समाचारं

ओलम्पिकक्रीडायाः उद्घाटनात् केवलं ९ दिवसाः अवशिष्टाः आसन्, अन्ततः पेरिस्-नगरस्य मेयरः पुनः पुनः "नियुक्ति-भङ्गं" कृत्वा तरणार्थं सेन्-नद्यां कूर्दितवान् ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] १७ दिनाङ्के फ्रांस् न्यूज नेटवर्क् इत्यस्य प्रतिवेदनानुसारं अनेकेषां "भग्ननियुक्तीनां" अनन्तरं पेरिस्-नगरस्य मेयर एन् हिडाल्गो (चित्रे) अन्ततः स्वप्रतिज्ञां पूर्णं कृत्वा तस्मिन् प्रातःकाले तरणार्थं सेन्-नद्यां कूर्दितवती अस्मिन् समये पेरिस् ओलम्पिकक्रीडायाः उद्घाटनात् केवलं ९ दिवसाः अवशिष्टाः सन्ति ।

कतिपयेभ्यः मासेभ्यः पूर्वमेव पेरिस्-नगरस्य मेयरः हिडाल्गो इत्यनेन उक्तं यत् सः स्वयमेव सेन्-नद्याः तरणं करिष्यति यत् तस्याः जलस्य गुणवत्ता ओलम्पिक-कार्यक्रमानाम् आतिथ्यं कर्तुं मानकानि पूरयति इति सिद्धं करिष्यति इति परन्तु सा बहुवारं प्रक्षेपणं स्थगितवती, यथा सेन्-नद्याः जलप्रदूषणं जनयति स्म, फ्रांसदेशस्य संसदनिर्वाचनं च अभवत् समितिः अन्ये च, पेरिस्-नगरभवनात् दूरं न।

तस्मिन् दिने प्रायः १० वादने हिडाल्गो स्विमसूट्, तरणचक्षुषः च धारयन् बहुसंख्यकमाध्यमानां जनानां च पुरतः सेन् नदीयां कूर्दितवान्, काले काले जनान् प्रति क्षोभयति स्म "तरणस्य भावः सुखम् एव! यदि ओलम्पिकं न स्यात् तर्हि वयं एतत् न करिष्यामः इति अपि सा अवदत् यत् सेन-नद्याः जलस्य गुणवत्तां पुनः स्थापयित्वा नदीपार्श्वे स्नान-समुद्रतटाः निर्मातुं शक्यन्ते, निवासिनः च... नदी।

गम्भीरजलप्रदूषणस्य कारणात् सेन्-नद्याः तरणं प्रायः १०० वर्षाणि यावत् निरुद्धम् अस्ति । अस्मिन् समये ओलम्पिक-उद्घाटनसमारोहस्य, मुक्तजल-कार्यक्रमस्य च सफलतया आतिथ्यं कर्तुं फ्रांस-सर्वकारेण सेन्-नद्याः नियमने बहु संसाधनं निवेशितम् अस्ति अधुना, फ्रांसदेशस्य क्रीडामन्त्री, ओलम्पिक-पैरालिम्पिकक्रीडामन्त्री अमेली उडिया-कास्टेला, पेरिस्-नगरस्य मेयरः हिडाल्गो च क्रमशः जलं प्रक्षेपितवन्तौ यत् सेन्-जलं "कोऽपि समस्या नास्ति", परन्तु राष्ट्रपति-मैक्रोनस्य जलप्रक्षेपणस्य प्रतिज्ञा अद्यापि न पूर्णा फ्रांसदेशस्य दूरदर्शनजालेन "ओलम्पिकक्रीडायाः पूर्वं सेन्-नद्याः तरणं राजनैतिकविषयः जातः" इति ज्ञापितम् । अनेकेषां जनानां दृष्टौ सेन्-नद्याः फ्रांस्-देशस्य वरिष्ठ-सरकारी-अधिकारिणां कृते "राजनैतिक-प्रदर्शनम्" अभवत् । (डोङ्ग मिंग) ९.