समाचारं

चिप्स् "विफलाः", अमेरिकी-समूहाः अद्यापि स्थातुं शक्नुवन्ति वा?

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ट्रम्प-बाइडेन्-योः संयुक्ताक्रमणेषु चिप्-भण्डारस्य विस्फोटः अभवत् ।

बुधवासरे प्रथमं यूरोपीय-लिथोग्राफी-यन्त्र-विशालकायस्य ASML इत्यस्य शेयर-मूल्ये १०% न्यूनता अभवत्, ततः एनवीडिया-इत्यस्य अपि अमेरिकी-शेयर-बजारे ६% न्यूनता अभवत्, ए.एम.डी.चिप् स्टॉक्स् इत्यस्य पतनेन नास्डैक् सूचकाङ्कः अपि २.७% न्यूनीकृतः, येन अभिलेखः कृतः२०२२ तमस्य वर्षस्य डिसेम्बरमासात् परं एकदिवसीयः बृहत्तमः न्यूनता ।केवलं इन्टेल्, ग्लोबलफाउण्ड्रीज च लाभेन प्रवृत्तिं प्रतिकारितवन्तौ ।


चिप्-स्टॉक्-मध्ये एतस्य सामूहिक-प्रकोपस्य कारणेन एनवीडिया-टीएसएमसी-इत्यादीनां चिप्-स्टॉक्-इत्यस्य निरीक्षणं कुर्वन् फिलाडेल्फिया-अर्धचालक-सूचकाङ्कः अपि चिप्-शेयर-बाजारस्य मूल्यं ४९६ अरब-अमेरिकीय-डॉलर्-पर्यन्तं न्यूनीकृतम्


शैलीपरिवर्तनं निरन्तरं भवति, बृहत्-कैप-टेक् स्टॉक्स् -> लघु-कैप् स्टॉक्स्

इन्टरएक्टिव् ब्रोकर्स् इत्यस्य मुख्यबाजाररणनीतिज्ञः स्टीव सोस्निकः अवदत् यत्,चिप् स्टॉक्स् बाइडेन्, ट्रम्प च द्वयोः अपि आहतः अस्ति, यदि बृहत् टेक् स्टॉक्स् इत्येतस्मात् अन्ये गुणवत्तापूर्णाः बृहत्-कैप्स् स्टॉक्स् अपि पतन्ति, तर्हि निवेशकानां वास्तवमेव कुत्रापि निगूढं कर्तुं नास्ति।

बार्क्लेजबैङ्कस्य वैश्विकसंशोधनप्रमुखः अजयराजध्याक्षः अवदत् यत् बुधवासरे चिप्-स्टॉकस्य न्यूनता निवेशकानां भूराजनीतिकजोखिमानां विषये अधिका चिन्ता प्रतिबिम्बयति, अधुना ट्रम्पस्य अमेरिकीनिर्वाचने विजयस्य सम्भावना अधिका अस्ति इति। अपि च, अमेरिकी-समूहस्य वर्तमानशैल्याः परिभ्रमणम् अतीव आक्रामकम् अस्ति, यत् बृहत्-कैप-प्रौद्योगिकी-स्टॉक-तः लघु-कैप-स्टॉक-पर्यन्तं निरन्तरं परिवर्तनं भवति ।

केचन विश्लेषकाः दर्शितवन्तः यत् इन्टेल्, ग्लोबलफाउण्ड्रीज इत्यादयः चिप्स् स्टॉक्स् इत्यादयः प्रवृत्तेः विरुद्धं वर्धयितुं समर्थाः अभवन्, मुख्यतया यतोहि ते क्षेत्राणि सन्ति ये ट्रम्पस्य "मेक अमेरिका ग्रेट्" इति तर्कस्य अनुरूपाः सन्ति - तेषां अमेरिकादेशे बृहत्-परिमाणेन निर्माणक्षमता अस्ति

बेर्ड्-संस्थायाः प्रौद्योगिकी-रणनीतिज्ञः टेड् मोर्टन्सन् इत्यनेन दर्शितं यत् अस्मिन् वर्षे आरभ्य कृत्रिमबुद्धि-विषये उष्णधनेन माइक्रोसॉफ्ट-एन्विडिया- इत्यादीनां कम्पनीनां शेयर-मूल्यानां तीव्रवृद्धिः अभवत् परन्तु अन्तिमेषु सप्ताहेषु वालस्ट्रीट्-संस्थायाः चिन्ता आरब्धा यत् बिग्-टेक्-इत्यनेन कृत्रिम-बुद्धि-अन्तर्निर्मित-संरचनायाः दश-अर्ब-डॉलर्-रूप्यकाणां निवेशः कियत्कालं यावत् भवति, तस्य प्रतिफलं द्रष्टुं कियत्कालं यावत् समयः स्यात् इति

एएसएमएल-सङ्घस्य मुख्यकार्यकारी क्रिस्टोफ फूकेट् बुधवासरे अवदत् यत् कृत्रिमबुद्ध्या चालितः आगामिवर्षे चिप्-उद्योगः पुनः स्वस्थः भविष्यति इति सः मन्यते। परन्तु चिप् उद्योगस्य पुनरुत्थानस्य वेगस्य रूपस्य च विषये अद्यापि "बहु अनिश्चितताः" सन्ति इति अपि सः स्वीकृतवान् ।

अमेरिकी-शेयर-बजारस्य किं भविष्यति ?

वर्षस्य प्रथमार्धे अमेरिकी-शेयर-बजारस्य सप्त-प्रौद्योगिकी-दिग्गजाः विपण्यं अधिकं कृतवन्तः, तेषां स्वस्य मूल्याङ्कनं अपि वर्धितम् अधुना यदा ते एकस्य पश्चात् अन्यस्य पश्चात् आकृष्यन्ते, तदा अमेरिकी-शेयर-विपण्यं तेषां चालनं विना निरन्तरं वर्धमानं भवितुम् अर्हति वा बल?

गोल्डमैन् सैच्स् ग्रुप् इत्यस्य रणनीतिज्ञः स्कॉट् रुब्नर् इत्यनेन उक्तं यत् सः अस्मिन् समये अमेरिकी-समूहस्य तलभागं न क्रीणीत इति यतः १९२८ तमे वर्षात् आरभ्य आँकडानुसारं १७ जुलै दिनाङ्के विपण्यपरिवर्तनस्य अर्थः अस्ति यत् स्टॉकसूचकाङ्कस्य प्रतिफलं परिवर्तयिष्यति, विशेषतः तदनन्तरं अगस्तमासे, यः प्रायः निष्क्रियरूपेण प्रबन्धितनिधिभ्यः म्युचुअल् फण्ड्भ्यः च सर्वाधिकं बहिर्वाहः भवति

रुब्नर् इत्यनेन उक्तं यत् लाभस्य क्रमेण अनन्तरं अमेरिकी-समूहाः दुर्बल-पूञ्जी-प्रवाहस्य जोखिमे सन्ति, नकारात्मकवार्तासु च दुर्बलाः सन्ति-

यतः तृतीयत्रिमासे प्रासंगिकनिधिः नियोजितः अस्ति, अतः अगस्तमासे निष्क्रियनिधिभ्यः म्युचुअल् फण्ड्भ्यः वा प्रवाहः न भविष्यति इति अपेक्षा अस्ति। विशालः गृहनिधिविपण्यः अधुना एव इतिहासे द्वितीयं बृहत्तमं निष्क्रियनिधिप्रवाहं नियोजितवान्, २०२१ तमस्य वर्षस्य पश्चात् द्वितीयः। निष्क्रियपूञ्जीप्रवाहः मन्दः भवति इति तर्कस्य विषये रुब्नर् अवलोकितवान् यत् विगतत्रिदिनेषु विपण्यसमीपे असन्तुलितं विक्रयणं ८ अरब डॉलरं यावत् अभवत्
प्रवृत्तिम् अनुसरन्तः CTA प्रणालीगतनिधिः यथा, तेषां स्थितिः अधिकतमं प्राप्तवती, यत् सूचयति यत् अग्रे क्रयणस्य स्थानं नास्ति।

बीटीआईजी विश्लेषकः जोनाथन् क्रिन्स्की अपि एतादृशं मतं प्रकटितवान्,अमेरिकी-समूहाः एकस्य विशिष्टस्य वृषभ-विपण्यस्य अन्त्यस्य समीपे सन्ति इति मन्यते, सर्वेक्षणैः व्यापारसूचकैः च न्याय्यं चेत्, विपण्यभावना अद्यापि अतीव उच्चा अस्ति ।


क्रिन्स्की इत्यनेन अपि उक्तं यत्, "यद्यपि बृहत्-कैप-टेक्-स्टॉक्-तः चक्रीय-लघु-कैप्-स्टॉक-पर्यन्तं शैली-परिवर्तनं उत्साहवर्धकं भवति, तथापि एतावता अल्पे काले भवितुं दूरगामी प्रतीयते। यद्यपि एषः शैली-स्विचः अधिककालं यावत् स्थातुं शक्नोति, परन्तु यावत् अमेरिकी-समूहाः अधिकं सम्यक् कुर्वन्ति, नूतनः नेता न उद्भवति” इति ।