समाचारं

मुख्यभूमिचीनबाजारः ASML इत्यस्य प्रदर्शनं चालयति, DUV लिथोग्राफी मशीनस्य विक्रयः तीव्रगत्या वर्धते

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता |

अन्तरफलक समाचार सम्पादक |

अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं जुलै-मासस्य १७ दिनाङ्के डच्-देशस्य लिथोग्राफी-यन्त्र-विशालकाय-संस्थायाः ASML-संस्थायाः द्वितीय-त्रिमासे २०२४-वित्तीय-प्रतिवेदनं प्रकाशितम् । इदं ६.२ अरब यूरो शुद्धविक्रयं प्राप्तवान्, यत् ६ अर्ब यूरो इत्यस्य विपण्यप्रत्याशान् अतिक्रान्तवान्, गतवर्षस्य समानकालस्य तुलने १८% वृद्धिः अस्य सकललाभमार्जिनं ५१.५% आसीत्, यत् अपेक्षितलक्ष्यात् अपि अधिकम् आसीत्

कम्पनीयाः शुद्धलाभः अपि सकारात्मकवृद्धिं धारयति स्म, यत् गतवर्षस्य समानकालस्य १.२२४ अरब यूरोपर्यन्तं भवति स्म ।

कम्पनीयाः अनुमानानुसारं तृतीयत्रिमासे शुद्धविक्रयः ६.७ अरबतः ७.३ अरब यूरोपर्यन्तं भविष्यति, यत् द्वितीयत्रिमासे अपि अधिकं वृद्धिः अस्ति, यत्र सकललाभमार्जिनं ५०% तः ५१% यावत् भवति

अस्मिन् वर्षे वैश्विक-अर्धचालक-विपण्यस्य समग्र-स्थितेः विषये एएसएमएल-संस्थायाः न्यायः अस्ति यत् अद्यापि अधः-चक्रात् पुनः प्राप्तुं "समायोजनवर्षम्" अस्ति मन्दबाजारमागधाः, अर्धचालकनिर्मातृणां "डिस्टॉक" कृते लाभस्य बलिदानं च अनुभवित्वा, उद्योगस्य समग्रसूचीस्तरः सुधरितः अस्ति, अस्मिन् वर्षे उत्तरार्धे अपि पुनः पुनः स्वस्थः भविष्यति कम्पनी अपेक्षां करोति यत् २०२४ तमे वर्षे राजस्वं मूलतः गतवर्षस्य समानं भविष्यति, सकललाभमार्जिनं च किञ्चित् न्यूनं भविष्यति ।

तस्य मतेन २०२५ तमे वर्षे अर्धचालक-उद्योगः व्यापकवृद्धेः ऊर्ध्वगामिचक्रं प्रविशति । द्वितीयत्रिमासिकस्य अन्ते एएसएमएल-संस्थायाः अवतरित-आदेशाः कुलम् ३९ अरब-यूरो-रूप्यकाणि आसन् । ग्राहकैः सह चर्चां, आदेशानां विशालं पश्चात्तापं च संयोजयित्वा कम्पनी २०२५ तमे वर्षे सशक्तवर्षस्य पूर्वानुमानं करोति ।

ज्ञातव्यं यत् आधिकारिकप्रतिवेदनानुसारम् अस्मिन् त्रैमासिके अप्रत्याशितवृद्धिः मुख्यतया कम्पनीयाः DUV लिथोग्राफीयन्त्राणां विक्रयवृद्ध्या आगच्छति, तथा च मुख्यभूमिचीनदेशः सम्प्रति DUVविक्रयवृद्धिं चालयति बृहत्तमः विपण्यः अस्ति

एएसएमएलस्य वर्तमानशिलालेखनयन्त्रस्य उत्पादाः मुख्यतया द्वयोः वर्गयोः विभक्ताः सन्ति: DUV (गहनं पराबैंगनीप्रकाशः) तथा EUV (अत्यन्तं पराबैंगनीप्रकाशः DUV लिथोग्राफीयन्त्राणि 7 नैनोमीटर् अपि च ततः अधिकप्रक्रियाणां चिपनिर्माणस्य आवश्यकतां पूरयितुं शक्नुवन्ति, यदा तु EUV लिथोग्राफीयन्त्राणां उपयोगः सामान्यतया भवति अधिक उन्नतप्रक्रियाणां कृते प्रक्रियाः, यथा ५ नैनोमीटर् अपि च ततः अधः लघु आकारस्य प्रक्रियानोड् ।

द्वितीयत्रिमासे लिथोग्राफी मशीन प्रणाली विक्रयदत्तांशेषु DUV लिथोग्राफी मशीनाः पूर्वमेव कुलविक्रयस्य आधा भागं कृतवन्तः (ArFi अधोलिखिते आकृतौ तस्य DUV उत्पादपङ्क्तौ सङ्गच्छते), द्वितीयत्रिमासे कुलविक्रये च तुलने प्रायः 8% वृद्धिः अभवत् प्रथमत्रिमासे अरब-यूरो, प्रायः सर्वं DUV-विक्रयणस्य वर्धनात् प्राप्तम् ।

तथ्याङ्कानि दर्शयन्ति यत् मुख्यभूमिचीनविपण्ये लिथोग्राफीयन्त्रप्रणालीनां विक्रयः अस्मिन् वर्षे प्रथमद्वितीयत्रिमासे ४९% अभवत्, यत् अर्धस्य समीपे अस्ति चीनीयविपण्यं प्रति निर्यातितानां लिथोग्राफीयन्त्रप्रणालीनां विक्रयः द्वितीयत्रिमासे २.३३ अरब यूरोपर्यन्तं अभवत्, यदा प्रथमत्रिमासे १.९४ अरब यूरो यावत् अभवत्

२०१९ तमे वर्षात् चीनदेशस्य मुख्यभूमिविपण्ये ASML इत्यस्य EUV लिथोग्राफीयन्त्राणां विक्रयणं प्रतिषिद्धम् अस्ति, मुख्यभूमिग्राहकाः केवलं DUV क्रेतुं शक्नुवन्ति । गतवर्षात् अमेरिकादेशेन नेदरलैण्ड्देशे दबावः कृतः, विक्रयप्रतिबन्धस्य विस्तारः च ASML इत्यस्य अनेक उच्चस्तरीय-मध्य-उच्च-स्तरीय-DUV-लिथोग्राफी-यन्त्र-माडल-मध्ये कृतः गतवर्षस्य अन्ते एएसएमएल-राजस्वस्य कृते डीयूवी-लिथोग्राफी-यन्त्राणां योगदानं तीव्रगत्या वर्धितम् अस्ति अस्य पृष्ठतः मुख्यभूमि-चीनी-ग्राहकानाम् डीयूवी-माङ्गस्य स्पष्टं त्वरणम् अस्ति

नवीनतमाः आयातनिर्यातदत्तांशः अपि एतां प्रवृत्तिं प्रतिबिम्बयति । अस्मिन् वर्षे जनवरीतः फरवरीपर्यन्तं चीन सीमाशुल्कस्य आँकडानि दर्शयन्ति यत् मुख्यभूमिचीनदेशेन नेदरलैण्ड्देशात् १.०५७ अरब अमेरिकीडॉलर्-रूप्यकाणां प्रकाशशिलालेखनयन्त्राणि आयातानि, यत् वर्षे वर्षे २५६.१% वृद्धिः अभवत् वर्षस्य प्रथमार्धे चीनस्य अर्धचालकसाधनानाम् आयातेषु वृद्धिः अभवत् तेषु आयातस्य भागस्य प्रायः एकतृतीयभागः जापानदेशः आसीत्, नेदरलैण्ड्देशः अपि महत्त्वपूर्णेषु आयातस्रोतदेशेषु अन्यतमः आसीत्

चीनदेशः सम्प्रति अर्धचालकसाधनविक्रयणस्य विश्वस्य बृहत्तमः विपण्यः अपि अस्ति । SEMI (International Semiconductor Equipment and Materials Industry Association) इत्यस्य अनुमानस्य अनुसारं चिपनिर्माणस्य माङ्गल्याः पुनर्प्राप्तेः एआइ इत्यस्य उत्तेजनेन च २०२४ तमे वर्षे २०२५ तमे वर्षे च वैश्विक अर्धचालकसाधनानाम् महती वृद्धिः भविष्यति, मुख्यभूमिचीनदेशः च 2024 तमे वर्षे चीनीयबाजारे उपकरणानां निर्यातं करिष्यति 2024. मालस्य परिमाणं 35 अरब अमेरिकी-डॉलर्-अधिकं भविष्यति, यत् वैश्विकभागस्य 32% भागं भवति ।

एएसएमएल-प्रबन्धनेन अपि अद्यैव चीनीयविपण्यस्य महत्त्वं बोधितम् अस्ति । ८ जुलै दिनाङ्के एएसएमएल-संस्थायाः नूतनः मुख्यकार्यकारी क्रिस्टोफ् फूकेट् इत्यनेन जर्मन-माध्यमेन सह साक्षात्कारे उक्तं यत् चीनदेशः परिपक्वप्रक्रियाचिप्सस्य उत्पादनक्षमतां, विपण्यभागं च विस्तारयति, यस्य विश्वस्य तत्काल आवश्यकता वर्तते विशेषतः वाहन-उद्योगे, यत्र परिपक्व-प्रक्रियाणां उपयोगेन बहूनां चिप्स्-इत्यस्य आवश्यकता भवति, "यूरोपः स्वस्य आवश्यकतानां अर्धं अपि पूर्तिं कर्तुं न शक्नोति" इति ।

परिपक्वप्रक्रियाचिप्स् उत्पादयति इति प्रकाशशिलालेखनसाधनं सम्प्रति एएसएमएल-संस्थायाः महत्त्वपूर्णेषु आयस्रोतेषु अन्यतमम् अस्ति । चीनस्य परिपक्वप्रक्रियाचिप्स्-उत्पादनस्य अन्वेषणं आरभ्य यूरोपीयसङ्घस्य योजनायाः विषये क्रिस्टोफ फूकेट् इत्यस्य मतं यत् आपूर्ति-माङ्गयोः सम्बन्धं विचार्य सरलप्रतिबन्धात् प्रभावीविकल्पान् अन्वेष्टुं अधिकं महत्त्वपूर्णम् अस्ति

"यदि कोऽपि केनचित् कारणेन प्रक्रियां मन्दं कर्तुम् इच्छति तर्हि विकल्पानां आवश्यकता वर्तते, तथा च भवतः आवश्यकं उत्पादं कस्यचित् उत्पादनं निवारयितुं कोऽपि अर्थः नास्ति।"

१७ जुलै दिनाङ्के अमेरिकादेशः जापान-नेदरलैण्ड्- इत्यादिषु देशेषु कम्पनीषु चीन-देशेन सह चिप्-व्यापारं प्रतिबन्धयितुं दबावं स्थापयितुं अधिक-कठोर-उपायान् कर्तुं विचारयति इति ज्ञातम् अस्मिन् विषये विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः अवदत् यत् चीनेन चीनस्य अर्धचालक-उद्योगस्य दुर्भावनापूर्ण-नाकाबन्दी-दमनयोः विषये चीन-देशेन बहुवारं स्वस्य गम्भीर-स्थितिः उक्तवती अस्ति issues, and has continuously increased its chip export controls to China , अन्यदेशान् बाध्यं कृत्वा, चीनस्य अर्धचालक-उद्योगं दमनं कृत्वा, अन्तर्राष्ट्रीयव्यापार-नियमानाम् गम्भीररूपेण क्षतिं कृतवान्, वैश्विक-उत्पादनस्य आपूर्ति-शृङ्खलायाः च स्थिरतां क्षतिं कृतवान्, यत् कस्यापि पक्षस्य कृते लाभप्रदं नास्ति चीनदेशः सर्वदा अस्य दृढविरोधं कृतवान् अस्ति ।

लिन् जियान् इत्यनेन उक्तं यत् सः आशास्ति यत् प्रासंगिकाः देशाः सम्यक् अशुभस्य च भेदं कर्तुं शक्नुवन्ति, बलात् दृढतया प्रतिरोधं कर्तुं शक्नुवन्ति, संयुक्तरूपेण निष्पक्षं मुक्तं च अन्तर्राष्ट्रीयं आर्थिकं व्यापारं च रक्षितुं शक्नुवन्ति, यथार्थतया च स्वस्य दीर्घकालीनहितस्य रक्षणं कर्तुं शक्नुवन्ति।

सम्भवतः उपर्युक्तवार्ताभिः प्रभावितः, अमेरिकीचिप्-स्टॉक्स् सामान्यतया मार्केट्-उद्घाटनात् पूर्वं पतितः, यत्र ASML 6% अधिकं पतितः, TSMC 3% अधिकं पतितः, Nvidia तथा AMD च 2% अधिकं पतितः एकदा एम्स्टर्डमनगरे एएसएमएल इत्यस्य मूल्यं प्रायः ८% न्यूनीकृत्य ९०३ यूरो यावत् अभवत्, यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य अनन्तरं सर्वाधिकं न्यूनता अभवत् ।