समाचारं

“६ युआन् ५ किलोमीटर्” इत्यस्य परिचितं प्रचारसूत्रम्?चालकरहिताः टैक्सीः तावत् सस्तीः न सन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर रिपोर्टरः वू युक्सिन्, वू युली, शाओ बिङ्ग्यान्, प्रशिक्षुः वी किक्सुआन्, ताओ लेमेङ्गः, गुओ यिचेन् च

"Carrot Run" इति वुहान-नगरस्य नेटिजनैः "Tiaoluobo" इति उपनाम दत्तं, "यात्रिकान् न अङ्गीकुर्वति, नियमानाम् अनुपालनं करोति, न्यूनमूल्यानि, व्यापारं च चोरयति" इत्यादीनां टैग्-इत्यस्य कारणेन अन्तर्जाल-माध्यमेन प्रसिद्धम् अभवत् एतेन प्रायः मासद्वयपूर्वं वुहाननगरे उष्णचर्चा उत्पन्नस्य रोबोटैक्सी-उद्योगः अपि पुनः जनमतस्य केन्द्रे आगतवान्

नवीनतमा वार्ता अस्ति यत् केचन नेटिजनाः गाजरधावनस्य समयस्य समाप्तेः सामाजिकमञ्चेषु भिडियो चित्राणि च स्थापयित्वा वीथिकायां स्थगितवन्तः, येन यातायातस्य जामः अभवत्। एतेन "यातायातपुलिसः गाजरं द्रुतं धावितुं निर्देशयितुं न शक्नोति, तेषां विषये ध्यानं दातव्यम्" इति अपि उष्णसूचौ दृश्यते स्म ।

अस्मिन् विषये लुओबो कुआइपाओ इत्यस्य ग्राहकसेवाकर्मचारिणः द पेपर इत्यस्मै अवदत् यत् यदि भवान् एतादृशी स्थितिं प्राप्नोति तर्हि ग्राहकसेवासङ्ख्यां कृत्वा वाहनस्य सूचनां दातुं शक्नोति, ग्राहकसेवाकर्मचारिणः च सूचनां समये प्रसंस्करणार्थं प्रासंगिककर्मचारिभ्यः स्थानान्तरयिष्यति।

यातायातस्य जामस्य कारणात् अतिरिक्तं बहिः जगत् चालकरहित-टैक्सी-विषये अधिकं चिन्तितः अस्ति, यस्य प्रभावः पारम्परिक-टैक्सी-यानेषु अपि च ऑनलाइन-राइड-हेलिंग्-विपण्ये अपि भवति

जुलै-मासस्य १२ दिनाङ्के द पेपर-पत्रिकायाः ​​प्रश्नस्य उत्तरे वुहान-नगरपालन-ब्यूरो-संस्थायाः एकः कर्मचारी अवदत् यत्, "एतत् नास्ति । केवलं कतिपयानि शतानि परीक्षणवाहनानि सन्ति । अन्तर्जाल-माध्यमेन यादृच्छिकचर्चा भवन्ति । भवान् उत्तीर्णः भवति it on, he passes it on, (मिथ्या) परिमाणं अधुना एव बहिः आगतः।"

सर्वैः पक्षैः प्रकटितानां आँकडानां अनुसारं वुहाननगरे वर्तमानकाले लुओबो कुआइपाओ-वाहनानां संख्या ३००-४०० अस्ति, यत् वर्तमानकाले वुहाननगरे दशसहस्राणि टैक्सी-वाहनानां, ऑनलाइन-राइड-हेलिंग्-वाहनानां च तुलने अद्यापि तुच्छा अस्ति

परन्तु चालकरहित-टैक्सी-वाहनानां विषये सर्वेषां पक्षानां ध्यानं महतीं वर्धितम् अस्ति ।

शतशः स्वायत्तवाहनानि

पारम्परिकं विपण्यसंरचनं तावत्पर्यन्तं कम्पयितुं कठिनम् अस्ति

वुहाननगरे ऑनलाइनकार-हेलिंग्-सेवासु संलग्नः झाङ्ग-महोदयः द पेपर-पत्रिकायाः ​​समीपे अवदत् यत् मध्यनगरे वुहान-नगरे चालकरहित-ऑनलाइन-कार-हेलिंग्-सेवानां उद्भवानन्तरं तस्य हाले विक्रयणं यात्रिकाणां प्रवाहः च महतीं न्यूनीकृतम् अस्ति in the past 12 hours has been मूल्यं प्रायः ५०० युआन् अस्ति, यत् चालकरहितकारस्य प्रक्षेपणानन्तरं प्रायः अर्धं न्यूनीकृतम्, केवलं २०० तः ३०० युआन् यावत् मूल्यविचाराः जिज्ञासा च।

केचन वुहानचालकाः स्पष्टतया अवदन् यत् ते चिन्तिताः न सन्ति, "लुओबो कुआइपाओ मुख्यतया प्रकाशिकी उपत्यकायां (वुहान पूर्वसरोवरस्य नवीनप्रौद्योगिकीविकासक्षेत्रे) स्थितः अस्ति, कुलसङ्ख्या च केवलं ४०० तः अधिका अस्ति। अस्य उदयमानस्य वस्तुनः परीक्षणक्षेत्रं सर्वं अस्ति ऑप्टिक्स वैली, मुख्यतया तत्र बहवः महाविद्यालयस्य छात्राः सन्ति, तेषां स्वीकारः च सुलभः, अन्यथा नगरक्षेत्रे यदि भवान् स्वश्वश्रूः पृच्छति यत् एतत् कारं कथं अस्ति, तर्हि भवान् वास्तवमेव सा यत् वदति तत् विश्वासयतु?

उपर्युक्तः चालकः अपि अवदत्, "यस्मात् कारणं वयं सस्तां वदामः तत् अस्ति यत् ते इदानीं यात्रिकान् लुण्ठयन्ति, अन्यथा गिनी-शूकराः के स्युः। यदा च वयं वदामः यत् एतत् ऑनलाइन-राइड-हेलिंग्, टैक्सी-यानात् च स्वच्छतरम् अस्ति, अर्थात् यतः तेषां कृते इदानीं एव तत् कर्तुं आरब्धम् अस्ति तथा च तेषां प्रतिष्ठां दर्शयितव्या अस्ति।" तत् स्वच्छं कुर्वन्तु। यदि एतत् ऑनलाइन राइड-हेलिंग् सेवा इव संचालितं भवति तर्हि तस्मिन् कस्यचित् विना कारस्य स्वच्छतां स्थापयितुं असम्भवं भविष्यति, तथा च चालकस्य अपेक्षया स्वच्छताशुल्कं महत्तरं भविष्यति” इति ।

दशवर्षाधिकं वाहनचालनस्य अनुभवं विद्यमानः अन्यः टैक्सीचालकः अपि अवदत् यत् तस्य व्यवसाये तस्य बहु प्रभावः न अभवत् वाहनानि अतः अधिकं लोकप्रियम् अस्ति।”

अधुना बैडु इत्यनेन मूली कुआइपाओ इत्यस्य विशिष्टा राशिः न घोषिता । मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे प्रथमत्रिमासे वुहान-नगरे कुलवाहनानां संख्या ५०० आसीत्, यत्र सुरक्षा-अधिकारिणः विना, सुरक्षा-अधिकारिणः विना च वाहनानि सन्ति सिन्हुआ न्यूज एजेन्सी जूनमासे उक्तवती यत् लुओबो कुआइशौ स्वायत्तवाहनानां संख्या ३०० तः अधिका अस्ति।

अस्मिन् वर्षे मे-मासस्य ९ दिनाङ्के वुहाननगरपालनब्यूरो इत्यनेन घोषितं यत् वुहान-नगरे प्रतिदिनं औसतेन २९,४०० ऑनलाइन-राइड-हेलिंग्-वाहनानि संचालिताः सन्ति, तथा च औसत-दैनिक-साइकिल-आदेशाः १३.२ सन्ति, यस्य अर्थः अस्ति यत् कुल-दैनिक-आदेशाः ३८८,०८० सन्ति टैक्सीयानानां विषये किम् ? २०२२ तमे वर्षे वुहान-नगरे १८,३६७ क्रूज-टैक्सी-वाहनानां पञ्जीकरणं कृतम् । एकः मोटः अनुमानः दर्शयति यत् वुहान-नगरे क्रूजिंग्-टैक्सी-यानानि प्रतिदिनं औसतेन ५८७,००० यात्रिकान् परिवहनं कुर्वन्ति, प्रतिदिनं च "ऑनलाइन-टैक्सी + टैक्सी"-आदेशस्य समग्रसङ्ख्या प्रायः ५८०,००० भवति

बैडु इत्यनेन प्रकटिता सूचना अस्ति यत् अस्मिन् वर्षे प्रथमत्रिमासे प्रायः ८२६,००० सवारीसेवाः प्रदत्ताः shake the overall situation." क्रूजिंग् टैक्सी तथा ऑनलाइन राइड-हेलिंग् सेवानां विपण्यम्” इति उद्योगस्य पर्यवेक्षकः द पेपर इत्यस्मै अवदत्।

चालकरहितस्य टैक्सीयानस्य लाभाः हानिः च : १.

वस्तुतः तावत् सस्तो नास्ति

सामाजिकमाध्यममञ्चेषु वुहाननगरस्य नेटिजनाः "Carrot Run" इति "芋radish" इति वदन्ति स्म हुबेईभाषायां विशेषणरूपेण "芋radish" इत्यस्य अर्थः "मूर्खता" इति । अपेक्षाकृतं "उष्ट्र" वाहनचालनशैल्या युक्ते नगरे वुहान्-नगरे केचन नागरिकाः लुओ बाओ कुआइ इत्यस्य मन्दधावनस्य विषये शिकायतुं प्रवृत्ताः, अन्ये तु लुओ बाओ कुआइ इत्यस्य यातायातनियमानां अतिशयेन पालनं कृत्वा अनुभविनां चालकानां असुविधां जनयति इति उपहासं कृतवन्तः

वुहाननगरे गाजरधावनस्य अनुभवं कृतवान् एकः यात्री द पेपर इत्यस्मै अवदत् यत् सम्प्रति सः दैनन्दिनयात्रायै चालकरहितं टैक्सी न चिनोति “केवलं कतिपयानि नियत-पिक्-अप-स्थानानि सन्ति, प्रतीक्षायाः समयः च अस्ति It is longer and you have to wait for the last order to be completed काराः कार्यं कर्तुं गच्छन्ति ।

दिग्गजचालकानाम् अपि गाजरधावनस्य विषये भिन्नाः भावनाः सन्ति "यदि यात्रिकः मार्गस्य परे पार्श्वे अस्ति तथा च अहं भवन्तं प्रत्यक्षतया ग्रहीतुं व्यावर्तयामि तर्हि एतत् कार्यं न करिष्यति, तथा च भवन्तः एआइ इत्यनेन सह आह्वानं कर्तुं संवादं कर्तुं च न शक्नुवन्ति। In." addition, it will drive directly to the destination, midway इदं कुत्रापि न स्थगयिष्यति, यात्रिकाणां कृते कष्टं च जनयिष्यति” इति ।

"वाहनचालनकाले बहवः परिस्थितयः सन्ति, यथा यात्रिकाः अस्वस्थतां अनुभवन्ति, पानस्य अनन्तरं वमनं कुर्वन्ति इत्यादयः। एतानि सर्वाणि आपत्कालानि सन्ति, ए.आइ .

केचन यात्रिकाः वर्तमानस्य स्वयमेव चालनप्रौद्योगिक्याः अपि प्रशंसाम् अकरोत् यत् स्वयमेव चालनं "यात्रिकान् न अङ्गीकुर्वति, मार्गं न बाधते, सवारीं कुर्वन् चालकस्य मुखं द्रष्टुं आवश्यकता नास्ति" इति

परन्तु द पेपर इत्यस्य संवाददातृणां मते कैरोट् कुआइशौ अपि “सवारीं अङ्गीकुर्वति” इति । गर्भिणीनां, बाहुयुग्मानां शिशवानां, ७० वर्षाधिकानां वृद्धानां, हृदय-मस्तिष्क-रोगाणां वा अन्यशारीरिक-असुविधायुक्तानां जनानां च सवारीं कर्तुं अनुमतिः नास्ति पुरातनं सवारीं कर्तुं रक्षकेन सह भवितुं आवश्यकता अस्ति। यात्रिकाणां सामानस्य संख्यायाः परिमाणस्य च विषये अपि कैरोट् रन इत्यत्र केचन नियमाः सन्ति ।

सवारीमूल्यानां दृष्ट्या बहवः यात्रिकाः तस्य मूल्याङ्कनं कृतवन्तः यद्यपि केचन आदेशमूल्यानि अन्येभ्यः ऑनलाइन-सवारी-हेलिंग्-सेवाभ्यः सस्तानि न भवेयुः, तथापि ते मूलतः टैक्सी-मूल्यानां अपेक्षया सस्ताः सन्ति उदाहरणरूपेण वुहान तियानहे विमानस्थानकं जिन्यिन् लेक वाण्डा प्लाजा प्रति गृहीत्वा, छूटस्य अनन्तरं लुओबो कुआइपाओ इत्यस्य मूल्यं ४०.५० युआन्, दीदी स्पेशल् एक्स्प्रेस् इत्यस्य मूल्यं छूटस्य अनन्तरं ३६.७९ युआन्, टैक्सीमूल्यं च ६० युआन् अधिकं भवति संवाददाता अन्त्यस्थानं बहुवारं परिवर्तयति स्म, लुओबो कुआइपाओ इत्यस्य मूल्यं टैक्सी-वाहनानां अपेक्षया उत्तमम् अस्ति, परन्तु अन्येषां ऑनलाइन-राइड-हेलिंग्-मञ्चानां तुलने मूल्यस्य लाभः स्पष्टः नास्ति


उपर्युक्तानां पर्यवेक्षकाणां मतेन : "अधुना वुहान-नागरिकाः ५ किलोमीटर्-पर्यन्तं ६ युआन्-मूल्येन गाजर-धावनं क्रेतुं शक्नुवन्ति । एतत् केवलं परिचितं सूत्रम् अस्ति । अहं मन्ये तदा, ऑनलाइन-कार-हेलिंग्-सहायता-युद्धस्य समये, को न कृतवान् कारं क्रेतुं १० युआन् व्यययन्तु?" It’s over 10 kilometers.”

जेपी मॉर्गन चेसस्य शोधप्रतिवेदने सूचितं यत् चालकरहितस्य टैक्सीलाभस्य प्रमुखचरयोः (मूल्यनिर्धारणं, वाहनव्ययः, वाहनसुरक्षाधिकारिणां अनुपातः च) अनुकूलप्रवृत्तयः २०२४ तमस्य वर्षस्य उत्तरार्धे व्यक्तिगतनगरेभ्यः अपि भङ्गं कर्तुं शक्नुवन्ति इति अपेक्षा अस्ति यद्यपि शङ्घाईनगरे बैडु-नगरस्य स्वायत्त-टैक्सी-व्यापारस्य केस-विश्लेषणेन निराशाजनकरूपेण तीव्र-वित्तीयहानिः दृश्यते तथापि एजन्सी-संस्थायाः मतं यत् २०२४ तमस्य वर्षस्य उत्तरार्धे बैडु-नगरस्य एकनगर-लाभ-मार्जिनस्य महती वृद्धिः अपेक्षिता अस्ति

जेपी मॉर्गन चेसस्य मतं यत् चालकरहितस्य टैक्सीव्यापारात् पर्याप्तलाभं जनयितुं प्रमुखौ बाधाः सन्ति : यूनिट् आर्थिकदक्षतास्तरस्य ब्रेकइवेन् तथा नगरव्यापीसञ्चालनस्य नियामकअनुमोदनम्। यावत् एतौ बाधकौ अतिक्रान्तौ स्तः तावत् लाभः केवलं एकक-आर्थिकदक्षतायाः, वाहनानां संख्यायाः च प्रभावेण प्रभावितः भवति । चीनदेशस्य विद्युत्वाहनप्रदायशृङ्खला अतीव विकसिता इति दृष्ट्वा उत्तरार्धं सहजतया बृहत्तरपरिमाणं प्राप्तुं शक्नोति । यद्यपि नगरव्यापीकार्यक्रमेषु स्थानीयानुमोदनं कदा भविष्यति इति पूर्वानुमानं कर्तुं कठिनं तथापि २०२५ तमे वर्षे एव एतत् भवितुं शक्नोति इति विश्वासः अस्ति

स्वायत्त वाहनचालनविस्तार

स्वायत्तवाहनचालनस्य द्वारं विस्तृततरं विस्तृतं च उद्घाट्यते इति कल्पनीयम् ।

द पेपर इत्यस्य संवाददातृणां मते विगतवर्षद्वये वुहान-देशेन देशे पूर्णतया चालकरहितवाहनानां कृते पायलट्-नीतिं निर्गन्तुं अग्रणीत्वं कृतम्, तथा च क्षेत्रान्तर-यातायात-यान-पार-नदी-यातायात-इत्यादीनां बहुविध-स्वायत्त-वाहन-अनुप्रयोग-परिदृश्यानां साक्षात्कारः कृतः , तथा विमानस्थानकस्य द्रुतमार्गयानयानम्। २०२३ तमस्य वर्षस्य अन्ते वुहानस्य सञ्चितः मुक्तपरीक्षणमार्गस्य माइलेजः ३,३७८.७३ किलोमीटर् (एकदिशा माइलेज) अतिक्रान्तवान्, यत्र १२ प्रशासनिकजिल्हेषु विकिरणक्षेत्रं प्रायः ३,००० वर्गकिलोमीटर् अस्ति, यस्य जनसंख्या ७.७ मिलियनतः अधिका अस्ति, and maintaining the first place in the country in terms of open mileage and number of open areas , विश्वस्य बृहत्तमः स्वचालितयात्रासेवाक्षेत्रः अपि अस्ति ।

न केवलं वुहान इति ।

लुओबो कुआइपाओ एपीपी इत्यस्य अनुसारं वर्तमानसञ्चालनक्षेत्रेषु शङ्घाई, फूझौ, जियाक्सिङ्ग्, याङ्गक्वान्, चोङ्गकिंग्, चेङ्गडु, बीजिंग, हेफेई, गुआंगझौ, चाङ्गशा, वुहान, शेन्झेन् च सन्ति, येषु कुलम् १२ नगराणि सन्ति, वुहान-नगरं विहाय, यत् २४ घण्टाः कार्यं करोति a day within the city, अन्ये ११ नगराणि केवलं निर्धारितक्षेत्रेषु कतिपयेषु घण्टेषु कार्यं कर्तुं शक्नुवन्ति उदाहरणार्थं, शङ्घाई केवलं जियाडिंग्-मण्डले अस्ति, परिचालनसमयः प्रतिदिनं ७-२३ वादनपर्यन्तं भवति, चेङ्गडु-नगरस्य परिचालनक्षेत्रं च उच्च- अस्ति । tech Zone, परिचालनसमयः प्रतिदिनं ८-१८ वादनपर्यन्तं भवति।

नीतिमोर्चे १२ जुलै दिनाङ्के उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपमन्त्री शीन् गुओबिन् इत्यनेन १४ तमे चीनवाहनमञ्चे उल्लेखः कृतः यत् उच्चस्तरीयस्वायत्तचालनबुद्धिमान् सम्बद्धवाहनानां व्यावसायिकप्रयोगे त्वरितता करणीयम्।

बीजिंग दैनिकपत्रिकायाः ​​अनुसारं बीजिंगनगरपालिकायाः ​​अर्थव्यवस्थायाः सूचनाप्रौद्योगिक्याः च ब्यूरो अद्यैव "बीजिंगस्वायत्तवाहनविनियमानाम् (टिप्पण्याः मसौदा)" इति विषये मतं याचितवान् तथा च नगरीयसार्वजनिकविद्युत्बसयात्रीपरिवहनस्य, ऑनलाइनसवारीयाः कृते स्वायत्तवाहनानां उपयोगस्य समर्थनं कर्तुं योजनां करोति -hailing, car rental, आदि शहरी यात्रा सेवाएँ।

शङ्घाईनगरे २०२४ तमे वर्षे जुलैमासस्य ४ दिनाङ्के विश्वकृत्रिमबुद्धिसम्मेलने चत्वारि कम्पनयः शङ्घाई-चालकरहितबुद्धिमत्संबद्धवाहनप्रदर्शनानुप्रयोगस्य प्रथमसमूहं प्राप्तवन्तः

अचिरेण भविष्ये अधिकानि चालकरहिताः टैक्सी-यानानि क्रमेण वीथिषु प्रस्थास्यन्ति ।

अस्य अंकस्य सम्पादकः Zou Shan