समाचारं

चीनीयचिप्स्-विषये अमेरिकी-देशस्य प्रतिबन्धान् अधिकं कठिनं कृत्वा वालस्ट्रीट्-चिप्स्-समूहस्य मूल्यं एकस्मिन् दिने ५०० अरब-डॉलर्-अधिकं वाष्पितम् अभवत्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम लियू चेंगहुई]

रायटर्स् इत्यनेन लिखितम् यत्, चीनदेशेन सह व्यापारप्रतिबन्धानां कारणेन चिन्ता उत्पन्ना इति कारणेन २०२० तमे वर्षे वालस्ट्रीट् चिप् स्टॉक्स् इत्यस्य दुष्टतमः दिवसः आसीत् ।

१७ जुलै दिनाङ्के स्थानीयसमये चीनदेशस्य चिपप्रतिबन्धान् कठिनीकर्तुं अमेरिकीसर्वकारस्य योजना, ताइवानदेशे ट्रम्पस्य टिप्पणी इत्यादीनां नकारात्मकानां "बम्बानां" आक्रमणेन तस्मिन् दिने अमेरिकी अर्धचालकक्षेत्रं सम्पूर्णे बोर्डे क्षीणं जातम्, यत्र ५०० अरब डॉलरात् अधिकं धनं प्राप्तम् एकस्मिन् दिने विपण्यमूल्यं वाष्पितम् अभवत्। एएसएमएल एडीआर १२.७४%, एएमडी १०.२१%, टीएसएमसी एडीआर ७.९८% च पतितः । एनवीडिया, माइक्रोसॉफ्ट, एप्पल् च समाविष्टाः "बृहत् सप्त" अमेरिकी-प्रौद्योगिकी-समूहाः सर्वेऽपि १% अधिकेन तीव्ररूपेण न्यूनाः अभवन्, येन नास्डैक-कम्पोजिट्-सूचकाङ्कः २.८% न्यूनीकृतः, येन २०२२ तमस्य वर्षस्य दिसम्बर-मासात् परं नास्डैक-सङ्घस्य बृहत्तमः एकदिवसीयः क्षयः अभवत्

नीतिविशेषज्ञाः विश्लेषयन्ति यत् अमेरिकी-सर्वकारस्य अर्धचालक-उद्योगे ध्यानं अस्मिन् वर्षे निर्वाचनेन प्रभावितं न भविष्यति तथा च चीनदेशं प्रति चिप् निर्यातं अधिकं प्रतिबन्धयिष्यति तथा च इन्टेल् इत्यादीनां घरेलुचिप्-निर्मातृणां प्रबलतया समर्थनं करिष्यति |. निवेशकाः चिन्तिताः सन्ति यत् व्हाइट हाउसः कोऽपि विजयी भवेत्, चिप् स्टॉक्स् अधिकव्यापारप्रतिबन्धानां आव्हानानां सामनां करिष्यन्ति।

अमेरिकी-सर्वकारस्य आग्रही-कार्यस्य प्रतिक्रियारूपेण ब्लूमबर्ग्-संस्थायाः १७ दिनाङ्के ज्ञापितं यत् चीनस्य अर्धचालकानाम् उपरि स्थापिताः प्रतिबन्धाः न केवलं चीनस्य विकासे बाधां जनयितुं असफलाः अभवन्, अपितु अमेरिकी-कम्पनीभ्यः अरब-अरब-रूप्यकाणां महतीं हानिम् अपि कृतवन्तः कम्पनयः नियमनं परिहरितुं अमेरिकादेशात् उत्पादानाम् विनिवेशं कर्तुं शक्नुवन्ति।


विगतत्रयव्यापारदिनेषु त्रयाणां प्रमुखानां अमेरिकी-समूहसूचकाङ्कानां प्रवृत्तिः Wall Street Journal

रायटर् तथा फोर्ब्स् न्यूज् इत्येतयोः समाचारानुसारं १७ दिनाङ्के समापनपर्यन्तं प्रौद्योगिकी-स्टॉक-प्रधानः नास्डैक-कम्पोजिट्-सूचकाङ्कः २.८% न्यूनः अभवत्, यत् एस एण्ड पी ५०० सूचकाङ्कस्य १.४% न्यूनतां अतिक्रान्तवान् इदानीं नीलचिप् डाउ जोन्स् औद्योगिकसरासरी ०.६% वर्धिता ।

"बृहत् सप्त" प्रौद्योगिकीकम्पनयः पूर्णतया पराजिताः अभवन्, येन विगतपञ्चव्यापारदिनेषु कुलविपण्यमूल्ये १.१३ खरब अमेरिकीडॉलर्-हानिः अभवत् । तेषु एनवीडिया १७ तमे दिनाङ्के सर्वाधिकं न्यूनतां प्राप्तवान्, तस्य विपण्यमूल्यं प्रायः २०० अरब अमेरिकी डॉलरं वाष्पितम् अभवत्, "मेटावर्स" मेटा ५.६८% न्यूनीभूता, अमेजन २.६४%, गूगलस्य १.५८% न्यूनता अभवत्; , माइक्रोसॉफ्ट् १.३३%, टेस् पुल्ड् ३.१४% च न्यूनीकृतः ।

यद्यपि द्वितीयत्रिमासे तस्य लाभः अपेक्षां अतिक्रान्तवान् तथापि एएसएमएलस्य एडीआर अद्यापि १२.७४% न्यूनः अभवत् । एएमडी १०.२१%, टीएसएमसी एडीआर ७.९८%, ब्रॉडकॉम ७.९१%, माइक्रोन् टेक्नोलॉजी ६.२७%, दक्षिणकोरियादेशस्य प्रमुखचिप्निर्मातृषु सैमसंग इलेक्ट्रॉनिक्स, एसके हाइनिक्स इत्येतयोः क्रमशः १.९%, ३.९% च न्यूनता अभवत् इन्टेल् ०.३५% वृद्धिः अभवत् ।


एनवीडिया मुख्याधिकारी जेन्सेन् हुआङ्ग रायटर्स

विदेशीयमाध्यमानां मतं यत् चिप्-भण्डारस्य समग्र-पतनस्य सम्बन्धः अन्तिमेषु दिनेषु एकस्य पश्चात् अन्यस्य दुर्वार्तायाः सह अस्ति । वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​१७ दिनाङ्के ज्ञापितं यत् निवेशकाः चिन्तिताः सन्ति यत् अमेरिकीसर्वकारस्य प्रतिबन्धात्मकनीतिभिः चिप्-उद्योगः प्रभावितः भविष्यति, अतः ते धनं निरन्तरं निष्कासयन्ति निवेशकाः अपि चिन्तिताः सन्ति यत् चिपमेकर-समूहाः अधिकाधिक-अमेरिकन-व्यापार-प्रतिबन्धानां प्रभावस्य सामनां करिष्यन्ति, भवेत् नवम्बर-मासस्य राष्ट्रपतिनिर्वाचने कोऽपि विजयी भवेत् ।

स्थानीयसमये जुलैमासस्य १६ दिनाङ्के ब्लूमबर्ग् बिजनेसवीक् इति पत्रिकायाः ​​ट्रम्पस्य अनन्यसाक्षात्कारः प्रकाशितः । ट्रम्पः अवदत् यत् यतः सम्पूर्णः अमेरिकीचिप्-व्यापारः "लुण्ठितः" अभवत्, लाभः अपि न प्राप्तः, तस्मात् ताइवान-देशेन तस्मै "रक्षाव्ययः" दातव्यम् ।

ब्लूमबर्ग् इत्यनेन अपि १७ दिनाङ्के स्रोतांशानाम् उद्धृत्य उक्तं यत् अमेरिका जापान-नेदरलैण्ड्- इत्यादिषु मित्रराष्ट्रेषु कम्पनीषु दबावं जनयति, चीनदेशं प्रति चिप्-निर्यातस्य प्रतिबन्धान् अधिकं कठिनं कर्तुं योजनां करोति च। सूत्रानुसारं अमेरिकादेशेन एतदपि धमकी दत्ता यत् यदि टोक्यो इलेक्ट्रॉनिक्स, एएसएमएल इत्यादीनां कम्पनयः चीनदेशाय उन्नत अर्धचालकप्रौद्योगिकीम् अग्रे प्रदास्यन्ति तर्हि तेषां कृते अमेरिकादेशात् अत्यन्तं कठोरव्यापारप्रतिबन्धानां सामना कर्तुं शक्यते।

रायटर्-पत्रिकायाः ​​मतं यत् ट्रम्पस्य ताइवान-सम्बद्धैः टिप्पण्या चिप्-स्टॉक्-विक्रयणं तीव्रं जातम्, तथा च बाइडेन्-प्रशासनस्य प्रतिबन्धात्मक-उपायैः चीन-देशाय अमेरिकी-चिप्-निर्मातृणां विक्रयणं अधिकं प्रभावितं भविष्यति इति एनवीडिया इत्यस्य प्रथमत्रिमासिकवित्तीयप्रतिवेदने २८ एप्रिलपर्यन्तं दर्शितं यत् चीनदेशे एनवीडिया इत्यस्य कुलराजस्वस्य प्रायः १८% भागः आसीत्, यदा तु गतवर्षस्य समानकालस्य ६६% आसीत्


२०२३ तमस्य वर्षस्य एप्रिल-मासस्य ३ दिनाङ्के स्थानीयसमये इन्टेल्-संस्था कोलम्बस्-नगरात् बहिः ग्रामीण-ओहायो-नगरे एकं उन्नतं अर्धचालक-उद्यानं निर्माति स्म, यत्र चिप्-कारखानद्वयं अपि आसीत् । आईसी फोटो

अनेकाः नीतिविशेषज्ञाः अवदन् यत् ट्रम्पः सत्तां प्रत्यागत्य अपि अर्धचालकानाम् उपरि अमेरिकी-केन्द्रीकरणं निरन्तरं भवितुं शक्नोति, चीनदेशं प्रति निर्यातं अधिकं प्रतिबन्धयति, इन्टेल् इत्यादीनां घरेलुचिप्निर्मातृणां समर्थनं च करोति। इन्टेल् इत्यनेन TSMC इत्यस्य लाभं गृहीतुं आशास्ति, यत् इदं बाइडेन् प्रशासनस्य "चिप् एक्ट्" इत्यस्य बृहत्तमेषु लाभार्थिषु अपि अन्यतमम् अस्ति, यत्र ५२.७ अरब डॉलरस्य अनुदानं प्राप्यते

अद्यापि विशेषज्ञाः चेतयन्ति यत् इन्टेल् इत्यस्य निर्माणस्य पुनरुत्थानस्य क्षमतायाः विषये अनिश्चितता अस्ति, यतः तस्य फाउण्ड्री यूनिट् ३० मार्चपर्यन्तं प्रथमत्रिमासिकवित्तीयप्रतिवेदने २.४७ अरब डॉलरस्य परिचालनहानिः अभिलेखिता अस्ति

अमेरिकनविदेशनीतिपरिषदः (AFPC) भारत-प्रशांत-विषयेषु वरिष्ठः सहकर्मी माइकल सोबोलिकः अवदत् यत्, "यदि ट्रम्पः निर्वाचितः भवति तर्हि सः न केवलं निर्यातप्रतिबन्धान् आरोपयितुं शक्नोति अपितु एतान् उपायान् अपि सुदृढं कर्तुं शक्नोति। प्रथमप्रशासनकाले, इदं बहुविधं आरब्धवान् अर्धचालकनिर्यातनियन्त्रणं करोति तथा च चीनीयप्रौद्योगिकीविशालकायः हुवावे विदेशात् चिप्स् प्राप्तुं न शक्नोति इति प्रयत्नार्थं शक्तिशालिनः विदेशीयप्रत्यक्षोत्पादनियमानां (FDPR) अपि उपयोगं कृतवान्” इति।

ब्लूमबर्ग् इत्यनेन १७ तमे दिनाङ्के ज्ञापितं यत् चीनस्य अर्धचालकानाम् विषये प्रतिबन्धात्मकनीत्या अमेरिकीकम्पनीनां राजस्वस्य कोटि-कोटि-रूप्यकाणां हानिः अभवत् । अमेरिकीकम्पनयः चीनदेशं प्रति निर्यातप्रतिबन्धाः अन्यायपूर्वकं दण्डयन्ति इति मन्यन्ते । सूत्रानुसारं त्रयः प्रमुखाः अमेरिकीचिप् उपकरणनिर्मातारः एप्लाइड् मटेरियल्स्, केलेई, लम् ग्रुप् च अद्यैव अमेरिकी-अधिकारिभ्यः बहुवारं उक्तवन्तः यत् अमेरिकी-सर्वकारस्य वर्तमानव्यापारनीतिः प्रतिकूलः अस्ति तथा च अमेरिकी-अर्धचालक-कम्पनीनां हितस्य हानिः भवति, परन्तु तस्याः प्रदर्शनं यथा न अभवत् अमेरिकीसर्वकारः चीनदेशस्य विकासं निवारयिष्यति इति अपेक्षितवान् ।

१७ जुलै दिनाङ्के आयोजिते विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने ब्लूमबर्ग्-नगरस्य एकः संवाददाता "अमेरिकादेशः जापान-नेदरलैण्ड्-देशस्य अन्येषां च मित्रराष्ट्रानां कम्पनीभ्यः चीन-देशेन सह चिप्-व्यापारं प्रतिबन्धयितुं दबावं ददाति" इति विषये प्रश्नं पृष्टवान्

विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन प्रतिक्रियारूपेण दर्शितं यत् चीनेन चीनस्य अर्धचालक-उद्योगस्य दुर्भावनापूर्ण-नाकाबन्दी-दमनयोः विषये चीन-देशेन बहुवारं स्वस्य गम्भीर-स्थितिः उक्तवती अस्ति अमेरिकादेशेन आर्थिकव्यापारविज्ञानप्रौद्योगिक्याः विषयेषु राजनीतिकरणं, पैन-सुरक्षा, साधनीकरणं च कृतम्, चीनदेशं प्रति स्वस्य चिप् निर्यातनियन्त्रणं निरन्तरं वर्धितम्, अन्यदेशान् चीनस्य अर्धचालक-उद्योगं दमनार्थं बाध्यं कृतवान्, अन्तर्राष्ट्रीयव्यापारनियमानां भृशं क्षतिं कृतवान्, तथा च वैश्विकं उत्पादनं आपूर्तिशृङ्खला च, यत् कस्यापि पक्षस्य कृते लाभप्रदं नास्ति।

लिन् जियानः आशां प्रकटितवान् यत् प्रासंगिकाः देशाः सम्यक् अशुभस्य च भेदं कर्तुं शक्नुवन्ति, बलात् दृढतया प्रतिरोधं कर्तुं शक्नुवन्ति, संयुक्तरूपेण निष्पक्षं मुक्तं च अन्तर्राष्ट्रीयं आर्थिकं व्यापारं च व्यवस्थां रक्षितुं शक्नुवन्ति, यथार्थतया च स्वस्य दीर्घकालीनहितस्य रक्षणं कर्तुं शक्नुवन्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।