समाचारं

मोदी इत्यस्य रूसयात्रायाः आलोचनां कृत्वा ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य राजदूतं भारतं आहूयते

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] गतसप्ताहे भारतीयप्रधानमन्त्री मोदी रूसदेशस्य द्विदिवसीययात्राम् अकरोत्, रूसराष्ट्रपतिपुटिन् इत्यनेन सह अनेकसहकार्यदस्तावेजेषु हस्ताक्षरं कृतवान्। अस्मिन् सत्रे युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की क्रुद्धः अभवत्, यः मोदी इत्यस्य रूसदेशस्य भ्रमणं “शान्तिप्रयासानां कृते विनाशकारी आघातः” तथा च “गहननिराशा” इति आरोपितवान्

परन्तु ज़ेलेन्स्की इत्यस्य वचनेन भारतसर्वकारः शीघ्रमेव क्रुद्धः अभवत् । भारतस्य "इकोनॉमिक टाइम्स्" इति प्रतिवेदनानुसारं १५ जुलै दिनाङ्के स्थानीयसमये भारतीयविदेशमन्त्रालयेन भारते युक्रेनदेशस्य राजदूतं आहूय मोदी इत्यस्य रूसयात्राविषये जेलेन्स्की इत्यस्य वचनस्य विरोधं कृतम्। एतेन ज़ेलेन्स्की इत्यस्य भाषणेन भारतस्य असन्तुष्टिः स्पष्टतया दर्शिता इति वृत्तपत्रे उक्तम् ।

अस्याः घटनायाः प्रभावितः भारतसर्वकारेण अपि द्वयोः देशयोः संयुक्तसांस्कृतिककार्यसमूहस्य दीर्घकालं यावत् योजनाकृतं समागमं स्थगयितुं निर्णयः कृतः ।

स्थानीयसमये ८ जुलै दिनाङ्के भारतीयप्रधानमन्त्री मोदी रूसदेशस्य द्विदिवसीययात्रायै मास्कोनगरं गतः । मोदी-पुटिन्-योः मध्ये द्विपक्षीयसम्बन्धः, युक्रेन-संकटः इत्यादिषु विषयेषु चर्चा अभवत्, वार्ता-पश्चात् जारीकृते संयुक्त-वक्तव्ये द्वयोः पक्षयोः उक्तं यत्, रूस-देशस्य संयुक्त-सहभागितायाः सह संवादेन, कूटनीतिक-माध्यमेन च युक्रेन-संकटस्य शान्तिपूर्ण-समाधानस्य तत्कालीन-आवश्यकता वर्तते | तथा युक्रेन।

"हिन्दुस्तान टाइम्स्" इति पत्रिकायाः ​​उल्लेखः अस्ति यत् मोदी-पुटिन्-योः वार्तायां पूर्वदिने युक्रेनदेशस्य कीव-नगरस्य बालचिकित्सालये क्षेपणास्त्रेण आक्रमणं कृतम् । निर्दोषबालानां वधस्य समये अस्माकं हृदयं अद्यापि रक्तस्रावं भवति, वेदना च भयंकरः भवति इति मोदी समागमस्य समये पुटिन् इत्यस्मै अवदत्।

परन्तु एतेन भ्रमणेन युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्य विषये असन्तुष्टिः उत्पन्ना । ८ तमे स्थानीयसमये सायंकाले ज़ेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु मोदी इत्यस्य आलोचना कृता यत् सः मास्कोनगरे पुटिन् इत्यस्य आलिंगनं कृतवान् यत् "एतत् अत्यन्तं निराशाजनकं शान्तिप्रयासानां कृते विनाशकारी च आघातः" इति

मोदी इत्यस्य रूस-भ्रमणेन अमेरिका-देशः अपि असहजः अभवत् । मिलरः अवदत् यत् - "वयं आशास्महे यत् भारतं अन्ये च देशाः स्पष्टं कर्तुं शक्नुवन्ति यत् रूसदेशेन संयुक्तराष्ट्रसङ्घस्य चार्टर्-सम्मानं कर्तव्यं, रूस-देशेन सह सम्बद्धतां कुर्वन् युक्रेन-देशस्य सार्वभौमत्वस्य प्रादेशिक-अखण्डतायाः च आदरः करणीयः इति।

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं भारतं पाश्चात्त्यदेशैः सह रूस-देशे प्रतिबन्धं न कृतवान् । रूसीमाध्यमेन "रूसिया टुडे" इत्यनेन दर्शितं यत् यथा यथा भारतं रूसदेशात् अधिकं तैलं अङ्गारं च क्रीणाति तथा तथा रूस-भारतयोः द्विपक्षीयव्यापारस्य परिमाणं २०२३ तमे वर्षे ६५ अरब अमेरिकी-डॉलर् यावत् वर्धते।

तस्य विपरीतम् भारत-युक्रेन-देशयोः "उष्ण" सम्बन्धः अस्ति । इकोनॉमिक टाइम्स् इति पत्रिकायां उक्तं यत् एतत् मुख्यतया युक्रेनदेशेन १९९८ तमे वर्षे भारतस्य परमाणुपरीक्षणस्य निन्दा, युक्रेनस्य पाकिस्तानेन सह सैन्यसहकार्यं, कश्मीरविषये युक्रेनदेशस्य भारतस्य विरोधः च अभवत्

भारतीयमाध्यमानां मतं यत् भारतसर्वकारः रूस-युक्रेन-सङ्घर्षस्य विषये कूटनीतिशास्त्रे "कठिनपाशं चालयितुं" प्रयतते। भारतीयचिन्तनसमूहस्य रक्षा अध्ययनविश्लेषणसंस्थायाः (IDSA) यूरेशियाविषये विशेषज्ञः स्वस्तिरावः अवदत् यत् मोदी इत्यस्य उद्देश्यं भारतं रूस-युक्रेनयोः मध्ये "विश्वसनीयमध्यस्थत्वेन" चित्रयितुं " अन्तर्राष्ट्रीयसमुदायस्य विश्वासं पुनः स्थापयितुं प्रयत्नः भारते हिंसाविरुद्धं विश्वसनीयं अभिनेतारूपेण” इति ।

रावः अवदत् यत् एतत् रूसस्य स्मरणार्थम् अपि अस्ति यत् "अन्तिमविश्लेषणे वयं बहुमूल्याः भागिनः स्मः, भवान् च बहुमूल्यः भागीदारः अस्ति, परन्तु वयं संयुक्तराष्ट्रसङ्घस्य चार्टर्-अन्तर्राष्ट्रीय-कानूनस्य अपि पालनम् कुर्मः" इति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।