समाचारं

एकस्य वयस्कस्य आधिकारिकप्रतिक्रिया यः विमानस्थानकात् ७ किलोमीटर् यावत् टैक्सीम् आदाय २३७ युआन् शुल्कं गृहीतवान् तथा च पुनरागमनाय १०० युआन् दातव्यम् आसीत्।

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - बीजिंग युवा दैनिक

सीधारेखायां षड् सप्तकिलोमीटर्पर्यन्तं टैक्सीयानस्य मूल्यं २३७ युआन् भवति! न केवलं, चालकः बसयानात् अवतरन् १०० युआन् "पुनरागमनशुल्कम्" अपि याचितवान् । जिओ ली शान्क्सी-प्रान्तस्य दातोङ्ग-नगरस्य अस्ति, सम्प्रति स्नातकविद्यालये अध्ययनं कुर्वन् अस्ति । सः प्रारम्भे "स्केलपर्" "कृष्णकार" च सम्मुखीकृतवान् इति चिन्तितवान्, अतः सः कानूनप्रवर्तकानाम् आक्षेपं कृतवान् ।

सः वयस्कः टैक्सीम् आदाय ७ किलोमीटर् यावत् यात्रायाः कृते ३३७ युआन् शुल्कं गृहीतवान् ।

१७ जुलै दिनाङ्के प्रातःकाले क्षियाओ ली इत्यनेन टैक्सीयानं गच्छन् वञ्चनस्य अनुभवस्य विषये पत्रकारैः उक्तम् ।

"जुलाई-मासस्य १३ दिनाङ्के प्रातःकाले अहं शाण्डोङ्ग-प्रान्तस्य पेङ्ग्लै-विमानस्थानकात् हेनान्-प्रान्तस्य सिन्झेङ्ग-विमानस्थानकं प्रति विमानयानं कृतवान् इति परिचयं दत्तवान् यत् सः मूलतः सिन्झेङ्ग-विमानस्थानकात् झेङ्गझौ-विमानस्थानक-उच्चगति-रेलस्थानकं प्रति मेट्रो-यानेन गन्तुं योजनां कृतवान्,, ।" ततः उच्चगतिरेलमार्गेण पुनः ताइयुआन्-नगरं प्रति गच्छन्तु ।

जिओ ली इत्यनेन उक्तं यत् मेट्रोस्थानकस्य स्थानं न जानाति इति कारणतः टर्मिनल्-स्थानात् निर्गत्य सः सुरक्षारक्षकं दिशां पृष्टवान् ।

"तस्मिन् समये एका महिला सुरक्षारक्षकेन सह गपशपं कुर्वती आसीत्। मां दृष्ट्वा सुरक्षारक्षकं पृष्टवती यत् मेट्रोस्थानकं कथं गन्तव्यम् इति। सा महिला अवदत् यत् मेट्रोस्थानके बहवः जनाः सन्ति, तत्र जनसङ्ख्या अस्ति। सा सा मां स्वकारं ग्रहीतुं पृष्टवती , अहं च त्वरया आसीत्, अतः अहं तया सह प्रस्थितवान्।

जिओ ली इत्यनेन उक्तं यत् पञ्चषड्निमेषेभ्यः अनन्तरं सा महिला तां भूमिगतगराजं प्रति आकृष्य अन्यस्य पुरुषस्य वाहनम् गन्तव्यस्थानं प्रति नेतुम् आह। सः पुरुषः कारं प्रारब्धवान् ततः सः मीटर् बहिः निष्कास्य तस्मै दर्शितवान् सः दृष्टवान् यत् आरम्भिकं मूल्यं १२ युआन् अस्ति, अतः सः किमपि न अवदत्।

"प्रायः पञ्चदशषड्निमेषेभ्यः अनन्तरं कारः गन्तव्यस्थानं प्राप्तवान्। सः पुरुषः स्वस्य जेबतः मीटर् बहिः निष्कास्य मां दर्शितवान्। तस्मिन् २३७ युआन् दर्शितम्।"

जिओ ली उक्तवान्, .सः पुरुषः यत् मीटर् प्रयुक्तवान् तत् मोबाईलफोनतः परिवर्तितं इव दृश्यते स्म, अनौपचारिकं च अनुभूतम् । यतः सः छात्रः आसीत्, तस्य सामाजिकः अनुभवः अल्पः आसीत्, तस्मात् सः तस्मिन् समये तस्य विषये प्रश्नं न कृतवान्, अतः सः अन्यपक्षाय WeChat इत्यस्य उपयोगेन २३७ युआन् इत्येव धनं दत्तवान् । धनं दत्त्वा अन्यः पक्षः अवदत् यत् विमानस्थानकस्थानकं तुल्यकालिकरूपेण दूरस्थम् अस्ति, अत्र कञ्चित् प्राप्तुं न शक्नोति, अतः सः प्रत्यागमनाय अन्यं १०० युआन् दातुं पृष्टवान् अन्यपक्षः लम्बः बलवान् च इति दृष्ट्वा सः किमपि वक्तुं न साहसं कृतवान्, अपि च WeChat इत्यस्य उपयोगेन अन्यपक्षाय १०० युआन् दत्तवान् ।


जिओ ली इत्यनेन दिवसस्य यत् भाडां दत्तम्

क्षियाओ ली इत्यनेन उक्तं यत् बिलं दत्त्वा सः स्वस्य मोबाईल-फोने जाँचं कृतवान् ।सिन्झेङ्ग-विमानस्थानकात् झेङ्गझौ-विमानस्थानकस्थानकं यावत् सीधारेखायाः दूरी केवलं षड्-सप्त-किलोमीटर्-पर्यन्तं भवति, तथा च वाहनमार्गः किञ्चित् विचलितः भविष्यति, यस्य अनुमानं केवलं १० किलोमीटर्-अधिकं भवति वञ्चितः इति अनुभवन् सः स्थानीयपुलिसं प्रति एतस्य घटनायाः सूचनां दत्तवान् । पुलिसैः पृष्टं यत् सः कारं ग्रहीतुं त्वरया अस्ति, परपक्षस्य नम्बरप्लेटं न लिखितवान् इति पुलिसैः उक्तं यत् प्लेट् विना तस्य निवारणं कठिनं भविष्यति। तदनन्तरं सः स्थानीये १२३४५ सर्वकारीयकार्याणां हॉट्लाइन् इत्यत्र तस्य सूचनां दत्तवान् ।

"WeChat भुगतान अभिलेखानां माध्यमेन मया अन्यपक्षस्य पता, दूरभाषसङ्ख्या च प्राप्ता यत् 14 जुलाई दिनाङ्के सः स्वस्य अनुभवं ऑनलाइन स्थापितवान्। १७ दिनाङ्के प्रातःकाले स्थानीययातायातकानूनप्रवर्तनदलस्य कर्मचारीः तस्य सम्पर्कं कृत्वा स्थितिं ज्ञातुं तस्य अन्वेषणं कृत्वा तस्य निवारणं करिष्यामः इति अवदन्।

युवकः अवदत् यत् ३३७ युआन् इति टैक्सीभाडा प्रत्यागतम्

१७ दिनाङ्के प्रातःकाले संवाददाता यातायातकानूनप्रवर्तनदलेन सह सम्पर्कं कृतवान् यत्र एषा घटना अभवत्। प्रारम्भिकविश्लेषणेन ज्ञायते यत् जिओ ली इत्यस्याः कारः नियमितरूपेण टैक्सी नासीत् ।

१७ दिनाङ्के मध्याह्न १२:५७ वादने जिओ ली इत्यनेन पत्रकारैः उक्तं यत् यत्र एषा घटना अभवत् तत्र टैक्सी-आदेश-प्रबन्धन-स्थानकेन तस्मै ३३७ युआन्-रूप्यकाणि प्रत्यागतानि ।


१७ दिनाङ्के मध्याह्ने जिओ ली इत्यनेन धनवापसी प्राप्ता ।

झेङ्गझौ : अत्र सम्मिलितस्य चालकस्य ३२०० युआन् दण्डः अभवत्

१८ जुलै दिनाङ्के @河南 यातायातप्रसारणवार्तानुसारम् :

१६ जुलै दिनाङ्के सायं "७ किलोमीटर् यावत् टैक्सीयानस्य कृते २३७ युआन् शुल्कं गृहीतम्, तदतिरिक्तं १०० युआन् पुनरागमनशुल्कं च" इति भिडियो अन्तर्जालस्य शीघ्रं प्रसृतः झेङ्गझौ नगरपालिका परिवहन ब्यूरो शीघ्रमेव हस्तक्षेपं कृत्वा रात्रौ अन्वेषणस्य आयोजनं कृत्वा १७ जुलै दिनाङ्के सम्बद्धं वाहनम् ताडितवान्, तत्र सम्बद्धं चालकं कानूनानुसारं दण्डितवान् च।

यतः तस्मिन् भिडियायां सवारीयाः समयः विशिष्टं स्थानं च न दर्शितम्, यात्रिकः च नम्बरप्लेट्-सङ्ख्यां स्पष्टतया न स्मरति स्म, अतः यातायात-कानून-प्रवर्तन-अधिकारिणः पृच्छनार्थं बहु परिश्रमं कृतवन्तः, अन्ततः १७ जुलै-दिनाङ्के प्रातःकाले यात्रिकेण सह सम्पर्कं कृतवन्तः यात्रिकाणां कृते प्रदत्तस्य बोर्डिंगसमयस्य इत्यादीनां विशिष्टसूचनानाम् आधारेण कानूनप्रवर्तनपदाधिकारिणः क्रमेण निगरानीयमञ्चस्य माध्यमेन अन्वेषणस्य अनुसरणं कृतवन्तः तथा च तत्र सम्बद्धस्य वाहनस्य यु एएए३००२ इति पहिचानं कृतवन्तः यस्य मञ्चस्य वाहनम् अन्तर्भवति सः यूसीएआर सूचनायाः झेङ्गझौ शाखा अस्ति प्रौद्योगिकी कं, लि.पञ्जीकृतः चालकः हानः अस्ति, तथा च भिडियोमध्ये चालकः झाङ्गः पञ्जीकृतः चालकः नास्ति ।


अन्वेषणानन्तरं ज्ञातं यत् झाङ्गः ऑनलाइन राइड-हेलिंग् इत्यस्य योग्यताप्रमाणपत्रं न प्राप्तवान्, सः यात्रिकान् याचयित्वा यात्रिकान् उद्धृतवान् चालकस्य सडकपरिवहनप्रमाणपत्रं वा व्यावसायिकयोग्यताप्रमाणपत्रं वा न प्राप्य क्रूजिंग् टैक्सीयात्रीपरिवहनसञ्चालनेषु संलग्नतायाः शङ्का आसीत् कानूनप्रवर्तनपदाधिकारिणः "शहरीयात्रीपरिवहनव्यवहारस्य मानकीकरणविषये झेङ्गझौनगरविनियमानाम्" अनुच्छेदस्य ९ प्रासंगिकप्रावधानानाम् अनुसरणं कृतवन्तःतस्य उपरि ३२०० युआन्-रूप्यकाणां प्रशासनिकदण्डः प्रदत्तः भविष्यति, तथा च सिन्झेङ्ग-विमानस्थानकस्य कार-हैलिंग्-प्रबन्धनस्थानकस्य विमानस्थानकक्षेत्रे अस्य वाहनस्य प्रतिबन्धः करणीयः भविष्यतिसम्प्रति कानूनप्रवर्तकानाम् अधिकारिभिः सम्बद्धपक्षेभ्यः अवैधरूपेण संगृहीतं सर्वं ३३७ युआन् यात्रिकाणां कृते प्रत्यागन्तुं आदेशः दत्तः, यात्रिकाः च परिणामेषु सन्तुष्टिं प्रकटितवन्तः।

एकस्य उद्योगप्रबन्धनविभागस्य रूपेण झेङ्गझौ शहरी सार्वजनिकपरिवहनविकासकेन्द्रं कानूनविनियमानाम् अनुसारं घटनायां सम्बद्धानां चालकानां वाहनानां च प्रबन्धनं सुदृढं करिष्यति: प्रथमं, यस्य मञ्चस्य वाहनम् अन्तर्भवति, सः हानः ६ घण्टाभ्यः न्यूनं न प्रदास्यति ऑफलाइन प्रशिक्षणस्य तथा निरन्तरशिक्षां निर्वहन्ति। द्वितीयं, दुष्टाभिलेखयुक्तानां चालकानां कालासूचीव्यवस्थायाः अनुसारं हानः "दुष्टाभिलेखयुक्तानां चालकानां कालासूचौ" समाविष्टः अभवत्, सम्पूर्णे उद्योगाय घोषितः च तृतीयम् अस्ति यत् हानस्य शङ्कितं वाहनानां अवैधऋणं कम्पनीयाः चालकानां च वार्षिकसेवागुणवत्तायाः ऋणमूल्यांकनस्य च समावेशः करणीयः

अत्र झेङ्गझौ नगरपालिकापरिवहनब्यूरो यात्रिकान् हार्दिकतया स्मारयति यत् विमानस्थानकेषु, उच्चगतिरेलस्थानकेषु, रेलस्थानकेषु अन्येषु च स्टेशनक्षेत्रेषु यात्रां कुर्वन् कृपया निर्दिष्टक्षेत्रे बसयानं ग्रहीतुं वा आधिकारिकमञ्चे आदेशं दातुं स्टेशनचिह्नानां अनुसरणं कुर्वन्तु to take a regular vehicle. यदि भवान् अधिकं शुल्कं ग्रहीतुं, यात्रिकान् नेतुम् अस्वीकारं कर्तुं, सवारीं कुर्वन्, वा भ्रमणं कृत्वा वा अवैधव्यवहारस्य सामनां करोति तर्हि कृपया अनुज्ञापत्रसङ्ख्यां लिखित्वा सवारीचालानं स्थापयतु, तत्क्षणमेव परिवहनसेवायाः हॉटलाइनं 12328 इत्यत्र सम्पर्कं कृत्वा शिकायतां प्रतिवेदनं च कुर्वन्तु यातायातकानूनप्रवर्तनकर्मचारिणः करिष्यन्ति वयं भवतः सुरक्षितयात्रा सुनिश्चित्य यथाशीघ्रं भवतः शिकायतां अन्वेषणं सत्यापनञ्च करिष्यामः।

स्रोत |.चीनी व्यापार दैनिक Dafeng News@Henan Traffic Broadcasting