समाचारं

अध्ययनम् : कीटानाम् अपेक्षया वायुप्रदूषणस्य अधिकं दुर्बलाः लाभप्रदाः कीटाः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १५ जुलै (सिन्हुआ) ब्रिटेनदेशस्य रीडिंग् विश्वविद्यालयस्य एकेन दलेन अद्यैव नेचर कम्युनिकेशन्स् इति पत्रिकायां अध्ययनं प्रकाशितं यत् वायुप्रदूषणं कृषिकीटानां अपेक्षया मधुमक्खीनां अन्येषां च लाभप्रदकीटानां कृते दूरतरं हानिकारकं भवति। कृषिक्षेत्रे खाद्यसुरक्षायां च अस्य आविष्कारस्य महत्त्वपूर्णाः प्रभावाः सन्ति ।

शोधकर्तारः १२० वैज्ञानिकपत्राणां आँकडानां विश्लेषणं कृतवन्तः यत् १९ देशेषु ४० कीटजातयः ओजोन, नाइट्रोजन आक्साइड्, सल्फरडाय-आक्साइड्, कणद्रव्याणि इत्यादीनां वायुप्रदूषकाणां प्रति कथं प्रतिक्रियां ददति इति अवगन्तुं शक्नुवन्ति। वायुप्रदूषणं कीटव्यवहारं कथं प्रभावितं करोति, यत्र भोजनं, वर्धनं, जीवितं, प्रजननं, अन्नस्रोतान् अन्वेष्टुं क्षमता च इति विषये संशोधनं केन्द्रितम् अस्ति एतेषु सर्वेषु कारकेषु कीटानां भोजनं प्राप्तुं क्षमता वायुप्रदूषणेन अधिकतया प्रभाविता भवति, सा औसतेन प्रायः एकतृतीयभागं न्यूनीभवति ।

अध्ययनेन ज्ञातं यत् मधुमक्खी, केचन पतङ्गाः, तितलीः च समाविष्टाः परागणकर्तृभिः वायुप्रदूषणस्य अधिकसान्द्रतायाः संपर्कात् परं तेषां भोजनस्य दक्षतायां ३९% न्यूनता अभवत्

उपरि उल्लिखितेषु वायुप्रदूषकेषु ओजोनः लाभप्रदकीटानां कृते विशेषतया हानिकारकः भवति, येन पारिस्थितिकीतन्त्रे तेषां समृद्धि-कार्यक्षमता ३५% न्यूनीभवति वर्तमानवायुगुणवत्तामानकानां अधः ओजोनस्तरः अपि महतीं क्षतिं जनयितुं शक्नोति । तदतिरिक्तं नाइट्रोजन-आक्साइड् अपि लाभप्रदकीटानां भृशं क्षतिं करोति ।

शोधं दर्शयति यत् बहवः लाभप्रदाः कीटाः वायुतले रासायनिकसंकेतानां उपयोगं कृत्वा पुष्पाणां स्थानं ज्ञातुं, सङ्गतिं अन्वेष्टुं वा भोजनं कुर्वन्ति । वायुप्रदूषकाः कीटस्य अन्वेषणक्षमतायां रासायनिकरूपेण बाधां जनयितुं शक्नुवन्ति, मूलतः तस्य बोधपरिधिं नष्टुं शक्नुवन्ति । तस्य विपरीतम् अनेके कीटाः प्रत्यक्षसंपर्कस्य अथवा दृश्यसंकेतानां उपरि अधिकं अवलम्बन्ते, येन ते वायुप्रदूषणस्य वायुप्रदूषणस्य बाधायाः कृते वायुस्थेषु रासायनिकसंकेतेषु न्यूनतया प्रवणाः भवन्ति

शोधकर्तारः वदन्ति यत् मनुष्याणां कृते लाभप्रदानां केषाञ्चन कीटानां कृते वायुप्रदूषणस्य खतरा न्यूनीकृतः अस्ति यदि वायुप्रदूषणस्य स्तरः न्यूनः न भवति तर्हि तेषां संख्यायाः अधिकक्षयम् इत्यादीनां खतराणां सामना भविष्यति।

कीटजनसंख्या वैश्विकरूपेण पूर्वमेव न्यूनीभवति तथा च वायुप्रदूषणस्य मध्यमस्तरः अपि लाभप्रदकीटानां हानिम् करोति, अर्थात् देशेषु प्रकृतेः "कठिनतमश्रमिकाणां" रक्षणार्थं कठोरतरवायुगुणवत्ताविनियमानाम् आवश्यकता वर्तते इति शोधं चेतयति (उपरि)