समाचारं

नूतनः अध्ययनः : हिमशैलानां द्रवणेन पृथिव्याः परिभ्रमणं मन्दं भवति, येन दीर्घदिनानि भवन्ति, जीपीएस-मार्गदर्शनं च प्रभावितं भवति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ध्रुवीयहिमस्य द्रवणेन पृथिव्याः परिभ्रमणं मन्दं भवति, येन "अपूर्वरूपेण" दिवसप्रकाशघण्टाः वर्धन्ते, जलवायुतापनं वर्धयति, अन्तरिक्षं पृथिव्याः च मार्गदर्शनं च नकारात्मकरूपेण प्रभावितं करोति इति नूतनस्य अध्ययनस्य अनुसारम्।


पूर्वी ग्रीनलैण्ड्-देशस्य स्कोर्स्बी-ध्वनि-नगरे आंशिकरूपेण द्रवमानः हिमशैलः ।

सिद्धान्तः १.

ध्रुवीयहिमः विषुववृत्तं प्रति प्रवहति, पृथिव्याः आकारं परिवर्त्य तस्याः परिभ्रमणं मन्दं करोति

नूतनं शोधपरिणामं १५ जुलै दिनाङ्के राष्ट्रियविज्ञान-अकादमीयाः कार्यवाहीयां प्रकाशितम् । अध्ययनस्य एकः लेखकः नासा-संस्थायाः जेट्-प्रोपल्शन-प्रयोगशालायाः सुरेन्द्र-अधिकारी एएफपी-सञ्चारमाध्यमेन अवदत् यत् ध्रुवीय-ग्रीनलैण्ड्-अण्टार्कटिका-देशयोः हिमजलं द्रवणं भूमध्यरेखां प्रति प्रवहति, येन The surrounding matter वर्धते।

"इदं यथा एकः फिगर स्केटरः स्वबाहून् स्वशरीरस्य समीपे कृत्वा भ्रमति ततः तान् बहिः प्रसारयति" इति अध्ययनस्य अन्यः लेखकः ईटीएच ज्यूरिच् इत्यस्य बेनेडिक्ट् सायरः अपि वदति "प्रारम्भिक द्रुतगतिः मन्दतरं परिवर्तयति यतोहि द्रव्यमानं अक्षात् अधिकं दूरं भवति of rotation, increasing भौतिक जडता।"

प्रायः जनाः पृथिवीं गोलरूपेण चिन्तयन्ति, परन्तु तस्याः वर्णनं अधिकं समीचीनतया "ओब्लेट् गोलाकारम्" इति भवति, यत् विषुववृत्तस्य समीपे किञ्चित् उदग्रं भवति तथा च पृथिव्याः आकारः नित्यं ज्वार-भाटा-परिवर्तनस्य कारणेन परिवर्तमानः अस्ति यत् समुद्रान्, पपड़ीं च प्रभावितं करोति, प्लेट्-प्रवाहस्य दीर्घकालीन-प्रभावः, भूकम्प-ज्वालामुखी-कारणात् आकस्मिक-नाटकीय-परिवर्तनानि च

नवीनं शोधं अत्यन्तं दीर्घा आधाररेखा-अन्तर-मापनम् इत्यादिषु अवलोकन-प्रविधिषु आधारितम् अस्ति, येन वैज्ञानिकाः अन्तरिक्षतः रेडियो-संकेतानां पृथिव्यां भिन्न-भिन्न-बिन्दुषु प्राप्तुं यावत् समयः भवति तस्य अन्तरं मापनं कर्तुं शक्नुवन्ति तथा च ग्रहस्य अभिमुखीकरणे परिवर्तनस्य अनुमानं कर्तुं शक्नुवन्ति तथा च ग्रहस्य दीर्घतायां दिनं।

नूतने अध्ययने ग्लोबल पोजिशनिंग् सिस्टम् (GPS) इत्यस्य अपि उपयोगः कृतः, सहस्रवर्षपूर्वस्य प्राचीनसूरग्रहणस्य अभिलेखानां तुलना च कृता । जीपीएस-इत्यनेन पृथिव्याः परिभ्रमणं अतीव समीचीनतया, प्रायः मिलीसेकेण्ड्-शतभागपर्यन्तं मापनं कर्तुं शक्यते ।

शास्ति:

एकविंशतिशतकस्य अन्ते जलवायुतापनस्य प्रभावः चन्द्रस्य गुरुत्वाकर्षणात् अधिकः भविष्यति

यदि पृथिवी मन्दतरं परिभ्रमति स्म तर्हि मानकस्य ८६,४०० सेकेण्ड् इत्यस्मात् कतिपयैः मिलीसेकेण्ड्-पर्यन्तं दिवसस्य दीर्घता वर्धते इति विशेषज्ञाः वदन्ति ।

पृथिव्याः वर्तमानस्य मन्दतायाः अधिकं महत्त्वपूर्णं कारणं चन्द्रस्य गुरुत्वाकर्षणः अस्ति । कोटिवर्षेभ्यः पृथिव्याः परिभ्रमणं प्रतिशतवर्षं प्रायः २.४ मिलीसेकेण्ड् यावत् मन्दं जातम् ।

परन्तु नूतनं शोधं आश्चर्यजनकं निष्कर्षं प्राप्तवान् यत् यदि मनुष्याः उच्चदरेण ग्रीनहाउस-वायु-उत्सर्जनं कुर्वन्ति तर्हि एकविंशति-शताब्द्याः अन्ते यावत् जलवायु-तापनस्य प्रभावः चन्द्रस्य गुरुत्वाकर्षणस्य प्रभावात् अधिकः भविष्यति

१९०० तः अद्यपर्यन्तं जलवायुकारकाणां कारणेन दिवसप्रकाशघण्टाः प्रायः ०.८ मिलीसेकेण्ड् यावत् दीर्घाः अभवन्

निपुण:

दीर्घदिनानां अधिकभूकम्पयोः च सहसम्बन्धः भवितुम् अर्हति

एतत् महत् कार्यं न ध्वन्यते, जनानां कृते अपि न लक्ष्यते । परन्तु अधिकारी अवदत् यत् अन्तरिक्षे पृथिव्यां च मार्गदर्शने तस्य महत् प्रभावः अवश्यमेव भविष्यति।

यदा मनुष्याः सौरमण्डलात् इदानीं दूरं स्थितं वॉयजर-अन्वेषकं सह संवादं कर्तुं प्रयतन्ते तदा पृथिव्याः सम्यक् दिशां ज्ञातुं सर्वदा महत्त्वपूर्णं भवति किलोमीटर्-मात्रायां व्यभिचारः ।

मनुष्याः सम्प्रति उच्चप्रौद्योगिकीयुक्ते, अत्यन्तं परस्परसम्बद्धे जगति निवसन्ति, जीपीएस-सञ्चारस्य उपरि बहुधा अवलम्बन्ते च । जीपीएस-आदि-सञ्चार-सञ्चार-प्रणालीनां कृते सटीक-समयः महत्त्वपूर्णः अस्ति, स्मार्टफोन-युक्तानां सर्वेषां कृते जीपीएस-इत्येतत् अस्ति । एतेषु प्रणाल्याः कतिपयानां परमाणु-आवृत्तीनां आधारेण उच्च-सटीक-परमाणु-समयस्य उपयोगः भवति ।

१९६० तमे वर्षे आरभ्य विश्वे समयक्षेत्रनिर्धारणाय समन्वयितसार्वभौमसमयस्य (UTC) उपयोगः आरब्धः । यूटीसी परमाणुघटिकासु अवलम्बते परन्तु पृथिव्याः परिभ्रमणेन सह समन्वयितः एव तिष्ठति, यस्य अर्थः अस्ति यत् कस्मिन्चित् समये पृथिव्याः परिभ्रमणेन सह संरेखितुं "लीप् सेकेण्ड्" योजयितुं घटयितुं वा आवश्यकम् अस्ति

केषुचित् अध्ययनेषु दीर्घदिनानां अधिकभूकम्पानां च सहसम्बन्धः अपि दर्शितः इति भूवैज्ञानिकः मुस्तफा कियानी शाहवाण्डी अवदत्। परन्तु सः सीएनएन-सञ्चारमाध्यमेन अवदत् यत् एषः कडिः अनुमानात्मकः एव अस्ति, स्पष्टः कडिः अस्ति वा इति निर्धारयितुं अधिकं शोधस्य आवश्यकता वर्तते।

संकलित/लेखक: नंदु संवाददाता शि मिंगलेई