समाचारं

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य कक्षा-विक्षेप-विवरणं २०३० तमे वर्षे प्रकाशितम् : स्पेसएक्स्-प्रगतिः, १२-१८ मासान् यावत् स्थास्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलैमासस्य १८ दिनाङ्के नासा-संस्थायाः स्पेसएक्स्-संस्थायाः च संयुक्तरूपेण तत् घोषितम् इति वृत्तान्तःअन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य २०३० तमे वर्षे स्वस्य मिशनस्य समाप्त्यर्थं कक्षायाः बहिः गत्वा पृथिव्यां प्रत्यागन्तुं च कृतस्य मिशनस्य विवरणं साझां कृतवान् ।

आईटी हाउस् इत्यनेन जूनमासस्य २७ दिनाङ्के ज्ञापितं यत् नासा तथा स्पेसएक्स् इत्यनेन ८४३ मिलियन डॉलरस्य अनुबन्धः प्राप्तः स्पेसएक्स् इत्यनेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य अमेरिकी-खण्डस्य सुरक्षितरूपेण मार्गदर्शनार्थं प्रयुक्तस्य "अमेरिका-देशस्य डिओर्बिट्-वाहनस्य" विकासस्य दायित्वम् अस्ति


स्रोतः - नासा

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य कक्षा-विच्छेदनस्य विषये अधिकविवरणानि साझां कर्तुं अद्य नासा-संस्थायाः मीडियासम्मेलनं कृतम् ।सम्पूर्णं कक्षाविच्छेदनमिशनं १२-१८ मासान् यावत् भवितुं शक्नोति

नासा-संस्थायाः कथनमस्ति यत् २०३० तमे दशके अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रतिस्थाप्यते चेदपि परिक्रमा-प्रयोगशालायाः आधिकारिकतया समाप्त्यर्थं बहुकालः स्यात्

अभ्यर्थी विवरण

नासा-संस्थायाः प्रकटितचयनदस्तावेजाः दर्शयन्ति यत् अन्तिमप्रतियोगिषु केवलं स्पेसएक्स्, नॉर्थरॉप् ग्रुमैन् (अतः एनजी इति उच्यते) च चयनिताः, स्पेसएक्स् इत्यनेन च स्वस्य ड्रैगन-अन्तरिक्षयानस्य डिजाइनस्य कारणतः पुरस्कारः प्राप्तः

सरकारीक्रयणजालस्थलेन SAM.gov इत्यनेन प्रकाशिताः आधिकारिकदस्तावेजाः दर्शयन्ति यत् एनजी-संस्थायाः अन्तरिक्ष-टग-अवधारणा कतिपयेषु "सौर-बीटा"-कोणेषु सम्भवः न भवितुम् अर्हति, यत् विशेषतया चिन्ताजनकम् अस्ति

"स्पेसएक्स इत्यस्य दृष्टिकोणेन अत्यन्तं विश्वसनीयस्य USDV इत्यस्य उत्पादनस्य सम्भावनायां महत्त्वपूर्णं सुधारः भवति, नूतनविकासः परीक्षणं च न्यूनीकरोति, अमेरिकी-डॉर्बिटिंग्-वाहनानां वितरणस्य विलम्बस्य जोखिमः न्यूनीकरोति, सफल-अनुबन्ध-प्रदर्शनस्य सम्भावना च बहुधा वर्धते" इति दस्तावेजे उक्तम्

"अमेरिकन डिओर्बिटर" विवरणम्

रिपोर्ट्-पत्रेषु उक्तं यत्, विद्यमानस्य ड्रैगन-अन्तरिक्षयानस्य आधारेण एतत् डिऑर्बिटिङ्ग्-वाहनं निर्मितं भविष्यति, तत्र ३५,००० पाउण्ड्-अधिकं प्रोपेलेण्ट्-वाहनं भविष्यति, यत् विद्यमानस्य ड्रैगन-अन्तरिक्षयानस्य ६ गुणाधिकम् अस्ति अजगर अन्तरिक्षयान ।


स्पेसएक्स् इत्यस्य मिशनप्रबन्धननिदेशिका सारा वाकर इत्यस्याः कथनमस्ति यत् ड्रैगन-अन्तरिक्षयानस्य "वर्धितः ट्रङ्क्-खण्डः" भविष्यति यः अतिरिक्त-प्रोपेलेण्ट्-टङ्कैः, तथैव जटिलकार्यस्य कृते अनुकूलितैः इञ्जिनैः, एवियोनिक्सैः, विद्युत्-उत्पादन-उपकरणैः, अन्यैः उपकरणैः च सुसज्जितः भविष्यति

स्पेसएक्स् इत्यनेन बुधवासरे "अमेरिकन् डिओर्बिटर्" इत्यस्य प्रतिपादनं प्रकाशितम्, यत् पारम्परिकं ड्रैगन-अन्तरिक्षयानं इव दृश्यते यस्य अन्ते सम्बद्धं विशालं धडं भवति

पटरीविक्षेप योजना

"अमेरिकन डिऑर्बिटिंग् वाहनम्" अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं कृत्वा, अन्तरिक्ष-स्थानकं सामान्य-कक्षातः बहिः धकेलति एव सम्पूर्णा प्रक्रिया १२-१८ मासान् यावत् स्थास्यति

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं सम्प्रति भूमौ ४०० किलोमीटर् (२५० मील्) ऊर्ध्वं वर्तते, क्रमेण "अमेरिकन-कक्ष्या-विक्षेप-वाहनस्य" आघातेन २२० किलोमीटर् (१३६ मील्) ऊर्ध्वतां यावत् "पतति", तस्मिन् समये अन्तरिक्ष-स्थानके अन्तरिक्षयात्रिकाः निष्कासितम् भविष्यति।

अन्तरिक्षयात्रिकाणां अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं निष्कासितस्य षड्मासानां अनन्तरं "अमेरिकन-विकक्षा-वाहनम्" तत् पुनः पृथिव्याः वायुमण्डले धकेलितुं आरब्धवान् प्रासंगिकः मलिनः निर्जन-समुद्रक्षेत्रे अवतरति (अवरोहणस्थानं अद्यापि अन्तिमरूपेण न निर्धारितम्


स्रोतः - मिचाल वाक्लाविक्

मिशनं जटिलं भवति, स्पेसएक्स् इत्यनेन वायुमण्डलीयकर्षणस्य वर्धमानस्य माध्यमेन अन्तरिक्षस्थानकस्य मार्गदर्शनं कर्तुं पर्याप्तशक्तिशालिनः वाहनस्य विकासः करणीयः ।


स्रोतः - मिचाल वाक्लाविक्

यथा स्पेसएक्स् इत्यस्य क्रू ड्रैगन मिशन प्रबन्धनस्य निदेशिका सारा वाकर इत्यनेन व्याख्यातं यत् -

अहं मन्ये सर्वाधिकं जटिलं चुनौतीपूर्णं च वस्तु अस्ति यत् एतत् (अन्तिम) दाहं सम्पूर्णं अन्तरिक्षस्थानकं चालयितुं पर्याप्तं शक्तिशाली भवितुम् अर्हति, तथा च अन्तरिक्षस्थानके वर्धमानस्य वायुमण्डलीयकर्षणस्य कारणेन उत्पन्नस्य टोर्क्, बलस्य च प्रतिरोधं करोति यत् इदं सुनिश्चितं करोति यत् इदं अन्ततः अत्र समाप्तं भवति पूर्वनिर्धारितं स्थानं ।