा" उद्योगानां बृहत् उद्यमानाञ्च दोषान् अपि उजागरितवान् ये आपत्कालीनप्रतिक्रियाक्षमतायां सूचनाप्रौद्योगिकीप्रणालीषु अत्यन्तं निर्भराः सन्ति यथा, वैश्विकविमानउद्योगः विच्छेदेन भृशं आहतः अस्ति । एसोसिएटेड् प्रेस इत्यनेन विमाननिरीक्षणजालस्थलानां आँकडानां उद्धृत्य उक्तं यत् १९ तमे पूर्वसमयस्य सायं यावत् सम्पूर्णे अमेरिकादेशे प्रायः २८०० विमानयानानि रद्दीकृतानि, प्रायः १०,००० विमानयानानि विलम्बितानि, विश्वे प्रायः ४४०० विमानयानानि रद्दीकृतानि च .

उद्योगस्य अन्तःस्थैः सूचितं यत् उद्यमैः जालविफलतायाः आपत्कालीनप्रतिक्रियायोजनानि स्थापयितव्यानि, सुधारनीयाः च तथा च नियमितरूपेण अभ्यासाः करणीयाः येन विफलतायाः समये द्रुतप्रतिक्रिया, पुनर्प्राप्तिः च सुनिश्चिता भवति।

कोर्डेन् इत्यनेन उल्लेखितम् यत् संजालविफलतायाः प्रभावं न्यूनीकर्तुं कम्पनीषु बैकअप-प्रणालीः स्थापिताः भवेयुः, आधारभूतसंरचना-अतिरिक्ततायाः अनुमतिः, नियमितरूपेण आपदा-पुनर्प्राप्ति-परीक्षणं कर्तुं, कठोर-सॉफ्टवेयर-अद्यतन-प्रोटोकॉल-स्थापनं च भवितव्यम् तदतिरिक्तं उद्यमाः उन्नतनिरीक्षणसाधनानाम् अपि उपयोगं कुर्वन्तु, सूचनाप्रौद्योगिकीकर्मचारिणः प्रशिक्षितुं शक्नुवन्ति यत् विच्छेदादिषु आपत्कालेषु कथं निवारणं कर्तव्यम् इति, तृतीयपक्षस्य आपूर्तिकर्ताभिः सह निकटतया कार्यं कृत्वा सशक्तसुरक्षानीतीनां विकासं सुनिश्चितं कर्तव्यम्।

ऑस्ट्रेलिया-राष्ट्रीयविश्वविद्यालयस्य सङ्गणकविशेषज्ञः टॉम वॉर्थिङ्गटनः चेतावनीम् अयच्छत् यत् व्यापकविच्छेदेन महत्त्वपूर्णसेवाप्रदानार्थं एकस्मिन् प्रौद्योगिक्याः उपरि अवलम्बनस्य जोखिमाः दृश्यन्ते, तथा च बैकअपसञ्चारसम्बद्धतां स्थापयितुं भिन्नसॉफ्टवेयरस्य उपयोगः करणीयः इति एतेन सुरक्षायाः, अनुरक्षणस्य च व्ययः वर्धते एव, परन्तु "यदि भवन्तः सर्वाणि अण्डानि एकस्मिन् टोपले स्थापयन्ति तर्हि अन्ते भवन्तः मुखं नष्टं कर्तुं शक्नुवन्ति" ।