समाचारं

सुरक्षापरिषदे रूस-अमेरिका-देशयोः मध्ये घोर-आदान-प्रदानम् : रूस-विदेशमन्त्री अमेरिकी-आधिपत्य-नीतेः उपरि आक्षेपं कृतवान्, अमेरिकी-प्रतिनिधिः च तर्कयति स्म यत् एतत् अन्यदेशानां दमनस्य विषयः नास्ति इति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता सुई ज़िन्, चेन् काङ्ग्, लियू युपेङ्ग्] १६ तमे स्थानीयसमये रूस-अमेरिका-देशयोः अन्ययोः पाश्चात्यदेशयोः च संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भयंकरः संघर्षः अभवत् अस्मिन् मासे सुरक्षापरिषदः परिवर्तनशीलराष्ट्रपतिपदं धारयन् देशः इति नाम्ना रूसदेशः तस्मिन् एव दिने सुरक्षापरिषदे "अधिक न्यायपूर्णं, लोकतान्त्रिकं, स्थायिविश्वव्यवस्थां निर्मातुं बहुपक्षीयसहकार्यम्" इति विषये वादविवादं कृतवान् रूसस्य विदेशमन्त्री लाव्रोवः न्यूयॉर्क-नगरस्य विशेषयात्राम् अकरोत्, यत्र सः वादविवादे अमेरिका-देशस्य, नाटो-देशस्य च वर्चस्ववादीनां नीतीनां आलोचनां कृतवान् । तस्य प्रतिक्रियारूपेण अमेरिकासहिताः ५० तः अधिकाः देशाः रूसस्य आरोपानाम् प्रतिकारार्थं वक्तव्यं प्रकाशितवन्तः । परन्तु रूस-अमेरिका-देशयोः जनमतयुद्धे प्रवृत्तौ स्तः, युद्धक्षेत्रे युक्रेन-देशस्य दुर्दशायाः कारणात् अमेरिका-देशः अन्ये च पाश्चात्य-देशाः ये युक्रेन-देशस्य पूर्णतया समर्थनं कुर्वन्ति, ते असहायाः अभवन् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अद्यैव एफ-१६ युद्धविमानानाम्, वायुरक्षाव्यवस्थानां च अभावस्य विषये बहुधा शिकायतुं प्रवृत्तः अस्ति । एसोसिएटेड् प्रेस इत्यनेन १७ दिनाङ्के उक्तं यत् युक्रेनदेशः यत् अधिकं चिन्तयति तत् अमेरिकादेशस्य भविष्यस्य राजनैतिकस्थितौ परिवर्तनं "अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां च राजनैतिकसैन्यसमर्थनं कियत्कालं यावत् स्थातुं शक्नोति" इति।

१६ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् "अधिक न्यायपूर्णं, लोकतान्त्रिकं, स्थायिविश्वव्यवस्थां निर्मातुं बहुपक्षीयसहकार्यम्" इति विषये वादविवादं कृतवती (दृश्य चीन) २.

लाव्रोवः १५ निमेषेषु अमेरिकादेशस्य आलोचनां कृतवान्

रूसस्य विदेशमन्त्री अमेरिकादेशस्य आलोचनां कृतवान् यत् सः विश्वं वैश्विकयुद्धे नेतवान् इति रूसस्य "इज्वेस्टिया" इत्यनेन १७ दिनाङ्के उक्तं यत् रूसः जुलैमासे सुरक्षापरिषदः परिवर्तनशीलं अध्यक्षपदं स्वीकुर्यात् इति रूसीविदेशमन्त्री लावरोवः न्यूयॉर्कनगरम् आगतः १६ तमे स्थानीयसमये भाषणानां द्विपक्षीयवार्तानां च श्रृङ्खलां कर्तुं योजनां कृतवान् । लावरोवः तस्मिन् दिने सुरक्षापरिषदे "अधिक न्यायपूर्णं, लोकतान्त्रिकं, स्थायिविश्वव्यवस्थां निर्मातुं बहुपक्षीयसहकार्यम्" इति विषये वादविवादस्य अध्यक्षतां कृतवान् । लाव्रोवस्य २० निमेषात्मकस्य भाषणस्य प्रथमाः १५ निमेषाः अमेरिकादेशस्य वर्चस्ववादीनीतीनां निन्दायै समर्पिताः आसन् । सः अवदत् यत् अन्तर्राष्ट्रीयव्यवस्थायाः आधारः, संयुक्तराष्ट्रसङ्घं केन्द्रीकृता विश्वराजनैतिकव्यवस्था च आधुनिक-इतिहासस्य सर्वाधिकं तीव्रपरीक्षां प्राप्नोति, तस्य कारणं च अमेरिका-देशस्य "आधिपत्य-नीतिः" अस्ति “अस्माभिः स्पष्टं वदामः यत् अस्मिन् सभागृहे प्रतिनिधित्वं प्राप्ताः सर्वे देशाः संयुक्तराष्ट्रसङ्घस्य चर्टर् इत्यस्य मूलसिद्धान्तं न स्वीकुर्वन्ति यत् सर्वेषां राज्यानां सार्वभौमसमता।”.

अस्य वादविवादस्य कृते अमेरिकादेशाः अन्ये च पाश्चात्त्यदेशाः अपि सुसज्जाः सन्ति । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् एषा सुरक्षापरिषदः वादविवादः रूसदेशस्य प्रचारकार्यक्रमः आसीत् । संयुक्तराष्ट्रसङ्घस्य अमेरिकीस्थायिमिशनेन वादविवादात् पूर्वं ५० तः अधिकैः देशैः सह संयुक्तवक्तव्यं प्रकाशितं यत् मास्कोद्वारा प्रायोजितं वादविवादं "पाखण्डस्य स्पष्टप्रदर्शनम्" इति उक्तम् १६ तमे दिनाङ्के वादविवादे संयुक्तराष्ट्रसङ्घस्य अमेरिकीस्थायिप्रतिनिधिः ग्रीनफील्ड् रूस-युक्रेन-सङ्घर्षविषये वाशिङ्गटनस्य मुख्यानि विचाराणि पुनः उक्तवान् अमेरिकादेशस्य आधिपत्यव्यवहारस्य विषये रूसस्य आरोपस्य विषये सा तर्कयति स्म यत् "वयं अन्यदेशान् दमनं कर्तुं न प्रयत्नशीलाः, अपितु तेषां विकासे साहाय्यं कर्तुं प्रयत्नशीलाः स्मः। सर्वे देशाः नियमानाम् अनुपालनं कुर्वन्तु इति सुनिश्चितं कर्तुम् इच्छामः" इति।

परन्तु संयुक्तराष्ट्रसङ्घं प्रति संयुक्तराज्यसंस्थायाः अन्येषां पाश्चात्यदेशानां च स्थायीप्रतिनिधिभिः स्पष्टं उत्तरं न दत्तं यत् तथाकथितः "नियमाधारितः अन्तर्राष्ट्रीयव्यवस्था" यस्य विषये प्रायः पाश्चात्याधिकारिभिः कथ्यते सः कीदृशेषु नियमेषु आधारितः अस्ति लावरोवः अस्मिन् वादविवादे बोधितवान् यत् अमेरिकनजनानाम् तथाकथितः "नियमाधारितः अन्तर्राष्ट्रीयव्यवस्था" वस्तुतः बहुपक्षीयतायाः अन्तर्राष्ट्रीयकानूनस्य च प्रत्यक्षं खतरा अस्ति।

अमेरिकादेशस्य अन्येषां च पाश्चात्यदेशानां आरोपानाम् विषये रूसीविदेशमन्त्रालयस्य प्रवक्ता जखारोवा अवदत् यत् पाश्चात्त्यराजनयिकाः यदा अन्तर्राष्ट्रीयकानूनस्य सम्मानस्य आवश्यकतायाः विषये वदन्ति, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं न कुर्वन्ति तदा पाखण्डिनः भवन्ति। संयुक्तराष्ट्रसङ्घस्य समक्षं अमेरिका-ब्रिटेन-फ्रांस्-देशयोः प्रतिनिधिभिः घोषितं यत् "अन्तर्राष्ट्रीयकानूनानुसारं भवन्तः अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं कर्तुं वा आक्रमणकारिणः न भवितुम् अर्हन्ति तथापि सीरिया, लीबिया, इराक्, पूर्वयुगोस्लाविया च "ते वस्तुतः स्वस्य विषये एव वदन्ति ."

ज़ेलेन्स्की पुनः पुनः शिकायत

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूस-अमेरिका-देशः अन्ये च पाश्चात्य-देशाः विविध-अन्तर्राष्ट्रीय-अवसरेषु "जनमतस्य युद्धं" आरब्धवन्तः, परन्तु द्वयोः पक्षयोः वास्तविकः स्पर्धा युक्रेन-देशस्य युद्धक्षेत्रे एव अस्ति अमेरिकी "न्यूजवीक्" इति प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन युक्रेनदेशाय मित्रराष्ट्रैः प्रदत्तानां एफ-१६ युद्धविमानानाम् अपर्याप्तसङ्ख्यायाः विषये "कठोरचेतावनी" जारीकृता सः अवदत् यत् अस्मिन् वर्षे युक्रेनदेशेन मित्रराष्ट्रेभ्यः प्राप्तानां एफ-१६ युद्धविमानानाम् संख्या "रूसस्य विरुद्धं युद्धं कर्तुं पर्याप्तं नास्ति" इति is of strategic significance , परन्तु तेषां संख्या रणनीतिकमहत्त्वस्य नास्ति। " " .

समाचारानुसारं अमेरिकीविदेशसचिवः ब्लिङ्केन् अद्यैव उक्तवान् यत् नाटो-सहयोगिनः अमेरिकीनिर्मितानि एफ-१६ युद्धविमानानि युक्रेनदेशं प्रति स्थानान्तरयितुं आरब्धाः सन्ति तथा च एतानि युद्धविमानानि "अस्मिन् ग्रीष्मकाले युक्रेनदेशस्य उपरि उड्डीयन्ते येन युक्रेनदेशः प्रभावीरूपेण रक्षणं निरन्तरं कर्तुं शक्नोति" इति घोषितवान् रूसदेशः।" डेन्मार्क, नॉर्वे, नेदरलैण्ड्, बेल्जियम च अस्मिन् ग्रीष्मकाले युक्रेनदेशं ६० तः अधिकानि युद्धविमानानि प्रदातुं प्रतिज्ञां कृतवन्तः। परन्तु ब्लूमबर्ग् न्यूज् इत्यनेन अनामस्रोतानां उद्धृत्य उक्तं यत् अस्मिन् वर्षे युक्रेनदेशे अपेक्षितापेक्षया दूरं न्यूनानि एफ-१६ युद्धविमानानि प्राप्तुं शक्यन्ते - युक्रेनदेशेन अस्मिन् ग्रीष्मकाले केवलं ६ विमानानि एव प्राप्तुं शक्यन्ते, वर्षस्य अन्ते यावत् २० विमानानि प्राप्तुं शक्यन्ते। ज़ेलेन्स्की अवदत् यत् - "अधुना अहं वक्तुं न शक्नोमि यत् एतादृशाः कति योद्धा (अस्माकं) भविष्यन्ति, परन्तु तेषां संख्या पर्याप्तं नास्ति। ते अस्माकं बलं अवश्यमेव वर्धयिष्यन्ति, परन्तु एते योद्धा रूसीविमानदलेन सह स्पर्धां कर्तुं पर्याप्ताः भविष्यन्ति वा? अहं चिन्तयामि तत् पर्याप्तं नास्ति।

तदतिरिक्तं जेलेन्स्की वायुरक्षाव्यवस्थानां अभावस्य विषये आक्रोशितवान् । सः अवदत् यत् युक्रेनदेशस्य वायुक्षेत्रं पूर्णतया आच्छादयितुं न्यूनातिन्यूनं २५ "देशभक्त" वायुरक्षाप्रणालीनां आवश्यकता वर्तते, परन्तु तस्यैव कारणात् सः युक्रेनदेशे यत् वायुरक्षाप्रणालीनां अभावः अस्ति तस्य संख्यां न प्रकटितवान्। सः अपि अवदत् यत् युक्रेनदेशे न केवलं "देशभक्त"-व्यवस्थायाः आवश्यकता वर्तते, अपितु अन्येषां विविधानां वायुरक्षा-व्यवस्थानां आवश्यकता वर्तते । युक्रेनदेशस्य विदेशमन्त्री कुलेबा अपि अद्यैव अवदत् यत् युक्रेनस्य वायुरक्षाव्यवस्था पर्याप्तात् दूरम् अस्ति तथा च "विश्वस्य सर्वाणि वायुरक्षाव्यवस्थानि यथाशीघ्रं युक्रेनदेशं प्रेषितव्यानि" इति।

युक्रेनदेशेन यत् एफ-१६ युद्धविमानं याचितम्, तस्य विषये राष्ट्रियहितस्य टिप्पणीकारः हैरिसन कास् इत्यनेन उक्तं यत्, अमेरिकादेशेन कीव-देशाय यत् एफ-१६ युद्धविमानं प्रदातुं प्रतिज्ञातं तत् वस्तुतः पूर्वमेव पुरातनं भवति, "जीवितुं प्रायः कठिनम्" इति " रूसदेशेन नियन्त्रितवायुक्षेत्रे। . कास् इत्यस्य मतं यत् एफ-१६ इत्यस्य परिकल्पना शीतयुद्धकाले निर्मितं च आधुनिकरडारैः ज्ञातुं न शक्नोति । सः एतादृशं स्पष्टं युद्धविमानं घोरसङ्घर्षे जीवितुं न शक्नोति इति बोधयति स्म ।

फ्रांसदेशस्य सैन्यविशेषज्ञः फेनोइक् इत्यनेन १६ तमे दिनाङ्के फ्रांसदेशस्य प्रेसटीवीकार्यक्रमे उक्तं यत् पश्चिमेन युक्रेनदेशं प्रति स्थानान्तरिताः एफ-१६ युद्धविमानाः शीघ्रमेव रूसस्य हस्ते पतितुं शक्नुवन्ति। सैन्यविशेषज्ञः भविष्यवाणीं कृतवान् यत् "(रूसदेशेन) अधिग्रहीताः एफ-१६ युद्धविमानाः रेडस्क्वेर् इत्यत्र प्रदर्शिताः भविष्यन्ति, येन पश्चिमे केवलं लज्जा आनेतुं शक्यते" इति ।

युक्रेनदेशः “द्विगुणचुनौत्यस्य” सम्मुखीभवति ।

"युक्रेन-देशः रूस-देशेन सह युद्धस्य द्वय-चुनौत्यस्य, अमेरिका-देशस्य अप्रत्याशित-राजनैतिक-स्थितेः च सामनां करोति" इति एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​१७ दिनाङ्के उक्तं यत् रूस-देशेन सह प्रायः ३० मासानां युद्धस्य अनन्तरं युद्धक्षेत्रे युक्रेन-देशस्य दुर्दशा तीव्रताम् अवाप्नोति, तत्सहकालं च , the United States अन्येभ्यः पाश्चात्यदेशेभ्यः समर्थनं परिवर्तनशीलराजनैतिकवायुभिः अधिकाधिकं प्रभावितं भवति । प्रतिवेदने कार्नेगी फाउण्डेशनस्य सैन्यविश्लेषकस्य काउफमैनस्य विश्लेषणस्य उद्धृत्य उक्तं यत्, "आगामिनीमासद्वयं त्रयः च युक्रेनदेशस्य कृते कठिनतमः अवधिः भविष्यति" अन्यत् सम्भाव्यसमस्या युक्रेनदेशस्य कृते अधिकं चिन्ताजनकम् अस्ति यत् "अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां च दबावः" इति राजनैतिकसैन्यसमर्थनं कियत्कालं यावत् स्थातुं शक्नोति ?’’ इति रिपोर्ट्-पत्रेषु उक्तं यत् ट्रम्पेन स्वस्य रनिंग मेट्-रूपेण चयनितः सिनेटर् वैन्सः १६ तमे दिनाङ्के सार्वजनिकरूपेण घोषितवान् यत् अमेरिका-देशेन अन्यमहाद्वीपे घटमानस्य युद्धस्य अपेक्षया स्वसमस्यासु एव ध्यानं दातव्यम् इति . तस्य मतं ट्रम्पस्य मतैः सह सङ्गच्छते । लेखे उक्तं यत् एतादृशाः शब्दाः यूरोप-युक्रेन-देशयोः कृते "आपदः" इति मन्यन्ते ।