समाचारं

यूरोपीयसङ्घः ओर्बन् इत्यस्य शान्तिप्रस्तावस्य अङ्गीकारं करोति : युक्रेनस्य सहभागितायाः विना रूस-युक्रेन-प्रकरणस्य समाधानं कर्तुं न शक्यते

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् यान शान्शान्] हङ्गरी, यः एकहस्तेन यूरोपीयसङ्घं अर्धमासस्य अन्तः "अस्वस्थं" कृतवान्, सः यूरोपीयसङ्घस्य अधिकारिभिः अनुसृत्य पुनः "पीतपत्राणि" निर्गतवती अस्ति।

रायटर्स् तथा "पोलिटिको ईयू" इत्येतयोः समाचारानुसारं १६ जुलै दिनाङ्के स्थानीयसमये यूरोपीयपरिषदः अध्यक्षः चार्ल्स मिशेलः हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् इत्यस्मै पत्रं प्रेषितवान् यत् यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतित्वं यूरोपीयसङ्घस्य अन्तर्राष्ट्रीयरूपेण प्रतिनिधित्वं कर्तुं योग्यं नास्ति इति अन्तर्राष्ट्रीयकार्येषु यूरोपीयसङ्घस्य प्रतिनिधित्वं कर्तुं यूरोपीयपरिषद्द्वारा अधिकृतं न भवति।

मिशेलस्य एतत् वक्तव्यं यूरोपीयसङ्घस्य सर्वेषां सदस्यराज्यानां नेतारं प्रति ओर्बन् इत्यनेन पूर्वं लिखितस्य पत्रस्य प्रतिक्रियारूपेण आसीत् । ओर्बन् पत्रे उल्लेखितवान् यत् अमेरिकीराष्ट्रपतिः बाइडेन् अमेरिकादेशस्य "युद्धसमर्थक" नीतिं परिवर्तयितुं न शक्नोति यदि नवम्बरमासे अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि उत्तरः तत्क्षणमेव रूस-युक्रेन-सङ्घर्षे मध्यस्थरूपेण कार्यं करिष्यति . तदा यूरोपस्य कृते स्थितिः प्रतिकूलः भविष्यति, यः बाइडेन् प्रशासनस्य "युद्धसमर्थक" नीतिं अनुसृत्य आसीत् ।

ओर्बन् इत्यनेन सुझावः दत्तः यत् यूरोपीयसङ्घः संप्रभुतायाः स्वातन्त्र्यस्य च सामरिकदृष्टिकोणं विकसितं करोतु, "रूसदेशेन सह प्रत्यक्षकूटनीतिकसञ्चारमार्गान् पुनः उद्घाटयतु" तथा च युक्रेन-अधिकारिभिः सह उच्चस्तरीयसम्पर्कं निर्वाहयतु, चीनदेशेन सह "अग्रिमशान्तिसम्मेलनस्य प्रारूपे" वार्तालापं करोतु

मिशेल् इत्यनेन यूरोपीयसङ्घः युक्रेन-विषये "युद्धसमर्थकं" नीतिं अनुसरति इति अङ्गीकृतवान्, यूरोपीयसङ्घः युक्रेनदेशस्य तस्य जनानां च अविचलतया समर्थनं करोति इति च अवदत् ।"युक्रेन-विषये यत्किमपि चर्चा युक्रेन-देशस्य सहभागितायाः विना न भवितुम् अर्हति।"

अस्मिन् मासे पूर्वं ओर्बन् युक्रेन-रूस-चीन-अमेरिका-देशयोः भ्रमणं कृत्वा मार्-ए-लागो-नगरे ट्रम्पेन सह मिलितवान् । जुलैमासस्य १२ दिनाङ्के सः अन्येषां यूरोपीयसङ्घस्य सदस्यराज्यानां नेतारं लिखित्वा अस्याः यात्रायाः लाभस्य आधारेण केचन सुझावाः प्रदत्तवान् ।

ट्रम्पेन सह समागमस्य विषये कथयन् ओर्बन् अवदत् यत् यदि ट्रम्पः नवम्बरमासे अमेरिकीनिर्वाचने विजयं प्राप्तुं शक्नोति तर्हि “एतत् वक्तुं सुरक्षितं यत् सः (ट्रम्पः) निर्वाचनं जित्वा शीघ्रमेव सः "सः ' इत्यस्य भूमिकां कर्तुं सज्जः अस्ति शान्तिकर्ता' तत्क्षणमेव, उद्घाटनपर्यन्तं न प्रतीक्षते।

ओर्बन् स्वपत्रे ट्रम्पस्य योजनायाः विवरणं न उक्तवान् सः अपि अवदत् यत् अमेरिकीराष्ट्रपतिः बाइडेन् "अमेरिकादेशस्य वर्तमानस्य 'युद्धसमर्थक'नीतिं परिवर्तयितुं असमर्थः अस्ति" इति ।

सः अवदत् यत् यदि नवम्बरमासे अमेरिकीनिर्वाचने ट्रम्पः विजयी भवति तर्हि युक्रेनदेशाय आर्थिकसमर्थनं दातुं यूरोपस्य भारः वर्धते, यत् यूरोपस्य कृते "प्रतिकूलम्" अस्ति। रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् ओर्बन् चिरकालात् यूरोपस्य युक्रेन-देशाय सैन्यसहायतायाः आलोचनां करोति ।

"अस्माकं यूरोपीय-रणनीतिः 'अटलाण्टिक-पार-एकतायाः' नामधेयेन अमेरिका-देशस्य 'युद्ध-समर्थक'-नीतेः अनुकरणं करोति । एतावता अस्माकं समीपे सार्वभौम-स्वतन्त्रा यूरोपीय-रणनीतिः वा राजनैतिक-कार्ययोजना वा नास्ति पत्रमार्गः ।

सः सुझावम् अयच्छत् यत् यूरोपीयसङ्घः "रूसदेशेन सह प्रत्यक्षकूटनीतिकसञ्चारमार्गान् पुनः उद्घाटयतु" तथा च युक्रेन-अधिकारिभिः सह उच्चस्तरीय-सम्पर्कं स्थापयति, चीन-देशेन सह "अग्रिम-शान्ति-सम्मेलनस्य प्रारूपे" वार्ताम् अकुर्वत्

तस्य प्रतिक्रियारूपेण यूरोपीयपरिषदः अध्यक्षः मिशेल् इत्यनेन जुलैमासस्य १६ दिनाङ्के ओर्बान् इत्यस्मै लिखिते पत्रे उत्तरं दत्तं यत् हङ्गरीदेशः अन्तर्राष्ट्रीयमञ्चे यूरोपीयसङ्घस्य प्रतिनिधित्वं कर्तुं न शक्नोति, यूरोपीयपरिषदः च यूरोपीयसङ्घस्य पक्षतः अन्तर्राष्ट्रीयकार्येषु भागं ग्रहीतुं तस्य अधिकारं न दत्तवान्

मिशेल् इत्यनेन उक्तं यत् यूरोपीयसङ्घः "सदैव व्यापकस्य, न्यायपूर्णस्य, स्थायित्वस्य च शान्तिस्य कृते व्यापकं अन्तर्राष्ट्रीयसमर्थनं निर्मातुं प्रयतते "अस्मिन् विषये यूरोपीयसङ्घः चीनसहितं सर्वैः भागिनैः सह संलग्नतायै कोऽपि प्रयासं न त्यजति" इति।

परन्तु सः बोधयति स्म यत् "युक्रेन-विषये यत्किमपि चर्चा युक्रेन-देशस्य सहभागितायाः विना न भवितुम् अर्हति" इति ।

मिशेल् इत्यनेन उक्तं यत् यूरोपीयसङ्घः युक्रेनदेशस्य तस्य जनानां च समर्थनाय अविचलतया प्रतिबद्धः अस्ति, तथा च यूरोपीयसङ्घः युक्रेनदेशस्य विषये "युद्धसमर्थकं" नीतिं अनुसरति इति ओर्बन् इत्यस्य वचनं अङ्गीकृतवान्। "तद्विपरीतम्। रूसः आक्रमणकारी अस्ति तथा च युक्रेनदेशः आत्मरक्षायाः औपचारिकवैधस्य अधिकारस्य शिकारः अस्ति।"

पोलिटिको यूरोपीयसङ्घस्य उल्लेखः अस्ति यत् मिचाल् इत्यस्य प्रतिक्रिया तस्मिन् समये अभवत् यदा यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतिपदं स्वीकृत्य हङ्गरीदेशस्य अन्तर्राष्ट्रीयकार्येषु सक्रियभागीदारीविषये यूरोपीयसङ्घस्य अन्तः असहमतिः आसीत्

तस्मिन् एव दिने (जुलाई १६) यूरोपीयसङ्घस्य बहवः सदस्यराज्याः तस्मिन् दिने बुडापेस्ट्-नगरे हङ्गरी-देशेन आयोजिते ऊर्जा-सम्मेलने भागं ग्रहीतुं ऊर्जामन्त्रिणः प्रेषयितुं न अस्वीकृतवन्तः । तदतिरिक्तं यूरोपीयसंसदस्य ६३ सदस्याः हङ्गरीदेशस्य यूरोपीयसङ्घस्य मतदानस्य अधिकारं हर्तुं आह्वयन्ति स्म ।

स्थानीयसमये १५ जुलै दिनाङ्के सायं यूरोपीय-आयोगस्य प्रवक्ता घोषितवान् यत् हङ्गरी-देशेन यूरोपीयपरिषदः परिवर्तनशील-अध्यक्षपदं स्वीकृत्य घटितानां विकासानां दृष्ट्या यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन यूरोपीय-आयोगस्य वरिष्ठ-अधिकारिणः उपस्थितिम् न प्रेषयितुं निर्णयः कृतः हङ्गरीदेशेन आयोजिता परिषदः बैठकः परिषदः अनौपचारिकसभासु वरिष्ठसिविलसेवकानां प्रतिनिधिं प्रेषयतु।

यूरोपीय-आयोगस्य कृते, हङ्गरीदेशस्य यूरोपीयसङ्घस्य कार्यमन्त्री बोका जानोस् प्रतिवदति यत् यूरोपीयसङ्घस्य परिषद् अध्यक्षत्वेन आयोजिताः क्रियाकलापाः यूरोपीयसङ्घस्य साधारणचुनौत्यस्य प्रतिक्रियां दातुं उद्दिश्यन्ते, यूरोपीयआयोगः च तान् संस्थान् सदस्यराज्यान् च चयनं कर्तुं न शक्नोति येषां सहकार्यं कर्तुम् इच्छति, तथा च प्रश्नं कृतवान् यत् "The यूरोपीय आयोगः इदानीं सर्वे निर्णयाः राजनैतिकविचारानाम् आधारेण भवन्ति वा?"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।