समाचारं

शतशः फोक्सवैगन-इञ्जिनीयराः एक्सपेङ्ग-कार्यालये निवसन्ति स्म?उत्तरार्द्धः प्रतिवदति स्म यत् सहकार्यस्य सूचना शीघ्रमेव प्रकटिता भविष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं १८ जुलै दिनाङ्के Jiemian News इत्यस्य "Power Plant" इति स्तम्भे वाहन-उद्योगस्य सूत्राणां उद्धृत्य उक्तं यत्,शतशः फोक्सवैगन-इञ्जिनीयराः ग्वाङ्गझौ-एक्सपेङ्ग-मोटर्स्-मुख्यालये निवसन्ति , यस्य अर्थः अस्ति यत् फोक्सवैगन-एक्सपेङ्ग मोटर्स्-योः मध्ये तकनीकीसहकार्यं पूर्णतया उन्नयनं कृतम् अस्ति ।स्रोतांशानां सूचनां उद्धृत्य सः व्यक्तिः अवदत् यत् – “उभयपक्षस्य कवरेजः अतीव विस्तृतः अस्ति, सहकार्यस्य प्रमाणं च गहनम् अस्ति ।अपूर्वम्。”

उपर्युक्ताः उद्योगस्य अन्तःस्थजनाः मूलतः वेइबो इत्यत्र प्रासंगिकानि वार्तानि प्रकाशितवन्तः, परन्तु शीघ्रमेव ब्लॉग् पोस्ट् विलोपितवन्तः । "विद्युत्संस्थानम्" अस्य विषयस्य विषये Xpeng Motors इत्यनेन सह सम्पर्कं कृत्वा जनसम्पर्कविभागात् प्रतिक्रियां प्राप्तवान् यत् "प्रासंगिकसूचनासु टिप्पणीं न करोति", परन्तु...आगामिसप्ताहे फोक्सवैगन-एक्सपेङ्ग्-इत्यनेन सह अग्रे सहकार्यस्य विषये विवरणं प्रकाशितं भविष्यति


IT Home इत्यनेन फोक्सवैगन-एक्सपेङ्ग मोटर्स्-योः सहकार्यं सम्बद्धं समयरेखां निम्नलिखितरूपेण संकलितवती अस्ति ।

  • जुलाई २०२३ : १.फोक्सवैगनेन एक्सपेङ्ग मोटर्स् इत्यस्मिन् ७० कोटि अमेरिकीडॉलर् निवेशस्य योजना घोषिता अस्ति यत् द्वयोः पक्षयोः संयुक्तरूपेण स्वस्वकोरदक्षतायाः आधारेण द्वौ मॉडलौ विकसितौ भविष्यतः तथा च एक्सपेङ्ग मोटर्स् इत्यस्य जी९ मॉडल् मञ्चः, स्मार्टकाकपिट्, उच्चस्तरीयसहायतायुक्तं चालनप्रणालीसॉफ्टवेयरं च। ख वर्ग शुद्ध विद्युत वाहन, तथा चीनीयविपण्ये फोक्सवैगन-ब्राण्ड्-अन्तर्गतं विक्रीयते ।

  • फेब्रुवरी २०२४ : १. एक्सपेङ्ग मोटर्स् इत्यनेन सामरिकप्रौद्योगिकीसहकार्यस्य संयुक्तविकाससमझौतेः हस्ताक्षरस्य, फोक्सवैगनसमूहेन सह संयुक्तक्रयणयोजनायाः च घोषणा कृता संयुक्तविकाससम्झौते हस्ताक्षरेण न केवलं बी-वर्गस्य शुद्धविद्युत्वाहनद्वयस्य संयुक्तसंशोधनविकासयोः त्वरितता भविष्यति, अपितु द्वयोः पक्षयोः मध्ये व्यापकस्य गहनस्य च रणनीतिकसहकार्यस्य ठोसमूलं स्थापितं भविष्यति।

  • एप्रिल २०२४ : १.एक्सपेङ्ग मोटर्स् तथा फोक्सवैगन इत्यनेन संयुक्तं वक्तव्यं जारीकृतं यत् एक्सपेङ्ग मोटर्स् इत्यस्य आधारेण इलेक्ट्रॉनिक्स तथा इलेक्ट्रिकल आर्किटेक्चर प्रौद्योगिक्याः विषये नवीनतमं रणनीतिकसहकार्यरूपरेखासम्झौते हस्ताक्षरं करिष्यन्तिईईए आर्किटेक्चरस्य नवीनतमपीढीसंयुक्तरूपेण नूतनं इलेक्ट्रॉनिकं विद्युत् वास्तुकलामञ्चं विकसितुं शक्नुवन्ति यस्य आरम्भः अपेक्षितः अस्ति २०२६ तःचीनदेशे उत्पादितानां फोक्सवैगन-ब्राण्ड्-विद्युत्-माडलानाम् उपरि प्रयुक्तम् ।