समाचारं

Honor CEO Zhao Ming: Magic V3 प्रथमवारं उपग्रहसञ्चारस्य समर्थनं करोति, “त्रि-गुणित-फोनस्य” व्यावसायिकीकरणं भविष्यति वा इति परीक्षणं कर्तव्यम् अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


फोल्डिंग् स्क्रीन् मोबाईल् फ़ोन्स् अधिकाधिकं मुख्यधारायां मॉडल् भवन्ति, अस्मिन् क्षेत्रे नूतनानि उत्पादनानि निरन्तरं प्रक्षेपणं कर्तुं ऑनर् इत्यनेन चयनं कृतम् ।

मैजिक-प्रमुख-नव-उत्पाद-प्रक्षेपण-समये ऑनर्-इत्यनेन नूतनः तन्तु-स्क्रीन्-फोनः - मैजिक-वी३-इत्येतत् विमोचितम् । पूर्वपीढीयाः उत्पादस्य तुलने Magic V3 इत्यस्य मोटाई अधिकं न्यूनीभवति ।

पतले हल्के च शरीरे मोबाईल-फोनस्य बैटरी-जीवनं सुनिश्चित्य ऑनर्-संस्थायाः सिलिकॉन्-कार्बन-नेगेटिव्-इलेक्ट्रोड्-बैटरी-इत्यस्य उपयोगः कृतः यस्य सिलिकॉन्-सामग्री मोबाईल-फोनस्य बैटरी-मध्ये १०% भवति । तथा बैटरी क्षमता ५१५०mAh यावत् भवति । तस्मिन् एव काले Honor Magic V3 तथा Honor Magic Vs3 इत्येतयोः द्वयोः अपि 66W तारयुक्तं द्रुतचार्जिंग्, 50W वायरलेस् द्रुतचार्जिंग् च समर्थनं भवति ।

संचारस्य दृष्ट्या Honor Magic V3 प्रथमवारं तन्तुपट्टिकायां Tiantong उपग्रहस्य द्वि-दिशा-ध्वनि-कॉल-द्वि-दिशा-SMS-प्रेषण-प्राप्ति-कार्यं च समर्थयति उपग्रहस्य आधारपट्टिकायाः ​​लघुकरणेन Honor Magic V3 इत्यस्य मुख्यबोर्डक्षेत्रं प्रायः ४०% न्यूनीकरोति, येन उपग्रहसम्बद्धवेगः सुधरति । तदतिरिक्तं, ऑनर् इत्यनेन अमाप् इत्यनेन सह सहकार्यं कृत्वा अ-जाल-वातावरणे उपग्रहेण प्रत्यक्षतया सम्बद्धं भवति, यत् वन्यजीवेषु सहायतां प्राप्तुं सुविधां ददाति

सॉफ्टवेयर-प्रणाल्याः दृष्ट्या विभक्त-पर्दे प्रबन्धनम् अस्मिन् रूपेण तन्तु-पर्दे मोबाईल-फोनस्य मुख्य-अनुप्रयोग-नवीनीकरणेषु अन्यतमम् अस्ति ।

अस्मिन् समये Honor MagicOS 8.0.1 कार्ये निवासस्थानेषु च विशिष्टानि सिमकार्डसङ्ख्यानि बाध्यं समर्थयति, सम्पर्काः, काल-अभिलेखाः च पूर्णतया पृथक्कृताः सन्ति । तस्मिन् एव काले समानान्तरस्थाने अनुमतिनियन्त्रणं उपयोगलेशानां लीकं निवारयितुं शक्नोति । ऑनर् इत्यस्य विश्वास-रिंग-क्षमता अपि विकसिता अस्ति, यत् प्रथमवारं एकस्मिन् पटले द्वयोः दूरभाषयोः संचालनस्य समर्थनं करोति, द्वयोः दूरभाषयोः सर्वाणि अनुप्रयोगाः, सेवाः, सञ्चिकाः च एकेन कर्षणेन साझाः कर्तुं शक्यन्ते

"सम्मानं त्रिगुणात्मकस्य उत्पादस्य (त्रिचरणीयस्य तन्तुयुक्तस्य स्क्रीनस्य दूरभाषस्य) कृते तकनीकीरूपेण सज्जः अस्ति, परन्तु तस्य प्रारम्भः करणीयः वा इति व्यावसायिकविकल्पेषु निर्भरं भवति।"

ऑनर् इत्यस्य मुख्यकार्यकारी झाओ मिंग इत्यनेन उक्तं यत् ऑनर् इत्यनेन तन्तुपट्टिकानां अद्यतनतकनीकीविन्यासस्य कृते त्रि-गुणा, स्क्रॉल इत्यादीनि विविधानि प्रौद्योगिकीनि विन्यस्तानि सन्ति। परन्तु तान्त्रिकविन्यासः कदा व्यावसायिकः भविष्यति, व्यावसायिकीकरणाय उपयुक्तः अस्ति वा इति विचारणीयम् अस्ति । यतः तन्तुपट्टिकानां कृते तान्त्रिकमार्गः निरन्तरं कर्तुं शक्यते वा इति अनिश्चितता अस्ति प्रत्येकं तकनीकीमार्गविन्यासस्य अनुसरणस्य शतप्रतिशतम् गारण्टी भवितुं असम्भवम्।

वर्तमान समये मुख्यधारायां तन्तुपर्दे मोबाईलफोनरूपेषु क्षैतिजरूपेण सममितपर्दे तन्तुपट्टिकाः सन्ति लघुतरं भवति, वहितुं सुकरं च भवति। त्रिगुणात्मकरूपेण तन्तुपट्टिका मोबाईलफोनः "S" क्षैतिज तन्तुसंरचनाम् अङ्गीकुर्वति यदा पूर्णतया विमोचनं भवति तदा स्क्रीनस्य आकारः अधिकः भविष्यति ।

घरेलुनिर्मातृषु CSOT, Visionox, BOE च पूर्वं स्वस्य त्रिगुणा स्क्रीन अवधारणा टर्मिनल् प्रदर्शितवन्तः । विदेशीयनिर्मातृषु MWC 2023 इत्यस्य समये Samsung इत्यनेन Flex S तथा Flex G इत्यादीनि द्वौ अत्यन्तं पूर्णौ त्रि-गुणित-स्क्रीन्-मोबाइल-फोनौ प्रदर्शितौ, Flex S तथा Flex G इत्येतयोः द्वयोः अपि डबल-लिङ्क्-हिन्ज-फोल्डिंग्-डिजाइनं स्वीकृतम्

परन्तु एतावता कस्यापि तन्तुपट्टिकायाः ​​मोबाईलफोनस्य त्रिगुणितमोबाइलफोनस्य सामूहिकं उत्पादनं न प्राप्तम् ।

प्रासंगिकाः विपण्यप्रतिभागिनः मन्यन्ते यत् वर्तमानकाले विपण्यां विद्यमानानाम् सामान्यतन्तुपर्दे उत्पादानाम् तुलने त्रि-तहपट्टिकानां प्रमुखसमस्यानां समाधानस्य आवश्यकता वर्तते: एकतः पटलः एकस्मिन् समये अन्तः बहिः च तन्तुं करोति, लचीला च पटलः उभयम् अपि सहते संपीड़न-तनावः तथा तन्य-तनावः , यत् लचीलपर्दे बल-धारण-क्षमतायाः विशालः परीक्षणः अस्ति, अन्यतरे, उत्पन्नौ विपरीत-तन्तु-तनावयोः कारणं बहु-चलचित्र-स्तरस्य मॉड्यूल-संरचनायाः च स्खलनं भविष्यति, यत् प्रभावितं करिष्यति स्क्रीन मॉड्यूलस्य स्थिरता तथा प्रदर्शनजीवनम्।(एषः लेखः प्रथमवारं टाइटेनियम मीडिया एपीपी इत्यत्र प्रकाशितः, लेखकः | संपादकः राव क्षियाङ्ग्युः | झोङ्ग यी)