समाचारं

चमगादड़ैः प्रेरिताः शोधकर्तारः वृक्षान् आलिंग्य अवतरन्तं ड्रोन् विकसयन्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् स्विस-सङ्घीय-प्रौद्योगिकी-संस्थायाः (EPFL) इंटेलिजेण्ट्-सिस्टम्स्-प्रयोगशालायाः शोधकर्तृभिः नूतनप्रकारस्य ड्रोन्-इत्यस्य विकासः कृतः यत् वृक्षान् वा दूरभाष-स्तम्भान् वा प्रहारं कृत्वा तेषां पक्षान् वेष्टयित्वा चमगादड़-उलूकवत् उड्डीतुं शक्नोति अवरोहणं प्राप्तुं तेषु जीवन्तु। अपरम्परागतपरिकल्पनायाः कारणात् निगरानीय-अथवा निरीक्षण-अभियानस्य कृते कठिन-प्राप्य-क्षेत्रेषु ड्रोन्-इत्यस्य परिनियोजनं सुलभं भविष्यति इति अपेक्षा अस्ति ।


IT House इत्यस्य अनुसारं PercHug इति नामकं अयं ड्रोन् द्वयकार्यात्मकैः आर्टिक्युलेटेड् विङ्गैः सुसज्जितः अस्ति ।उड्डयनकाले पक्षाः कठोरः, विवृताः च तिष्ठन्ति, आघातानन्तरं तनावरेखां मुक्त्वा पक्षाः मृदुः भूत्वा लक्ष्यवस्तुं परितः वेष्टयन्ति . ५५० ग्रामभारस्य अस्य ड्रोन्-इत्यस्य डिजाइनं "उल्टा नासिका-विन्यासेन" कृतम् अस्ति, येन तस्य आघातस्य अनन्तरं लंबवतरूपेण पुनः उन्मुखीकरणं भवति इति शोधकर्तारः नेचर-पत्रिकायां प्रकाशितस्य पत्रे व्याख्यातवन्तः तस्मिन् एव काले आघातेन तनावरेखाः मुक्ताः भवन्ति, येन ड्रोनस्य वसन्तभारयुक्ताः पक्षाः लक्ष्यं परितः वेष्टयित्वा तस्मिन् एव तिष्ठन्ति

यद्यपि शोधदलेन ग्रहणशक्तिवर्धनार्थं पक्षस्य बहिः मत्स्यस्य हुकं योजितम्, तथापिपरन्तु सम्प्रति PercHug केवलं ७३% समयं वृक्षेषु अथवा दूरभाषस्तम्भेषु सफलतया लम्बितुं शक्नोति, एषः दत्तांशः ड्रोन्-इत्यस्य अल्पदूरे मन्दवेगेन च स्खलनस्य अनन्तरं परीक्षणस्य परिणामः अस्ति ।


अस्याः अद्वितीयस्य अवरोहणपद्धत्याः अतिरिक्त-अवरोहण-तन्त्रस्य आवश्यकता नास्ति, येन ड्रोन्-इत्यस्य लघुतरं भवति, तस्मात् पेलोड्, उड्डयन-दूरता च वर्धते परन्तु महत्संवेदकं वा कॅमेरा वा स्थापयितुं पूर्वं अवरोहणसफलतायाः दरं अद्यापि सुधारयितुम् आवश्यकम् अस्ति । तदतिरिक्तं शोधदलस्य योजना अस्ति यत् PercHug इत्यत्र एवियोनिक्स उपकरणानि नियन्त्रणपृष्ठानि च योजयित्वा सम्प्रति ड्रोन् केवलं हस्तचलितरूपेण उड्डीय ग्लाइड् कर्तुं शक्नोति तथा च तस्य सुगतिकार्यं नास्ति शोधदलः अपि तस्य कूपात् विरक्तः भूत्वा पुनः आकाशे उड्डीयेतुं मार्गं अन्वेष्टुम् इच्छति स्म ।