समाचारं

ई-वाणिज्यव्यापारिणः वदन्ति यत् ते "केवलं धनवापसी" इत्यनेन उन्मत्ताः भवन्ति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:उपभोक्तृणां प्रति अतिपक्षपातपूर्णाः, व्यापारिणां प्रति कठोरः च क्रीडानियमाः दीर्घकालं यावत् "दुष्टधनेन उत्तमं धनं बहिः निष्कासयितुं" अपि जोखिमं जनयिष्यन्ति


अधुना अधिकाधिकाः ई-वाणिज्यव्यापारिणः “केवलं धनवापसी” इत्यनेन उन्मत्ताः भवन्ति इति व्यक्तवन्तः । अवगम्यते यत् एकः नूतनः समूहः ऑनलाइन अपि प्रजननं कृतवान् नवीनाः केवलं समूहे सम्मिलितुं २८.८ युआन् तः २९८ युआन् पर्यन्तं शुल्कं दातुं प्रवृत्ताः भविष्यन्ति ते समर्पितैः कर्मचारिभिः शिक्षिताः भविष्यन्ति यत् कथं व्यापारिभ्यः शिकायतुं शक्यते, वितरणसमयस्य अन्तरस्य लाभः , तथा "ऊनानि निपीडयितुं" ग्राहकसेवाकौशलस्य उपयोगं कुर्वन्तु।

"केवलं धनवापसी" इति प्रथमवारं Pinduoduo मञ्चेन प्रारब्धः सेवापरिपाटः अस्ति, यत् उपभोक्तृभ्यः केवलं मालवस्तुं व्यापारिणं प्रति प्रत्यागत्य केवलं धनवापसीं कर्तुं चयनं कर्तुं शक्नोति यदि ते सन्तुष्टाः न भवन्ति अथवा मालस्य क्रयणानन्तरं गुणवत्तासमस्यानां सामनां कुर्वन्ति। एषा नीतिः प्रतिगमन-विनिमय-प्रक्रिया सरलीकरोति, ग्राहकानाम् कृते पूर्णसद्भावना च मुक्तं करोति, यत् अवगम्यते । परन्तु गतवर्षस्य अन्ते यदा JD.com तथा Taobao मञ्चैः क्रमशः स्वस्य मञ्चविवादनिबन्धननियमेषु "केवलं धनवापसी" सेवाः प्रवर्तन्ते तदा उपयोक्तृणां हितस्य अनुकूलाः मञ्चस्य नियमाः न केवलं ग्राहकप्रवाहं आकर्षितवन्तः, अपितु प्रोत्साहनमपि दत्तवन्तः केषाञ्चन उपभोक्तृणां "वापसी" सेवाः "ऊनानि उद्धृत्य" इति व्यवहारेण बहवः व्यापारिणः "असह्य" अभवन् ।

एकं चरमं उदाहरणं अस्ति यत् अस्मिन् वर्षे "६१८" कालखण्डे एकस्याः महिलावस्त्रव्यापारिणः भण्डारविक्रयः प्रायः एककोटियुआन् यावत् अभवत्, परन्तु "केवलं धनवापसी" ३.५ मिलियन युआन् इत्यस्य राशिं, ३८ मिलियन युआन् इत्यस्य "रिटर्न् एण्ड् रिफण्ड्" राशिं च कटयित्वा , आयोजनस्य अन्ते यावत्, विविधव्ययव्ययस्य बहिष्कारस्य अनन्तरं भण्डारस्य प्रायः ६,००,००० युआन् हानिः अभवत् । अतः अयुक्तस्य "केवलं प्रतिगमनम्" इति नियमस्य प्रतिक्रियारूपेण केचन गम्भीराः व्यापारिणः व्यावहारिकक्रियाभिः प्रतिरोधं कर्तुं चितवन्तः ।

अद्यैव गुआङ्ग्क्सीनगरस्य स्थानीयन्यायालयस्य जनसुरक्षाजनन्यायालयेन "केवलं धनवापसीं किन्तु रिटर्नं नास्ति" इति विवादस्य मध्यस्थता कृता । समाचारानुसारं एकः उपभोक्ता ११.९६ युआन् मूल्यस्य वस्त्रस्य एकं खण्डं ऑनलाइन क्रीतवान् ततः परं "केवलं धनवापसी" याचितवान् व्यापारी मन्यते स्म यत् "वस्त्रं सामान्याकारम् अस्ति। यदि भवान् सन्तुष्टः नास्ति तर्हि भवान् प्रत्यागमनार्थं धनवापसीं च आवेदनं कर्तुं शक्नोति। परन्तु उपभोक्ता "केवलं धनवापसी" इति मञ्चे आवेदनं कृतवान्, मञ्चेन अनुमोदितः, व्यापारी च क्रोधेन उपभोक्तुः न्यायालये मुकदमान् अकरोत् । निबन्धनन्यायाधीशस्य मध्यस्थतायाः अनन्तरं उपभोक्ता अवगच्छत् यत् "केवलं मालं न प्रत्यागत्य धनवापसी" इति तस्य व्यवहारः सद्भावनाविरुद्धः अस्ति, अधिकारस्य रक्षणार्थं कृतं ११.९६ युआन् भुक्तिं ८०० युआन् सम्बद्धं शुल्कं च प्रतिदातुं सहमतः अतः पूर्वं एकः महिला ऑनलाइन-भण्डारस्य स्वामिनी शङ्घाई-नगरात् कैफेङ्ग-नगरं यावत् सहस्राणि मीलानि यावत् वाहनं कृत्वा १०० युआन्-मूल्येन न्यूनमूल्यानां १२ मोजा-युग्मानां कृते स्वस्य अधिकारस्य रक्षणं कृतवान् ३० युआन्।क्रेता दुर्भावनापूर्वकं "केवलं धनं प्रतिदत्तं" अभवत् तथा च क्रेतारं मुकदमानां माध्यमेन स्वस्य वैधाधिकारस्य हितस्य च रक्षणार्थं न्यायालयं नीतवान्।

उपर्युक्तेषु प्रकरणेषु यद्यपि गम्भीराः वणिक्जनाः अन्ततः उत्तम-अधिकार-रक्षण-परिणामान् प्राप्तवन्तः तथापि ते प्रायः वस्तूनाम् एव मूल्यस्य दर्जनशः गुणान् दत्तवन्तः, यत् अधिकांश-व्यापारिणां कृते "असह्य-भारः" अस्ति अस्मिन् वर्षे जुलैमासस्य प्रथमदिनाङ्के प्रवर्तमानस्य "चीनगणराज्यस्य उपभोक्तृअधिकारहितसंरक्षणकानूनस्य कार्यान्वयनविषये नियमाः" इति नियमः अस्ति यत् ये उपभोक्तारः कारणं विना मालम् प्रत्यागच्छन्ति तेषां सद्भावनायाः सिद्धान्तस्य अनुसरणं करणीयम्, तेषां उपयोगः न करणीयः संचालकानाम् अन्येषां च उपभोक्तृणां वैध अधिकारानां हितानाञ्च क्षतिं कर्तुं कारणं विना प्रतिगमनस्य नियमाः। चीनीयजनानाम् एकः महत्त्वपूर्णः व्यापारमञ्चः इति नाम्ना अन्तर्जाल-ई-वाणिज्य-मञ्चैः व्यापारिणां उपरि "केवलं धनवापसी" इत्यस्य नकारात्मकप्रभावे ध्यानं दातव्यं, व्यापारिणां उपभोक्तृणां च माङ्गल्याः सन्तुलनं कर्तव्यं, न्याय्यं च उचितं च ऑनलाइन-व्यवहार-आदेशं पुनर्निर्माणं कर्तव्यम्

एकतः, सार्वजनिकविक्रयस्य विषये नित्यं "केवलं प्रतिगमन"-सञ्चालनस्य "केवलं धनवापसी"-पाठ्यक्रमस्य च सम्मुखे, प्रत्येकं ई-वाणिज्य-मञ्चं पृष्ठभाग-बृहत्-आँकडानां, मैनुअल्-आधारितस्य प्रत्येकस्य आदेशस्य स्क्रीनिंग-अनुवर्तनार्थं च अधिक-कठोर-पद्धतीनां उपयोगं कर्तव्यम् हस्तक्षेपः "रिटर्न् एण्ड् रिफण्ड्" तथा "रिफण्ड् केवलं" "भुगतानम्" इत्यादिविस्तृतनियमानां अनुकूलनं कुर्वन्ति, येन उपयोक्तृसन्तुष्टिं सुदृढं कुर्वन् उपभोगं चालयति च, एते नियमाः व्यापारिणां उचितमागधानां विषये अपि विचारं कर्तुं शक्नुवन्ति तथा च ई-वाणिज्यव्यापारवातावरणं अधिकं अनुकूलितुं शक्नुवन्ति, यत् अत्यन्तं आवश्यकम् अस्ति।

उल्लेखनीयं यत् उपभोक्तृणां प्रति अतिपक्षपातपूर्णाः, व्यापारिणां प्रति कठोरता च ये क्रीडानियमाः सन्ति, ते दीर्घकालं यावत् "दुष्टधनेन उत्तमं धनं बहिः निष्कासयितुं" अपि जोखिमं जनयिष्यन्ति, येन मञ्चः "अल्पमूल्येषु विजयं" प्राप्यमाणानां व्यापारिणां कृते त्यजति यत् अन्ततः उपभोक्तृभ्यः प्रभावं करिष्यति। अतः उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं व्यापारिणां वैधहितस्य रक्षणं च मध्ये सन्तुलनं ज्ञात्वा एव ई-वाणिज्य-उद्योगः उच्चगुणवत्ता-विकासस्य मार्गं स्वीकृत्य आर्थिक-विकासस्य सहायतां कर्तुं शक्नोति