समाचारं

शङ्घाई जाहवा कार्यकारी समायोजने पुनः प्रकटितः, पूर्वः ल'ओरियल तथा कोटी चाइना कार्यकारी सम्मिलितः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता झू यियी हाङ्गझौ-नगरात् वृत्तान्तं दत्तवान्

नवीनस्य अध्यक्षस्य लिन् क्षियाओहाई इत्यस्य अनन्तरं शङ्घाई जाहवा (600315.SH) इत्यनेन महत्त्वपूर्णः कार्मिकपरिवर्तनं कृतम् अस्ति ।

अधुना एव सामाजिकमञ्चेषु वार्ता आसीत् यत् "कोटी चाइना इत्यस्य पूर्वमहाप्रबन्धकः केविन् चेन् शङ्घाईजहवा सौन्दर्यविभागस्य महाप्रबन्धकरूपेण नियुक्तः अस्ति एषा वार्ता विपण्यस्य ध्यानं आकर्षितवती।

१५ जुलै दिनाङ्के २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता शाङ्घाई-जहवा-नगरस्य प्रासंगिकजनानाम् पुष्टिं याचितवान्, ततः सः ज्ञातवान् यत् “चेन् मिन् इत्यस्य वर्तमानं पदं कम्पनीयाः सौन्दर्यविभागस्य महाप्रबन्धकः अस्ति,” परन्तु सः एतदपि बोधितवान् यत् “कम्पनीयाः संगठनात्मकसंरचना अस्ति अद्यापि समायोजितं भवति।अचिरेण भविष्ये एतत् सम्पन्नं कार्यान्वितं च भविष्यति, तस्मिन् समये अधिकाः बाह्यसूचनाः भविष्यन्ति।"

सार्वजनिकसूचनायाः समीक्षायां ज्ञायते यत् चेन् मिन् लोरियल्, कोटी इत्यादिषु अनेकेषु अन्तर्राष्ट्रीयसौन्दर्यदिग्गजेषु वरिष्ठकार्यकारीरूपेण कार्यं कृतवान्, सौन्दर्य-उद्योगे च विस्तृतः अनुभवः अस्ति

१९९८ तमे वर्षे फुडान् विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा चेन् मिन् उपभोक्तृवस्तूनाम् उद्योगे समर्पितवान् । २०१२ तमे वर्षे चेन् मिन् ल'ओरियल् चीन-संस्थायां सम्मिलितः अभवत् तथा च ल'ओरियलस्य उच्चस्तरीयस्य सौन्दर्यप्रसाधनविभागस्य खुदरा-महाप्रबन्धकरूपेण कार्यं कृतवान् ब्राण्ड्स्।

२०१४ तमे वर्षे चेन् मिन् ल'ओरियल सक्रियस्वास्थ्यप्रसाधनविभागे (अधुना त्वचाविज्ञानं सौन्दर्यविभागं च) सम्मिलितवान्; SkinCeuticals तथा La Roche-Posay इत्यादीनां ब्राण्ड्-समूहानां बहु-चैनल-व्यापार-परिवर्तनस्य प्रचारस्य कुञ्जी ।

प्रायः १० वर्षाणि यावत् ल'ओरियल्-संस्थायां कार्यं कृत्वा चेन् मिन् २०२३ तमस्य वर्षस्य फरवरी-मासे अमेरिकन-सौन्दर्य-विशालकाये कोटी-समूहे (NYSE: COTY) कोटी-चाइना-संस्थायाः महाप्रबन्धकरूपेण सम्मिलितः

ततः शीघ्रमेव चेन् मिन् २०२३ तमस्य वर्षस्य मार्चमासे कोटी-नगरस्य स्वस्य उच्चस्तरीय-त्वक्-संरक्षण-ब्राण्ड्-लैन्कास्टर-"यू यान्-श्रृङ्खला" इत्यस्य वैश्विक-प्रक्षेपण-समारोहे कोटी-चीना-संस्थायाः महाप्रबन्धकरूपेण उपस्थितः अभवत्, मुख्यभाषणं च कृतवान्

तस्मिन् समये चेन् मिन् एकस्मिन् साक्षात्कारे अवदत् यत् उपभोक्तृणां वर्धमानव्यावसायिकतायाः, प्रभावकारितायाः माङ्गल्याः त्वरितविभाजनस्य च सन्दर्भे स्वस्थत्वक्-संरक्षणं, कार्यात्मक-त्वक्-संरक्षणं, उच्च-स्तरीयं च चीनीय-त्वक्-संरक्षणे त्रयः उष्णशब्दाः अभवन् अद्यत्वे मार्केट् . तदतिरिक्तं चिकित्सासौन्दर्यशास्त्रं, लघुचिकित्सासौन्दर्यशास्त्रं, चिकित्सासौन्दर्यशास्त्रस्य पुनर्स्थापनोत्तरविपण्यं च सर्वे क्षेत्राणि बृहत्परिवर्तनानि द्रष्टुं योग्यानि सन्ति।

तदतिरिक्तं, चेन् मिन्, यः अनेकेषां ब्राण्ड्-अङ्कीय-रणनीतयः नेतृत्वं कृतवान्, सः अपि डिजिटल-सम्पत्त्याः मूल्ये बलं दत्तवान्, "चाहे तत् अनुसंधान-विकास-अन्ततः वा विपणन-अन्ततः वा, उपभोक्तृणां विषये अन्वेषणं प्राप्तुं डिजिटल-कार्यक्रमाः महत्त्वपूर्णं साधनं भवन्ति

परन्तु पदं स्वीकृत्य केवलं चतुर्मासानां अनन्तरं चेन् मिन् कोटी इत्यस्य चीनव्यापारस्य प्रमुखत्वेन सहसा राजीनामा दत्तवान् ।

तस्मिन् समये कोटी समूहस्य बाह्यवक्तव्यं आसीत् यत्, “जुलाई-मासस्य २० दिनाङ्कात् प्रभावीरूपेण कोटी-प्रशान्तक्षेत्रस्य कार्यकारी-उपाध्यक्षा सुश्री चेन् लियी अस्थायीरूपेण कोटी-सङ्घस्य चीन-व्यापारस्य प्रमुखस्य पदं पूर्वमहाप्रबन्धकस्य चेन् मिन्-महोदयस्य पदं स्वीकुर्यात् of China, negotiated between the two parties.

इदानीं यदा चेन् मिन् शङ्घाईजहवा-सङ्गठने सम्मिलितः अस्ति तदा निःसंदेहं कम्पनीयाः कृते स्वस्य सौन्दर्यव्यापारस्य, डिजिटलरूपान्तरणस्य च अग्रे विकासाय महत्त्वपूर्णं संकेतं प्रकाशयति।

द्रष्टुं शक्यते यत् १२६ वर्षीयः दैनिकप्रसाधनविशालकायः शाङ्घाईजहवा परिवर्तनस्य पीडां सम्मुखीभवति।

२०२२ तमे वर्षे कम्पनीयाः राजस्वं ७.०६% न्यूनीकृत्य ७.१०६ अरब युआन् यावत् अभवत्, मूलकम्पनीयाः कारणीयः शुद्धलाभः २७.२९% न्यूनः भूत्वा ४७२ मिलियन युआन् यावत् अभवत्, ततः २०२३ तमे वर्षे राजस्वं ७.१६% न्यूनीकृत्य ६.५९८ अरब युआन् यावत् अभवत्, यदा तु शुद्धः मूलकम्पनीयाः कारणीभूतः लाभः ५.९३% किञ्चित् वर्धमानः ६.५९८ अरब युआन् यावत् अभवत् ।

अर्थात् २०२३ तमे वर्षे शङ्घाईजहवा-नगरस्य राजस्व-परिमाणं (६.५९८ अर्ब-युआन्-राजस्वम्) प्रोया-इत्यनेन (८.९०५ अरब-युआन्-राजस्वं) अतिक्रान्तम्, तस्य च घरेलुसौन्दर्य-उत्पादानाम् "शीर्षस्थानं" समर्पयितव्यम् आसीत्

२०२४ तमस्य वर्षस्य तदनन्तरं प्रथमत्रिमासे शङ्घाई-जहवा-नगरे १.९०५ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३.७६% न्यूनता, मूलकम्पनीयाः कारणं शुद्धलाभं च २५६ मिलियन-युआन्-रूप्यकाणां प्राप्तम्, यत् वर्षे वर्षे ११.१८ इत्येव वृद्धिः अभवत् % ।

कार्यप्रदर्शनस्य दबावस्य सामना कर्तुं सामरिकपरिवर्तनं निरन्तरं प्रवर्तयितुं च शङ्घाईजहवा इत्यनेन कम्पनीयाः संगठनात्मकसंरचनायाः अपि समायोजनं कृतम् ।

२०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके शङ्घाईजहवा इत्यनेन सौन्दर्यं, त्वचासंरक्षणं तथा मातृशिशुव्यापारविभागः, व्यक्तिगतपरिचर्यागृहसफाईव्यापारविभागः, विदेशव्यापारविभागः च मुख्यनिर्णयनिकायरूपेण व्यापारविभागस्य स्थापना कृता श्रेणीयाः अन्तः बन्द-पाश-निर्णयस्य गतिं तथा च ब्राण्डस्य विपण्य-प्रतिक्रिया-वेगं त्वरयति ।

शङ्घाईजहवा इत्यस्य नूतनः अध्यक्षः लिन् जिओहाई इत्यनेन अपि अस्मिन् वर्षे जूनमासस्य अन्ते कम्पनीयाः भागधारकसभायां उल्लेखः कृतः यत्, “अस्मिन् वर्षे उत्तरार्धे कम्पनी उपयोक्तृविपण्यभागे, विपण्यप्रतिस्पर्धायां च ध्यानं दास्यति। कम्पनी व्यावसायिक-इकाई-व्यवस्थायाः सुधारं निरन्तरं गभीरं करिष्यति ब्राण्ड्-रणनीत्याः दृष्ट्या वयं संसाधनानाम् उपरि ध्यानं ददामः तथा च चैनल-रणनीत्याः दृष्ट्या प्राथमिकतानां क्रमणं करिष्यामः, वयं बहु-मञ्चं निरन्तरं करिष्यामः तथा च बहु-चैनल-सञ्चालनम्, रुचि-ई-वाणिज्ये सफलतासु केन्द्रीकृत्य” इति ।