समाचारं

ली फेइफेइ इत्यस्य स्टार्टअपः : मूल्याङ्कनं ३ मासेषु १ अरब अमेरिकीडॉलर् अतिक्रान्तम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखः Qubit (public account QbitAI) इत्यत्र पुनः मुद्रितः अस्ति ।
लेखकः युयाङ्गः

"AI Godmother" Li Feifei इत्यस्य अधुना नूतनं शीर्षकम् अस्ति:

नूतनस्य “स्थानिकबुद्धि” एकशृङ्गस्य संस्थापकः ।

ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​अनुसारं ४ मासाभ्यः न्यूनेन समये ली फेइफेइ इत्यनेन प्रथमः व्यापारः स्थापितःविश्व प्रयोगशाला, इदानीं १ अर्ब अमेरिकीडॉलर् मूल्याङ्कनं अतिक्रान्तवान् ।

विषये परिचितानाम् अनुसारं विश्वप्रयोगशालाभिः वित्तपोषणस्य नवीनतमपरिक्रमे प्रायः १० कोटि अमेरिकीडॉलर् (प्रायः ७२५ मिलियन आरएमबी) संग्रहः कृतः ।

सम्प्रति कम्पनी वित्तपोषणस्य द्वौ चक्रौ सम्पन्नवती अस्ति । निवेशकानां मध्ये सिलिकन वैली वेञ्चर् कैपिटल a16z, रेडिकल वेञ्चर्स् च सन्ति ।

1

स्थानिकबुद्धिः एआइ-इत्यनेन वास्तविकजगत् अवगन्तुं शक्नोति

सूत्रानुसारम् अस्मिन् वर्षे एप्रिलमासे वर्ल्ड लैब्स् इत्यस्य स्थापना अभवत् । ली फेइफेइ अस्य उद्यमस्य विषये अत्यन्तं न्यून-कुंजी अस्ति स्वस्य लिङ्क्डइन-मुखपृष्ठे नवीनतमः प्रवृत्तिः अद्यापि "नवासिनी" अस्ति ।


परन्तु अद्यतनकार्यक्रममालायां सा विस्तरेण किम् इति प्रकाशितवती"स्थानिकबुद्धि": १.

दृश्यीकरणेन अन्वेषणं भवति;

सरलतया वक्तुं शक्यते यत्, ली फेइफेइ इत्यस्य मतं यत्,स्थानिकबुद्धिः “कृत्रिमबुद्धिसमस्यानां समाधानार्थं प्रहेलिकायां प्रमुखः भागः” अस्ति ।

मेमासे विमोचिते १५ निमेषात्मके TED-वार्तायां ली फेइफेइ इत्यनेन स्थानिकबुद्धिविषये स्वस्य अधिकविचाराः साझाः कृताः ।

  • द्रष्टुं क्षमतायाः कारणात् कैम्ब्रियन-विस्फोटः आरब्धः इति मन्यते - एषः कालः यदा पशुजातयः जीवाश्म-अभिलेखे बहूनां संख्यायां प्रविष्टाः आसन् । यत् निष्क्रिय-अनुभवरूपेण आरब्धम्, केवलं प्रकाशं प्रविष्टुं स्थितिं कृत्वा, तत् शीघ्रमेव अधिकं सक्रियम् अभवत्, तंत्रिकातन्त्रस्य विकासः च आरब्धः...एते परिवर्तनेन बुद्धिः उत्पन्ना

  • अहं वर्षाणां यावत् वदामि यत् चित्राणि ग्रहणं, अवगमनं च समानं न भवति। अद्य अहं एकं बिन्दुम् अपि योजयितुम् इच्छामि यत् केवलं पश्यन् एव पर्याप्तं नास्ति। पश्यन्तु, कर्मणां शिक्षणस्य च कृते अस्ति।

  • यदि वयं इच्छामः यत् एआइ वर्तमानक्षमताभ्यः परं गच्छेत् तर्हि वयं न केवलं एआइ इच्छामः यत् द्रष्टुं वक्तुं च शक्नोति, अपितु वयं एआइ अपि इच्छामः यत् कार्यं कर्तुं शक्नोति। स्थानिकबुद्धेः नवीनतमः माइलस्टोन् सङ्गणकान् द्रष्टुं, शिक्षितुं, अभिनयं कर्तुं च शिक्षयति, उत्तमं द्रष्टुं, कार्यं कर्तुं च शिक्षयति ।

  • स्थानिकबुद्धेः द्रुतगत्या अस्मिन् गुणचक्रे अस्माकं दृष्टेः पुरतः नूतनः युगः प्रकटितः अस्ति । इदं चक्रं रोबोट्-शिक्षणस्य उत्प्रेरकं भवति, यत् कस्यापि मूर्तबुद्धि-प्रणाल्याः प्रमुखः घटकः अस्ति यस्य 3D-जगत् अवगन्तुं, तस्य सह अन्तरक्रियां कर्तुं च आवश्यकम् अस्ति ।

ली फेइफेइ इत्यनेन स्थानिकबुद्धिक्षेत्रे स्वस्य प्रयोगशालायाः नवीनतमप्रगतिः अपि साझा कृता ।

यथा, 3D स्थानिकप्रतिरूपैः चालितानां अनुकरणवातावरणानां विकासः येन सङ्गणकाः तेषु स्वतन्त्रतया कथं गन्तुं शक्नुवन्ति इति ज्ञातुं शक्नुवन्ति ।


अन्यत् उदाहरणं VoxPoser इति अस्ति, यत् मूर्तबुद्धेः विषये चर्चायाः तरङ्गं प्रेरितवान्: मनुष्याः इच्छानुसारं प्राकृतिकभाषायां रोबोट्-भ्यः निर्देशान् दातुं शक्नुवन्ति, तथा च बृहत्भाषा-प्रतिमानाः + दृश्यभाषा-प्रतिमानाः स्वयमेव रोबोट्-इत्यस्य कार्याणि पूर्णं कर्तुं योजनां कर्तुं साहाय्यं कर्तुं शक्नुवन्ति



फाइनेन्शियल टाइम्स् इति वृत्तपत्रेण एकस्य उद्यमपूञ्जिकायाः ​​उद्धृत्य ली फेइफेइ इत्यस्य स्टार्टअपस्य नवीनतमप्रवृत्तीनां विषये अधिकं विशेषतया उक्तं यत् -

वर्ल्ड लैब्स् एकं प्रतिरूपं विकसयति यत् त्रिविमभौतिकजगत् अवगन्तुं शक्नोति, मूलतः वस्तुनां भौतिकगुणान्, स्थानिकस्थानं, कार्यं च अवगन्तुं अनुकरणं च कर्तुं शक्नोति

ज्ञातव्यं यत् स्टैन्फोर्ड-तर्कशास्त्रज्ञेन दार्शनिकेन च जॉन् एचेमेण्डी इत्यनेन सह सहलेखिते नवीनतमे लेखे ली फेइफेइ इत्यनेन अपि उल्लेखः कृतः यत् बृहत्-माडलस्य शरीरं नास्ति अतः शारीरिक-अवस्थाभिः उत्पद्यमानानां परिणामानां व्यक्तिपरक-अनुभवं उत्पादयितुं न शक्नुवन्ति

वयम् अद्यापि sentient AI न प्राप्तवन्तः, बृहत्तराः भाषाप्रतिमानाः च तत्र गन्तुं अस्मान् साहाय्यं न करिष्यन्ति । यदि वयं एआइ-प्रणालीषु संवेदनशीलतां प्राप्तुम् इच्छामः तर्हि जैविकतन्त्रेषु संवेदना कथं उत्पद्यते इति अस्माभिः अधिकतया अवगन्तुं आवश्यकम् ।

अस्मात् दृष्ट्या ली फेइफेइ इत्यस्य अन्तरिक्षगुप्तचर उद्यमशीलतायाः वैज्ञानिकसंशोधनव्यापारमहत्वाकांक्षाः अधिकाः इति भासते ।

1

"ऐ गॉडमदर" ली फेइफेई

एआइ-क्षेत्रे ली फेइफेइ प्रभावशालिनः महिलाः चीनदेशीयाः च अन्यतमः अस्ति ।

तस्याः पौराणिक-अनुभवस्य विषये सर्वदा चर्चा कृता अस्ति——

सः ३३ वर्षे स्टैन्फोर्ड-नगरस्य कम्प्यूटर-विज्ञानविभागे कार्यकालीन-प्रोफेसरः अभवत्, ४४ वर्षे च राष्ट्रिय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः अभवत् ।सद्यः सः स्टैन्फोर्ड-नगरस्य मानव-केन्द्रित-कृत्रिम-बुद्धि-संस्थायाः (HAI) निदेशकः अस्ति ).

सङ्गणकदृष्टेः क्षेत्रे बेन्चमार्क उपलब्धिः इमेजनेट् अपि तया चालिता आसीत् ।

तस्य बहवः शिष्याः सन्ति, यथा आन्द्रेज् कार्पाथी यः ओपनएआइ तथा टेस्ला इत्यत्र कार्यं कृतवान्, जिम फैन् च यः सम्प्रति एनविडिया इत्यत्र कार्यं करोति इत्यादि ते एआइ क्षेत्रे अपि प्रभावशालिनः सन्ति

पूर्वं ली फेइफेइ अपि संक्षेपेण उद्योगे प्रवेशं कृत्वा गूगलस्य उपाध्यक्षत्वेन गूगलक्लाउड् एआइ इत्यस्य मुख्यवैज्ञानिकत्वेन च कार्यं कृतवान् । सा एकहस्तेन गूगल एआइ चीन केन्द्रस्य औपचारिकस्थापनस्य प्रचारं कृतवती, यत् एशियादेशे गूगलस्य प्रथमं एआइ शोधकेन्द्रम् अस्ति । तथा च गूगल क्लाउड् इत्यस्य नेतृत्वं कृत्वा प्रभावशालिनः उत्पादानाम् एकां श्रृङ्खलां प्रारब्धवान्, यत्र AutoML, Contact Center AI, Dialogflow Enterprise इत्यादयः सन्ति ।

बृहत् आदर्शानां प्रवृत्तौ मूर्तबुद्धेः क्षेत्रे ली फेइफेइ इत्यस्य प्रवृत्तिः आरम्भादेव सर्वाधिकं प्रेक्षितासु प्रवृत्तिषु अन्यतमः अभवत् ।

राजधानी तस्य अनुकूलतां करोति, स्वाभाविकतया च भविष्यति। वैज्ञानिकस्य ली फेइफेइ इत्यस्य नूतनकथा वैश्विकप्रौद्योगिकीवृत्तस्य ध्यानं निरन्तरं आकर्षयितुं नियतम् अस्ति।

सन्दर्भलिङ्कानि : १.
https://www.ft.com/content/0b210299-4659-4055-8d81-5a493e85432f