समाचारं

ट्रम्पस्य हत्यायाः अनन्तरं नवीनतमाः अमेरिकीनिर्वाचनाः बहिः सन्ति!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्व अमेरिकीराष्ट्रपति ट्रम्पस्य हत्यायाः प्रयासस्य अनन्तरं १६ दिनाङ्के सम्पन्नस्य रायटर्/इप्सोस् सर्वेक्षणस्य अनुसारंअमेरिकनजनाः "देशः नियन्त्रणं नष्टं करोति" इति चिन्तिताः सन्ति, नवम्बर् ५ दिनाङ्के निर्वाचनेन अधिका राजनैतिकहिंसाः प्रवर्तयितुं शक्यन्ते इति चिन्ता च वर्धते


सर्वेक्षणे ज्ञातं यत् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पञ्जीकृतमतदातानां मध्ये किञ्चित् लाभः अस्ति, यत्र डेमोक्रेटिकराष्ट्रपतिस्य जो बाइडेनस्य ४१% समर्थनदरेण अपेक्षया ४३% समर्थनदरः अस्ति, यत् मतदानस्य ३ प्रतिशताङ्कस्य त्रुटिमार्जिनस्य अन्तः अस्ति , यत् सूचयति यत् ट्रम्पस्य हत्या अभवत् मतदातानां भावनायां प्रमुखं परिवर्तनं न प्रेरयति।



सम्पूर्णे अमेरिकादेशे ९९२ पञ्जीकृतमतदातारः सहितं १,२०२ प्रौढानां मध्ये एतत् ऑनलाइन सर्वेक्षणं कृतम् ।"देशः नियन्त्रणात् बहिः अस्ति" इति वचनस्य प्रतिक्रियारूपेण ८०% मतदातारः (डेमोक्रेट्-रिपब्लिकन्-पक्षयोः समानानुपातेन)अनुमोदनं व्यक्तं करोति।

सर्वेक्षणे प्रायः ८४% मतदातारः अवदन् यत् ते चिन्तिताः सन्ति यत् निर्वाचनस्य अनन्तरं अतिवादिनः हिंसककार्यं करिष्यन्ति, केवलं ५% जनाः एव अवदन् यत् अमेरिकनराजनैतिकदलेषु केषाञ्चन कृते राजनैतिकलक्ष्यं प्राप्तुं हिंसा कर्तुं स्वीकार्यम् अस्ति of respondents said प्रतिवादीः स्वराजनैतिकप्रत्ययानां कारणात् समुदायस्य विरुद्धं हिंसायाः विषये चिन्तिताः आसन्। तथा च उभयपक्षेषु बहुमतं वदन्ति यत् तेषां चिन्ता अस्ति यत् अमेरिकनजनाः शान्तिपूर्वकं मतभेदानाम् समाधानार्थं एकीभवितुं न अपितु हिंसायाः आश्रयं कर्तुं शक्नुवन्ति।


बाइडेन्-दलेन राजनैतिकविज्ञापनं पुनः आरभ्यते


१७ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं स्थिति-परिचितौ जनाभ्यां अवदन् यत् अमेरिकी-राष्ट्रपति-बाइडेन्-महोदयस्य २०२४ तमे वर्षे राष्ट्रपतिपद-अभियान-दलः अस्मिन् सप्ताहे पुनः राजनैतिक-विज्ञापनं आरभेत इति ट्रम्पस्य वधस्य कारणेन पूर्वं विज्ञापनं स्थगितम् आसीत् ।


बाइडेन् अद्यापि गतमासे वादविवादे स्वस्य दुर्बलप्रदर्शनस्य क्षतिपूर्तिं कर्तुं प्रयतते, तथा च अनेके वरिष्ठाः डेमोक्रेटिक-प्रचारसहायकाः चिन्तयन्ति यत् प्रचारविज्ञापनस्य दीर्घकालं यावत् विरामः बाइडेन् अन्येषां च डेमोक्रेट्-दलस्य ५ नवम्बर-दिनाङ्के निर्वाचने निर्वाचने अधिकं क्षतिं कर्तुं शक्नोति कार्यालयस्य कृते।


तथा च रिपब्लिकनपक्षस्य अभियानं पूर्णतया प्रचलति। ट्रम्पः कर्णस्य चोटं प्राप्य द्वौ दिवसौ मिल्वौकीनगरे रिपब्लिकनपक्षस्य राष्ट्रियसम्मेलने व्यक्तिगतरूपेण भागं गृहीतवान्।


नाम न प्रकाशयितुम् इच्छन् एकः वरिष्ठः अभियानाधिकारी अवदत् यत्, “अभियानः (लोकतान्त्रिकराष्ट्रीयसमितिः) च (बाइडेन्) इत्यस्य तुलनां ट्रम्पेन सह निरन्तरं करिष्यन्ति।


रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् बाइडेन्-अभियानः किमपि वक्तुं न अस्वीकृतवान् ।

स्रोत丨रायटर्स

सम्पादक丨ये जुनयन, शेन्झेन उपग्रह टीवी प्रत्यक्ष समाचार के मुख्य सम्पादक