समाचारं

बीजिंग-नगरस्य प्रमुखविमानस्थानकद्वयं विदेशीययात्रिकाणां सुविधायै बहुविधं उपायं कुर्वतः

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालस्य प्रथमार्धे आगमन-बहिः-मार्गेषु यात्रिक-विमानानाम् वास्तविक-संख्या ३१,००० तः अधिका अभवत्, अन्तः-बहिः-यात्रिक-यातायातस्य च वर्षे वर्षे प्रायः ७०% वृद्धिः अभवत्

ग्रीष्मकालीनावकाशात् आरभ्य राजधानीविमानस्थानकस्य औसतदैनिकं अन्तर्राष्ट्रीयक्षेत्रीययात्रिकाणां प्रवाहः ४४,००० यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ६३% वृद्धिः अभवत् चतुर्वर्षेषु नूतनः उच्चः।

ग्रीष्मकालीन-शरद-विमान-ऋतुषु प्रवेशात् आरभ्य राजधानी-विमानस्थानकं क्रमेण पुनः अनेके अन्तर्राष्ट्रीय-गन्तव्यस्थानानि आरब्धवान् । हवाना, रियाद्, साओ पाउलो, सिएटल इत्यादीनि अष्टौ नवीनाः अन्तर्राष्ट्रीयगन्तव्यस्थानानि योजिताः सन्ति । विमानक्षमतायाः दृष्ट्या ग्रीष्मकालीनावकाशं प्रविश्य बीजिंगतः फ्रैंकफर्ट्, पेरिस्, लण्डन्, म्यूनिख इत्यादिषु यूरोपीयनगरेषु साप्ताहिकनियोजितानि गोलयात्राविमानयानानि २० तः अधिकाः सन्ति, सियोल् इत्यादिषु एशियाईनगरेषु गन्तुं गन्तुं च साप्ताहिकनियोजितविमानयानानि सन्ति , टोक्यो, सिङ्गापुर, बैंकॉक् इत्यादयः 20 तः अधिकाः सन्ति 50 तः अधिकानि sorties प्राप्तवान्।


विदेशीययात्रिकाणां प्रवेशनिर्गमनप्रक्रियायाः सुविधायै राजधानीविमानस्थानकस्य बहुभाषिकचिह्नमार्गदर्शनं स्थापितं अस्ति तथा च राजधानीविमानस्थानकसेवाहॉटलाइनः आङ्ग्लभाषायां, फ्रेंचभाषायां, जर्मनभाषायां, जापानीभाषायां बहुभाषिकजिज्ञासासेवानां समर्थनं करोति। कोरियनभाषा अन्यभाषा च । टर्मिनल् मध्ये प्रायः २५० प्रमुखव्यापारिणः पीओएस-यन्त्राणि नियोजितवन्तः येषां उपयोगं विदेशीयाः यात्रिकाः कर्तुं शक्नुवन्ति, येन विदेशीयाः यात्रिकाः विदेशेषु कार्ड्-उपयोगेन प्रत्यक्षतया भुक्तिं कर्तुं शक्नुवन्ति टर्मिनल्-स्थले बङ्काः, दुकानानि च व्यापारिणां कृते नगदं निष्कासयितुं परिवर्तनं च कर्तुं पर्याप्तं मुद्रापर्सं च सज्जीकृतानि सन्ति ।


जर्मन पर्यटकः : चीनदेशे केवलं एकस्य एप्-प्रयोगेन सर्वाणि भुक्तिं कृत्वा सर्वं क्रेतुं महान् ।


डेनिश यात्री : ऑनलाइन भुगतानम् अतीव सुविधाजनकम् अस्ति तथा च स्वयमेव भुक्तिं कर्तुं बारकोड् अथवा QR कोडस्य उपयोगं कर्तुं शक्नोति।


अस्मिन् वर्षे ग्रीष्मकालीनयात्राऋतौ डैक्सिङ्ग्-विमानस्थानकं ५६,००० अन्तः बहिश्च विमानयानानि सम्पादयितुं शक्नोति, ८८ लक्षं तः अधिकान् आगच्छन्तः बहिश्च गच्छन्तः च यात्रिकाः सम्पादयितुं शक्नुवन्ति इति अपेक्षा अस्ति विदेशीययात्रिकाणां प्रवेशनिर्गमनस्य सुविधायाः दृष्ट्या डैक्सिङ्गविमानस्थानके स्वतन्त्रः १४४ घण्टानां अस्थायीप्रवेशपरमिटस्य आवेदनक्षेत्रं वर्तते, तथा च पारगमनवीजामुक्तप्रक्रियासु यात्रिकाणां सहायतायै समर्पितानां कर्मचारिणां व्यवस्थापनं स्थले एव भवति १५ जुलै दिनाङ्के डाक्सिङ्ग्-विमानस्थानकेन अन्तर्राष्ट्रीय-क्षेत्रीय-विमानयानानां कृते इलेक्ट्रॉनिक-बोर्डिङ्ग-पास्-सेवा आधिकारिकतया आरब्धा

रिपोर्टरः डैक्सिङ्ग् विमानस्थानके दृष्टवान् यत् विमानस्थानकस्य बसे, मेट्रोमार्गे, अन्तरनगरीयरेलमार्गे, पार्किङ्गभवने अन्येषु च काउण्टर्षु पीओएस-यन्त्राणि सुसज्जितानि सन्ति येन विदेशेषु कार्डैः प्रत्यक्षतया भुक्तिं कुर्वतां विदेशीययात्रिकाणां समर्थनं भवति। (सीसीटीवी संवाददाता चेन् शी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "Yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः CCTV इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।