समाचारं

ट्रम्प-वैन्स्-संयोजनेन यूरोपस्य अस्वस्थतां तीव्रं भवति, यूरोपीयसङ्घस्य राजनयिकः - यूरोपः "तूफानस्य सम्मुखं जहाजम्" इव अस्ति ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य १६ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पूर्वः अमेरिकीराष्ट्रपतिः ट्रम्पः १५ दिनाङ्के घोषितवान् यत् सः ओहायो-देशस्य अमेरिकी-सीनेटरः जेम्स् वैन्स् इत्यस्य रनिंग मेट्-रूपेण चयनं कृतवान् इति

अस्मिन् विषये केचन माध्यमाः अवदन् यत् यूरोपदेशः "ट्रम्प-वैन्स्" इति अभियानस्य संयोजनस्य विषये अतीव चिन्तितः अस्ति । वैन्सः अनेकेषां यूरोपीयदेशानां विषये नकारात्मकं टिप्पणं कृतवान् इति दृष्ट्वा यदि ट्रम्पः निर्वाचितः भवति तर्हि रूस-युक्रेन-सङ्घर्षादिषु विषयेषु अमेरिका-युरोपयोः मध्ये मतभेदाः तीव्राः भवितुम् अर्हन्ति

परन्तु यूरोपीयसङ्घस्य देशेषु हङ्गरीदेशः ट्रम्प-वैन्स्-संयोजनस्य तुल्यकालिकरूपेण समीपे अस्ति । कानूनराज्यस्य विषयेषु यूरोपीयसङ्घस्य हङ्गरीदेशस्य सम्पत्तिं जब्धस्य आलोचनां वैन्स् इत्यनेन कृता । हङ्गरीदेशेन उक्तं यत् ट्रम्पः कार्यभारं स्वीकृत्य "रूस-युक्रेन-शान्तिवार्तायां तत्क्षणमेव मध्यस्थरूपेण कार्यं करिष्यति" इति आशास्ति।

"तूफानस्य सम्मुखी पालनावः" ।

ब्रिटिश-प्रसारणनिगमेन (बीबीसी) जुलै-मासस्य १७ दिनाङ्के ज्ञापितं यत् ट्रम्प-वैन्स्-अभियानस्य संयोजनेन यूरोपीय-चिन्ता अधिका अभवत् । रूस-युक्रेन-सङ्घर्षः, सुरक्षा-व्यापारः इत्यादिषु विषयेषु अमेरिका-यूरोपयोः भेदाः अधिकं स्पष्टाः भवितुम् अर्हन्ति । तस्मिन् एव काले यूरोपीयराजनेतारः कूटनीतिज्ञाः च ट्रम्पस्य पुनः अमेरिकीराष्ट्रपतित्वस्य, यूरोपस्य च अमेरिकादेशेन सह स्वसम्बन्धं परिवर्तयितुं सज्जतां कृतवन्तः।

रायटर्-पत्रिकायाः ​​मतं यत् यदि ट्रम्पः श्वेतभवनं प्रति आगच्छति तर्हि सः युक्रेन-देशस्य वर्तमान-अमेरिका-समर्थनं त्यक्त्वा वा नियन्त्रणं कर्तुं वा शक्नोति, रूस-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं युक्रेनदेशे शान्तिवार्तालापं च प्रवर्तयितुं शक्नोति।

समाचारानुसारं एषा स्थितिः अधिकांशस्य यूरोपीयनेतृणां मतस्य तीक्ष्णविपरीतम् अस्ति । एते यूरोपीयनेतारः मन्यन्ते यत् पश्चिमेण बृहत्प्रमाणेन सैन्यसाहाय्येन युक्रेनदेशस्य समर्थनं निरन्तरं कर्तव्यं तथा च वदन्ति यत् ते रूसीराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य गम्भीरवार्तालापं कर्तुं इच्छां न पश्यन्ति।

बीबीसी-संस्थायाः कथनमस्ति यत्, वैन्सः युक्रेन-देशाय अमेरिकी-साहाय्यस्य "अनिष्कपटः" आलोचकः अस्ति । अस्मिन् वर्षे फेब्रुवरीमासे म्यूनिखसुरक्षासम्मेलने वैन्स् इत्यनेन उक्तं यत् यूरोपदेशः अवगन्तुं अर्हति यत् अमेरिकादेशेन "पूर्व एशियायाः प्रति ध्यानं प्रेषितव्यम्" इति ।

जर्मन-कुलाधिपतिः श्कोल्ज् यस्य सोशल डेमोक्रेटिक-पक्षस्य सदस्यः अस्ति तस्य सदस्यः निल्स् श्मिड् बीबीसी-सञ्चारमाध्यमेन अवदत् यत् यदि वैन्सः जनान् "अधिकं एकान्तवादी" धारणाम् अयच्छति चेदपि ट्रम्पः अद्यापि "अप्रत्याशितः" अस्ति तथा च सः मन्यते यत् रिपब्लिकन्-पक्षः आगच्छति चेदपि power, the United States नाटो-देशे एव तिष्ठति। पूर्वं ट्रम्पः सार्वजनिकरूपेण रूसदेशं "प्रोत्साहितवान्" यत् सः कस्यापि नाटो सदस्यस्य उपरि आक्रमणं करोतु यः तस्य वित्तीयदायित्वं न पूरयति, नाटोतः निवृत्तिविषये च टिप्पणीं कृतवान्

परन्तु श्मिड् इत्यनेन अपि चेतावनी दत्ता यत् ट्रम्पस्य सम्भाव्यद्वितीयकार्यकाले अमेरिका-युरोप-देशयोः "व्यापारयुद्धस्य" नूतनचक्रस्य सम्भावना न निराकृता इति। ट्रम्पस्य प्रथमकार्यकाले अमेरिकादेशेन यूरोपीयसङ्घस्य उत्पादितस्य इस्पातस्य, एल्युमिनियमस्य च उपरि शुल्कं स्थापितं ।

श्मिड् इत्यनेन रायटर् इत्यस्मै अपि उक्तं यत् सः म्यूनिख-सुरक्षासम्मेलने वैन्स् इत्यस्य अवलोकनं कृतवान्, ततः "वैन्सः स्वं ट्रम्प-मुखपत्ररूपेण दृष्टवान्" इति निष्कर्षं कृतवान् ।

म्यूनिख-सुरक्षासम्मेलने तस्मिन् समये वैन्स् अवदत् यत् पुटिन् यूरोपाय अस्तित्वस्य खतरा न जनयति, अमेरिकन-युरोपीय-जनाः च युक्रेन-देशाय रूस-देशस्य पराजये पर्याप्तं गोलाबारूदं दातुं न शक्नुवन्ति इति

"तस्य युक्रेनविषये ट्रम्पात् अधिकं आक्रामकं वृत्तिः अस्ति, सैन्यसमर्थनस्य समाप्तिम् इच्छति च। विदेशनीतेः दृष्ट्या सः ट्रम्पात् अधिकं एकान्तवादी अस्ति" इति श्मिड् अवदत्।

अस्मिन् विषये बीबीसी इत्यनेन उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत्, "अहं (ट्रम्पस्य) राष्ट्रपतित्वात् न बिभेमि, वयं च मिलित्वा कार्यं करिष्यामः इति अपि उक्तवान् यत् सः मन्यते यत् "अधिकांशः रिपब्लिकन्-जनाः युक्रेन-देशस्य तस्य जनानां च समर्थनं कुर्वन्ति" इति .

बीबीसी-पत्रिकायाः ​​कथनमस्ति यत् यूरोपीयसङ्घस्य एकः अनामकः राजनयिकः अवदत् यत् ट्रम्पः चतुर्वर्षेभ्यः सत्तायां अस्ति, अतः "कोऽपि भोग्यः न भवितुम् अर्हति" तथा च "तस्य रनिंग मेट् कोऽपि भवेत्, तस्य राष्ट्रपतित्वेन पुनरागमनस्य किं अर्थः इति वयं अवगच्छामः" इति। " " .

राजनयिकः अपि यूरोपीयसङ्घं तूफानस्य कृते सज्जतां कुर्वन् नौकायानं इति चित्रितवान् यत् किमपि उपायं कृतं चेदपि एतत् "अति कठिनं" भविष्यति इति।

हङ्गरीदेशः वैन्स् इत्यस्य आलोचनाभ्यः 'बचितवान्'

अमेरिकीराजनैतिकवार्ताजालस्थले पोलिटिको इत्यनेन जुलैमासस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं वैन्स् इत्यस्य यूरोपस्य विषये "बहु किमपि वक्तुं अस्ति" ।

प्रायः यूरोपीयदेशेषु वैन्स् इत्यस्य सकारात्मकदृष्टिकोणः नास्ति इति प्रतिवेदनानि सूचयन्ति । जर्मनीदेशस्य विषये एकदा वैन्स् इत्यनेन उक्तं यत् जर्मनीदेशस्य ऊर्जानीतिः "मूर्खता" अस्ति तथा च रूस-युक्रेन-सङ्घर्षे जर्मनीदेशस्य व्यवहारः "लज्जाजनकः" इति । सः एकदा अवदत् यत् - "जर्मनीदेशः यूरोपस्य महत्त्वपूर्णा अर्थव्यवस्था अस्ति, परन्तु सा आयातितशक्तेः, उधारितसैन्यशक्तेः च उपरि अवलम्बते" तदतिरिक्तं जर्मनीदेशस्य सुदूरदक्षिणपक्षीयः अल्टरनेटिव् फ़ॉर् जर्मनी (AfD) इति दलेन "उत्तमं कार्यं कृतम्" इति अपि अवदत् ." यतः “सामूहिकप्रवासस्य प्रतिरोधः वर्धमानः अस्ति।”

नूतनः ब्रिटिशविदेशसचिवः लेमी वैन्सं स्वस्य "मित्रं" इति मन्यते, परन्तु पोलिटिको इत्यनेन ज्ञापितं यत् वैन्सः अद्यापि ब्रिटेनस्य आलोचनां "इस्लामिकदेशः" इति करोति, ब्रिटेनदेशः "परमाणुशस्त्राणि धारयन् प्रथमः इस्लामिकदेशः" भविष्यति इति च अवदत् आङ्ग्लसर्वकारेण तस्य वचनस्य खण्डनं कर्तव्यम् आसीत् ।

हङ्गरीदेशः कतिपयेषु यूरोपीयदेशेषु अन्यतमः अस्ति यस्य आलोचना वैन्स् इत्यनेन न कृता । प्रतिवेदने उक्तं यत् ट्रम्प इव वैन्स् अपि हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् इत्यस्य विषये बहु उक्तवान्, हङ्गरीदेशस्य प्रासंगिकसामाजिकनीतिभ्यः अमेरिकादेशः शिक्षेत् इति प्रस्तावम् अयच्छत्।

बीबीसी इत्यस्य मतं यत् हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् यूरोपीयसङ्घस्य ट्रम्प-वैन्स्-संयोजनस्य बृहत्तमः समर्थकः अस्ति ।

पोलिटिको इत्यनेन एकः लेखः प्रकाशितः यत् यूरोपीयसङ्घः पूर्वं "लोकतन्त्रस्य, कानूनस्य शासनस्य च विषयेषु" हङ्गरी-देशेभ्यः अन्येभ्यः देशेभ्यः धनं निरुद्धवान् इति । वैन्सः अस्य आलोचनां कृतवान् यत् "यूक्रेन-देशस्य विषये हङ्गरी-देशस्य विचाराणां कारणात् यूरोपीयसङ्घः हङ्गरी-देशाय प्रतिज्ञातं अरब-अरब-डॉलर्-रूप्यकाणि निरोधयति ."

पोलिटिको-पत्रिकायाः ​​अनुसारं हङ्गरीदेशः षड्मासानां कृते जुलै-मासस्य प्रथमे दिने यूरोपीयसङ्घस्य परिवर्तनशीलं राष्ट्रपतिपदं स्वीकुर्यात् । ओर्बन् कतिपयदिनानि पूर्वं युक्रेन-रूस-चीन-अमेरिका-देशयोः "अनिवेदितरूपेण" भ्रमणं कृतवान् यत् सः रूस-युक्रेनयोः द्वन्द्वस्य समाप्त्यर्थं "शान्ति-मिशनं" पूर्णं करोति इति

तस्य प्रतिक्रियारूपेण यूरोपीयसंसदस्य ६३ सदस्याः यूरोपीयआयोगस्य अध्यक्षं वॉन् डेर् लेयेन्, यूरोपीयपरिषदः अध्यक्षं मिशेलं, यूरोपीयसंसदस्य अध्यक्षं मेत्सूरा च लिखितवन्तः यत् ओर्बन् इत्यनेन "घूर्णनराष्ट्रपतित्वस्य भूमिकायाः ​​उपयोगेन दुरुपयोगेन च प्रमुखाः परिणामाः कृताः" इति . यूरोपीयसङ्घदेशे हङ्गरीदेशस्य मतदानस्य अधिकारः हर्तुं अपि विधायकाः आह्वानं कृतवन्तः।

गार्जियन-पत्रिकायाः ​​समाचारः १६ जुलै दिनाङ्के अभवत् यत् यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन हङ्गरी-देशस्य बहिष्कारस्य आदेशः दत्तः अस्ति यूरोपीय आयोगः अपि यथासाधारणं परिवर्तनशीलराष्ट्रपतिपदं धारयन् देशस्य भ्रमणं न करिष्यति।

परन्तु गार्जियनपत्रेण अपि उक्तं यत् अद्यैव यदा सः अमेरिकादेशं गतः तदा ओर्बन् ट्रम्पेन सह मिलितवान्। ओर्बन् यूरोपीयपरिषदं प्रति लिखिते पत्रे उक्तवान् यत् ट्रम्पस्य रूस-युक्रेन-योः मध्ये शान्तिं प्रवर्तयितुं "विस्तृता सुमूलितः" योजना अस्ति, तथा च ट्रम्पः निर्वाचितस्य तत्क्षणमेव रूस-युक्रेन-योः मध्ये शान्तिवार्तायां मध्यस्थरूपेण कार्यं कर्तुं आशास्ति। .

गार्जियनपत्रे उक्तं यत् ओर्बन् इत्यस्य राजनैतिकसल्लाहकारः बालाज् ओर्बन् स्वस्य व्यक्तिगतसामाजिकमञ्चे अवदत् यत्, “अमेरिकादेशस्य युद्धसमर्थकनीतेः प्रतिलिपिं कर्तुं न अपि तु यूरोपदेशस्य युद्धविरामः शान्तिवार्तायाः आरम्भः च इति विषये केन्द्रितायाः सार्वभौमस्य स्वतन्त्रस्य च रणनीत्याः आवश्यकता वर्तते।"बालाज् ओर्बन् अपि वैन्स् इत्यस्मै अभिनन्दनं कृतवान् यत् "ट्रम्प-वैन्स् प्रशासनं सम्यक् ध्वन्यते" इति ।