समाचारं

यूरोपीयकपस्य त्रिवारं प्रायोजकत्वं प्रबलक्षमता अस्ति हिसेन्से वैश्वीकरणस्य त्वरिततायै सामरिकं उन्नयनं कार्यान्वितं करोति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य १५ दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य यूरोपीयकपस्य सफलसमाप्तिः अभवत् । त्रयः वर्षाणि यावत् यूरोपीयकपस्य प्रायोजकः हिसेन्से जर्मनीदेशस्य बर्लिननगरे वैश्विकग्राहकसम्मेलनं कृतवान्, नूतनान् अवसरान् प्रतीक्ष्य, एकत्र उज्ज्वलं भविष्यं आकर्षयन्। हिसेन्से समूहस्य अध्यक्षः यू झीटाओ इत्यनेन स्वस्य मुख्यभाषणे उक्तं यत् २०१६ तमे वर्षे यूरोपीयकपस्य प्रथमं प्रायोजकत्वं महत्त्वपूर्णं विकासस्य माइलस्टोन् आसीत्, येन सप्तवर्षेषु हिसेन्सस्य राजस्वं दुगुणं जातम् , तस्य विदेशेषु आयः च तस्य मूलप्रमाणस्य ३.५ गुणान् यावत् वर्धितः अस्ति । Hisense इत्यस्य ५५ वर्षस्य नूतनस्य आरम्भबिन्दौ स्थित्वा Hisense गतिस्य लाभं गृहीत्वा ब्राण्ड् उन्नयनं, परिदृश्योन्नयनं, औद्योगिकं उन्नयनं, वैश्विकं उन्नयनं च कार्यान्वयिष्यति यत् निरन्तरं पारं कर्तुं अग्रे गन्तुं च शक्नोति, विश्वस्तरीयः उद्यमः भवितुं त्वरितवान्।


यू झीटाओ इत्यनेन उक्तं यत् विगत ५५ वर्षेषु हिसेन्से सर्वदा दीर्घकालीनवादस्य, उपयोक्तृकेन्द्रिततायाः, प्रौद्योगिकी-आधारितस्य च उद्यमस्य पालनम् अस्ति, तथा च एकस्मात् लघुस्थानीयकारखानात् वैश्विक-उद्यमरूपेण वर्धितः अस्ति, तस्य वैश्विकक्षेत्रस्य विस्तारः निरन्तरं भवति, तथा च तस्य मित्रमण्डलस्य विस्तारः निरन्तरं भवति । अस्मिन् वर्षे प्रथमत्रिमासे Hisense TV इत्यस्य वैश्विकं प्रेषणभागः विश्वे द्वितीयस्थानं प्राप्तवान्, विश्वस्य प्रथमक्रमाङ्कस्य अन्तरं क्रमेण संकुचितं भवति

अतीतं पश्यन् यू झीटाओ इत्यनेन २०१६ तमस्य वर्षस्य महत्त्वपूर्णं नोड् इति विशेषतया उल्लेखः कृतः यत् अस्मिन् वर्षे हिसेन्से इत्यस्य राजस्वं प्रथमवारं १०० अरबं अतिक्रान्तम् । "किमर्थम् अस्माभिः एतादृशाः परिणामाः प्राप्ताः? उच्चगुणवत्तायुक्ताः उत्पादाः, सशक्ताः साझेदारी च महत्त्वपूर्णाः सन्ति। अन्यत् प्रमुखं कारकं अस्ति यत् वयं २०१६ तमस्य वर्षस्य यूरोपीयकपस्य प्रायोजकत्वं चिनोमः, येन अस्मान् उपभोक्तृणां समीपं भवति। एतत् निकटं भवति विपणनं स्वतन्त्रब्राण्डनिर्माणं सुदृढं कर्तुं, Hisense इत्यस्य राजस्वं २०२३ तमे वर्षे २०० अरब युआन् अधिकं भविष्यति। नित्यं परिवर्तमानस्य बाह्यवातावरणस्य, नूतनचक्रे अधिकतीव्रप्रतिस्पर्धायाः च सम्मुखीभवन् हिसेन्सेन निरन्तरं स्वयमेव चुनौतीं दातुं, सफलतां च कर्तुं आवश्यकता वर्तते।


अस्मिन् वर्षे यूरोपीयकप-क्रीडायां यूरोपीय-कपस्य प्रायोजकत्वेन त्रीणिवारं क्रमशः प्रायोजकेन हिसेन्से "हिसेन्से, मोरे देन् ए ब्राण्ड्" (Hisense, more than Hisense) इति नारेण विज्ञापन-अभियानं चालितवान्, निरन्तरं कर्तुं स्वस्य दृढनिश्चयं प्रकटयन् अग्रे गच्छन्तु, ध्यानं चर्चां च उत्तेजयन्ति। स्वस्य भाषणे यू ज़िताओ इत्यनेन हिसेन्से इत्यस्य सामरिक-उन्नयन-क्रियाणां विषये चतुर्णां पक्षेषु विस्तरेण उक्तं यत् ब्राण्ड्, परिदृश्यं, उद्योगः, वैश्वीकरणं च, येन "हिसेन्से केवलं हिसेन्से इत्यस्मात् अधिकं" कल्पनायाः कृते अधिकं स्थानं दत्तम्

तृतीयः यूरोपीयकपः हिसेन्सस्य ब्राण्ड्-प्रणाल्याः विकासं सुधारं च दृष्टवान् । यू ज़िटाओ इत्यनेन उक्तं यत् हिसेन्से स्वस्य ब्राण्ड् उन्नयनस्य गतिं करिष्यति तथा च अधिकविशिष्टं ब्राण्ड्-प्रतिबिम्बं निर्मातुं दीर्घकालीनविकासद्वारा संचितस्य विश्वासस्य व्यवहारवादस्य च आधारेण मातापितृब्राण्डं "जन-उन्मुख-प्रौद्योगिकी" तथा "सही-गुणवत्ता" इति उन्नयनं करिष्यति। तस्मिन् एव काले वयं बहु-ब्राण्ड्-सञ्चालनस्य आग्रहं कुर्मः, उपयोक्तृ-आवश्यकतानां, भीड-विभाजनस्य च आधारेण बहु-ब्राण्ड्-विभाजनं संयोजन-रणनीतयः च स्पष्टीकरोमः, दीर्घकालीन-विकासाय च ठोस-आधारं स्थापयामः |.


"दृश्य उन्नयन" इति Hisense इत्यस्य भविष्यस्य विन्यासस्य प्रमुखः शब्दः अस्ति । एकल-उत्पादात् विशिष्ट-परिदृश्य-समाधानं प्रति गमनस्य उपयोक्तृणां उपभोक्तृ-प्रवृत्तेः सम्मुखे, Hisense परिदृश्य-आधारित-उन्नयनं त्वरयिष्यति तथा च परिदृश्य-आधारित-उत्पाद-नियोजनं, परिदृश्य-आधारितं AI-आधारितं अनुसंधान-विकासं, तथा च उपयोक्तृ-क्रयण-परिदृश्येषु आधारितं परिदृश्य-आधारितं परिदृश्यं च कार्यान्वयिष्यति तथा च विभिन्नेषु परिदृश्येषु उपयोक्तृणां आवश्यकतायाः आधारेण अनुभवाः परिदृश्याधारितविपणनम्।

तस्मिन् एव काले Hisense स्वस्य त्रयः प्रमुखाः औद्योगिकक्षेत्राणि उन्नयनं करिष्यति: प्रमुखघटकाः, मञ्चसेवाः, प्रणालीसमाधानं च, एकटर्मिनलसाधनप्रदानात् प्रणालीसमाधानं प्रदातुं यावत्। "प्रणालीसमाधानं प्रदातुं हिसेन्सस्य स्थायिविकासस्य कुञ्जी अस्ति। हिसेन्से सर्वदा अस्याः प्रवृत्तेः अग्रणी अस्ति industries. एकः उत्तरदायी वैश्विकः उद्यमः इति नाम्ना हिसेन्से अतीते, वर्तमाने, भविष्ये च दीर्घकालीनरूपेण ईएसजी-अभ्यासं करिष्यति।

भविष्यस्य सम्मुखीभूय Hisense दृढतया वैश्वीकरणं करिष्यति, षट् वैश्विकक्षेत्रीयसञ्चालनकेन्द्राणि निर्मास्यति, एकस्मात् इञ्जिनात् बहु-इञ्जिनड्राइव-प्रतिरूपे उन्नयनं करिष्यति, वैश्विकस्थानीयकरणस्य (Think Global Act Local) पालनं करिष्यति, स्थानीयकृतनिर्माणं, स्थानीयकृतं अनुसंधानविकासं, स्थानीयकरणं च सुदृढं करिष्यति .स्थायी पारचक्रव्यापारवृद्धिं प्राप्तुं प्रतिभासंवर्धनम्। "वयं स्थानीयकृत-उत्पादन-क्रयण-क्षमतानां विस्तारं कुर्मः तथा च स्थानीय-आपूर्ति-शृङ्खला-निर्माणं सुदृढं कुर्मः। एते प्रयत्नाः सुनिश्चितं करिष्यन्ति यत् हिसेन्सस्य निर्माण-क्षमता अधिकाः विश्वसनीयाः लचीलाः च सन्ति उपयोक्तृ-आवश्यकतानां परिदृश्याधारित-सटीक-नवाचारस्य च, तथा च स्थानीय-प्रतिभानां भर्ती-प्रशिक्षणं च सुदृढं करणं Hisense-वैश्विक-स्थानीयीकरणस्य ठोस-आधारं स्थापयिष्यति |.


"Hisense is more than just Hisense" इति प्रतिनिधित्वं करोति यत् Hisense, 55 वर्षाणां अनन्तरं, अद्यापि युवावस्थायाः जीवनशक्तिः, ऊर्ध्वगामिनी च जीवनशक्तिः च पूर्णः युवा उद्यमः अस्ति। २०१६ तमे वर्षात् आरभ्य द्वौ यूरोपीयकपौ, द्वौ विश्वकपौ च हिसेन्सस्य वैश्विकविकासस्य त्वरकं जातम्, येन हिसेन्सः चीनीयकम्पनीषु अन्यतमः अभवत् यस्य दीर्घतमः सङ्गतिः विश्वस्य शीर्षक्रीडाकार्यक्रमेषु गहनतमः संलग्नता च अस्ति २०२४ तमे वर्षे यूरोपीयकपेन उत्पन्नः दीर्घपुच्छप्रभावः, ब्राण्ड्-उन्नयनस्य, परिदृश्य-उन्नयनस्य, औद्योगिक-उन्नयनस्य, वैश्वीकरणस्य उन्नयनस्य च कार्यान्वयनेन सह, अधिकगतिना विस्फोटं करिष्यति, येन हिसेन्से उच्च-आयामी-विकास-पदे प्रवेशे सहायकः भविष्यति, तस्य प्रति गमनस्य त्वरितता च भविष्यति the world.प्रथमश्रेणीया उद्यमः यथार्थतया विश्वस्तरीयः ब्राण्ड् भवति।