समाचारं

१५ जुलै दिनाङ्के विदेशीयमाध्यमविज्ञानजालस्थलस्य सारांशः : वैज्ञानिकाः प्रथमवारं विशालकायस्य प्रायः पूर्णगुणसूत्रस्य आविष्कारं कृतवन्तः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै (सोमवासरे) दिनाङ्के समाचारानुसारं सुप्रसिद्धविदेशीयवैज्ञानिकजालस्थलानां मुख्यसामग्री निम्नलिखितरूपेण अस्ति ।

"प्रकृति" इति जालपुटम् (www.nature.com)

वैज्ञानिकाः प्रथमवारं आविष्कारं कृतवन्तःमम्मथःप्रायः पूर्णगुणसूत्रम्

प्रायः ५०,००० वर्षपूर्वं साइबेरिया-देशस्य टुण्ड्रा-प्रदेशे रहस्यपूर्णपरिस्थितौ एकः विशालकायः मृतः ।अस्य त्वचायाः नमूनासु शोधकर्तृभिः प्राचीनत्रिविमीय (3D) संरचनासु संरक्षितानि गुणसूत्राणि प्राप्तानि ये पूर्वप्राचीनकाले दृश्यन्ते स्मडीएनएअध्ययने असम्भवं मन्यते।

दलेन मम्मथस्य डीएनए-अणुनां स्थानिकसंरचना अपि च तस्य त्वचायां सक्रियजीनानि च प्रकाशितानि, यत्र मम्मथस्य रोमयुक्तरूपं दातुं उत्तरदायी एकः जीनः अपि अन्तर्भवति अद्यैव एतत् शोधं सेल् इति पत्रिकायां प्रकाशितम् अस्ति ।

प्रायः ४० वर्षाणि पूर्वं वैज्ञानिकाः आविष्कृतवन्तः यत् सहस्रवर्षपूर्वस्य मिस्रदेशस्य मम्मीभिः सह प्राचीननमूनासु डीएनए-खण्डाः जीवितुं शक्नुवन्ति । परन्तु कालान्तरे डीएनए-इत्यस्य क्षयः भवति, रासायनिकक्षतिः च भवति, अतः एतेभ्यः खण्डेभ्यः जीनोमस्य त्रिविमसंरचनायाः पुनर्निर्माणं प्रायः असम्भवं भवति प्राचीनकोशिकानाभिकेषु गुणसूत्रसङ्गठनस्य अध्ययनस्य कोऽपि प्रयासः न कृतः, यतः कालान्तरे डीएनए-इत्यस्य त्रिविमसंरचना नष्टा भविष्यति इति कल्पना

एतस्याः परिकल्पनायाः आव्हानं कर्तुं शोधकर्तारः सुसंरक्षितप्राचीन-डीएनए-नमूनानां अन्वेषणं कृत्वा नववर्षीयं अध्ययनं कृतवन्तः, अन्ततः साइबेरिया-देशस्य पर्माफ्रॉस्ट्-तः उत्खनितस्य ऊनी-ममथ-त्वक्-नमूने प्रायः सम्पूर्णं गुणसूत्रं प्राप्तवन्तः अयं विशालः ५२,००० वर्षपूर्वं मृतः । शोधकर्तारः मैमथ-गुणसूत्रस्य संरचनायाः विश्लेषणं कृतवन्तः, येन डीएनए-अणुस्य तन्तुं, कोशिकायाः ​​नाभिके तस्य स्थानिकसङ्गठनं च प्रकाशितम् - द्वे विशेषताः ये के जीनाः चालू भवन्ति, कियत्कालं यावत् चालू भवन्ति इति निर्धारयितुं महत्त्वपूर्णौ स्तः

अमेरिकनजैवप्रौद्योगिकीकम्पनीयाः कोलोसल् बायोसाइन्सेस् इत्यस्य जैविकविज्ञाननिदेशकः अवदत् यत् पत्रे विद्यमाना पद्धतिः शोधकर्तृभ्यः सम्पूर्णं मैमथ् जीनोमं संयोजयितुं अपि साहाय्यं कर्तुं शक्नोति। कम्पनी अस्य विशालस्य पुनरुत्थानाय कार्यं कुर्वती अस्ति।

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. शीतप्रतिरोधी वनस्पतयः पर्यावरणस्य अनुकूलतां कथं कुर्वन्ति : बहुगुणितवनस्पतयः संरचनात्मकं उत्परिवर्तनं सञ्चयितुं शक्नुवन्ति

कोक्लेरिया इत्यादयः शीतप्रतिरोधी वनस्पतयः हिमयुगस्य शीतजलवायुस्य अनुकूलतां प्राप्तवन्तः । यथा यथा ते उष्णशीतकालयोः मध्ये क्रमेण गच्छन्ति स्म तथा तथा तेषां सिस्टस्-जातेः बहवः जातिः विकसिताः, येन जीनोमानां प्रसारः अपि अभवत् । जर्मनीदेशस्य हाइडेल्बर्ग् विश्वविद्यालयस्य, यूकेदेशस्य नॉटिङ्घम्विश्वविद्यालयस्य, चेकगणराज्यस्य प्राग्विश्वविद्यालयस्य च विकासवादीजीवविज्ञानिनः अस्य जीनोमद्वैधतायाः प्रभावस्य अध्ययनं कृतवन्तः यत् अस्य जीनोमस्य द्वितीयकीकरणस्य प्रभावः पादपस्य अनुकूलीक्षमतायां भवति परिणामानि दर्शयन्ति यत् बहुगुणित-वनस्पतयः - गुणसूत्रस्य द्वयोः अधिकसमूहयोः प्रजातयः - स्थानीय-अनुकूलनैः सह संरचनात्मक-उत्परिवर्तनानि सञ्चयितुं शक्नुवन्ति येन ते पुनः पुनः पारिस्थितिक-आलम्बेषु कब्जां कर्तुं शक्नुवन्ति

ब्रासिकासी-कुटुम्बस्य लिथोस्पर्मम-जातिः एककोटिवर्षेभ्यः अधिककालपूर्वं भूमध्यसागरीयबन्धुभ्यः विचलितवती । यद्यपि तेषां प्रत्यक्षवंशजाः अनावृष्टितनावस्य सामना कर्तुं विशेषज्ञतां प्राप्तवन्तः, तथापि २५ लक्षवर्षपूर्वं हिमयुगस्य आरम्भे शिलातृणाः शीतलानि आर्कटिकनिवासस्थानानि च जित्वा अभवन् पूर्वाध्ययनेषु शोधकर्तारः अन्वेषितवन्तः यत् विगत २० लक्षवर्षेषु सिस्टस्-जातेः वनस्पतयः कथं पुनः पुनः शीघ्रं क्रमेण शीतल-उष्ण-कालयोः अनुकूलतां प्राप्तवन्तः तदतिरिक्तं नवीनतया उद्भूतानाम् केषाञ्चन शीत-अनुकूलित-सिस्टस्-जातीनां विशिष्टानि जीन-कुण्डानि विकसितानि ये शीत-प्रदेशेषु परस्परं सम्पर्कं कुर्वन्ति स्म जीनानां आदानप्रदानेन गुणसूत्राणां बहुसमूहसमूहः जनसंख्या निर्मीयते । यथा यथा तेषां जीनोमस्य परिमाणं संकुचति तथा तथा ते शीतलतरप्रदेशेषु पुनः पुनः पारिस्थितिकविलम्बं ग्रहीतुं समर्थाः भवन्ति ।

वर्तमान अध्ययनेन सिस्टस्-जातेः एकस्याः आल्पाइन्-जातेः द्विगुणित-सन्दर्भ-जीनोमस्य अनुक्रमणं कृत्वा तथाकथितस्य पैन्जीनोमस्य पुनर्निर्माणं कृतम् ।एतत् भिन्नान् जीनोम-अनुक्रमान् एकत्र संयोजयति, अतः व्यक्तिनां अन्यजातीनां च मध्ये उत्तराधिकारं दर्शयतिउत्परिवर्तन . विभिन्नगुणसूत्रसमूहसङ्ख्यायुक्तानां विभिन्नलिथोस्पर्ममजातीयानां ३५० तः अधिकजीनोमानां विश्लेषणेन ज्ञातं यत् बहुगुणितजनाः वास्तवतः द्विगुणितजातीयानां अपेक्षया अधिकवारं जीनोमसंरचने स्थानीयरूपेण अनुकूलविविधतां प्रदर्शयन्ति

एते संरचनात्मकाः उत्परिवर्तनानि अतिरिक्तजीनोमद्वैधताभिः मुखौटं भवन्ति अतः चयनदबावात् किञ्चित् रक्षिताः भवन्ति, यतः संरचनात्मकरूपान्तराणां सञ्चयेन कार्यस्य हानिः अपि भविष्यति तेषां प्रतिरूपस्य माध्यमेन दलेन अग्रे प्रदर्शितं यत् बहुगुणिता-विशिष्टसंरचनात्मकविविधता आनुवंशिकप्रदेशेषु अपि भवति ये भविष्ये जलवायुअनुकूलने महत्त्वपूर्णां भूमिकां निर्वहन्ति

2. एआइ हृदयस्य एमआरआइ-प्रतिबिम्बविश्लेषणं त्वरितुं शक्नोति तथा च हृदयरोगस्य उत्तमं चिकित्सां कर्तुं शक्नोति

पूर्वी आङ्ग्लविश्वविद्यालयस्य, शेफील्ड् विश्वविद्यालयस्य, यूकेदेशस्य लीड्स् विश्वविद्यालयस्य च शोधकर्तृणां दलेन कृत्रिमबुद्धि (AI) प्रतिरूपं निर्मितम् यत् एआइ इत्यस्य उपयोगेन चुम्बकीय अनुनाद (MRI) स्कैन् इत्यस्मात् हृदयस्य चित्राणां विश्लेषणं भवति

एमआरआइ-प्रतिबिम्बस्य विश्लेषणार्थं वैद्यानां ४५ निमेषाः वा अधिकं वा समयः भवितुं शक्नोति, परन्तु नूतनं एआइ-माडलं केवलं कतिपयानि सेकेण्ड्-मात्राणि यावत् समयं लभते ।

अन्येषु अध्ययनेषु एमआरआइ-प्रतिबिम्बविश्लेषणे एआइ-इत्यस्य उपयोगस्य अन्वेषणं कृतम् अस्ति, तथापि एतत् नवीनतमं एआइ-प्रतिरूपं बहुविध-अस्पतालानां तथा विभिन्नप्रकारस्य स्कैनरस्य आँकडानां उपयोगेन प्रशिक्षितम् आसीत्, तथा च भिन्न-भिन्न-अस्पतालानां रोगिणां भिन्न-समूहे कृतम् तदतिरिक्तं, एतत् एआइ-प्रतिरूपं चतुर्णां निलयानां दृश्यं दर्शयित्वा सम्पूर्णहृदयस्य सम्पूर्णं विश्लेषणं प्रदाति, यदा तु पूर्वस्य अधिकांशः अध्ययनः केवलं हृदयस्य मुख्यनिलयद्वये एव केन्द्रितः आसीत्

"एतत् नवीनता अधिकं कुशलं निदानं, उत्तमचिकित्सनिर्णयं, अन्ततः हृदयरोगयुक्तानां रोगिणां कृते परिणामेषु सुधारं च जनयितुं शक्नोति" इति शोधकर्तारः अवदन्

3. प्राणान् रक्षितुं सरलः उपायःफगेपरिवहनं साझाकरणं च सुलभम्

प्रायः प्रतिजीवनानां विफलतायाः समये प्राकृतिकरूपेण जीवाणुनाशं कुर्वन्तः फेजाः चिकित्सायाः कृषिस्य च मार्गं परिवर्तयितुं शक्नुवन्ति, विशेषतः यतः वैश्विकरूपेण प्रतिजीवकप्रतिरोधः वर्धते फेजस्य प्रत्येकं रूपं जीवाणुस्य विशिष्टरूपेण आक्रमणं कर्तुं विशेषं भवति, येन फेजः लाभप्रदजीवाणुः प्रभावितं विना संक्रमणं विशेषरूपेण लक्ष्यं कर्तुं शक्नोति

फेजस्य विशालक्षमतायाः सदुपयोगे एकः प्रमुखः आव्हानः अस्ति यत् तान् कथं अधिकसुलभतया शीघ्रं च प्राप्तव्याः इति । सम्प्रति फेजस्य कोऽपि केन्द्रीयबैङ्कः स्थापितः नास्ति; अधिकं गम्भीरं कर्तुं जीवितान् फेजान् द्रवस्य शीशीषु निलम्ब्य शीतलकं वा जमेन वा करणीयम्, येन फेजस्य भण्डारणं बोझिलं भवति तथा च फेजसङ्ग्रहस्य कुशलपरिवहनं साझेदारी च बाधितं भवति

कनाडादेशस्य मैकमास्टरविश्वविद्यालयस्य, यूनिवर्सिटी लावालस्य च शोधकर्तृभिः सहकार्यं कृत्वा जीवाणुभक्षकाणां संग्रहणं, पहिचानं, साझेदारी च सरलं नूतनं मार्गं विकसितम्, येन तेषां आवश्यकता येषां रोगिणां कृते तेषां सुलभता अधिका भवति

तेषां कृते शुष्कभण्डारणमञ्चः विकसितः यः तेषां नूतने उपयोक्तृ-अनुकूल-प्रणाल्यां प्रमुखां भूमिकां निर्वहति यत् विशिष्ट-संक्रमणानां शीघ्रमेव फेज-सहितं मेलनं कर्तुं शक्नोति ये तान् निवारयितुं शक्नुवन्ति

नूतनप्रणाल्याः हृदये एकं नवीनं गोलीकारं माध्यमं वर्तते यत् शीतलीकरणस्य आवश्यकतां विना फेजान् संग्रहयति तथा च तान् एकेन माध्यमेन सह संयोजयति यत् यदा फेजाः लक्ष्यसंक्रमणस्य प्रतिक्रियां ददति तदा दृश्यमानं कान्तिं जनयति

नवीनप्रौद्योगिक्याः कारणात् फेजस्य आवश्यकता यावत् मासान् यावत् कक्षतापमाने संग्रहीतुं शक्यते तथा च जैवबैङ्कान् परीक्षणप्रयोगशालान् च लघुपुटे संयोजयति

शोधदलस्य कार्यस्य वर्णनं अद्यतने नेचर कम्युनिकेशन्स् इति पत्रिकायां प्रकाशिते पत्रे कृतम् अस्ति ।

Scitech Daily जालपुटम् (https://scitechdaily.com)

1. शताब्दपर्यन्तं यावत् चलितः जैविकः प्रयोगः यवस्य आनुवंशिकगुप्तं प्रकाशयति

१९२९ तमे वर्षात् कृते दीर्घकालीन-अध्ययनेन यवस्य विकासस्य महत्त्वपूर्णानि अन्वेषणं प्रकाशितम्, यत्र विभिन्नेषु वातावरणेषु तस्य अनुकूलनं प्राकृतिकचयनस्य महत्त्वपूर्णः प्रभावः च दर्शितः अस्मिन् अध्ययने विकासात्मकप्रजननस्य सीमाः प्रकाशिताः सन्ति तथा च सस्यस्य उत्पादनस्य उन्नयनार्थं अग्रे अन्वेषणस्य आवश्यकता प्रकाशिता अस्ति ।

विभिन्नेषु वातावरणेषु विकीर्णनस्य अनन्तरं संवर्धितवनस्पतयः जीविताः भवन्ति इति द्रुतगतिना अनुकूलविकासस्य शास्त्रीयं उदाहरणम् अस्ति । यथा, नवपाषाणकालस्य महत्त्वपूर्णं सस्यं यवः १०,००० वर्षाणाम् अधिककालपूर्वं पालतूपकरणानन्तरं बहुधा प्रसृतः, यूरोप-एशिया-उत्तर-आफ्रिका-देशेषु सहस्राणि पीढयः यावत् मानवानाम्, पशुधनस्य च पोषणस्य प्रमुखः स्रोतः अभवत् एतादृशेन द्रुतविस्तारेण, संवर्धनेन च यवस्य प्रबलचयनदबावः अभवत्, यत्र वांछितलक्षणानाम् कृते कृत्रिमचयनं प्राकृतिकचयनं च आसीत् येन सः विविधनवीनवातावरणेषु अनुकूलतां प्राप्तुं बाध्यः अभवत्

यद्यपि प्रारम्भिकयवजातीनां पूर्वाध्ययनेन तेषां केचन जनसंख्या आनुवंशिक-इतिहासाः चिह्निताः, तेषां प्रसारणे योगदानं दत्तवन्तः आनुवंशिकस्थानानां नक्शाङ्कनं च कृतम्, तथापि प्रत्यक्षनिरीक्षणं विना एतेषां प्रक्रियाणां गतिः समग्रगतिशीलता च निर्धारयितुं कठिनं जातम् विश्वस्य प्राचीनतमानां दीर्घतमानां च विकासप्रयोगानाम् एकस्य जवस्य द्वितीयस्य समग्रसंकरीकरणस्य (CCII) उपयोगेन शोधकर्तारः प्रायः एकशताब्द्यां यवस्य स्थानीयअनुकूलनप्रक्रियायाः अवलोकनं कृतवन्तः

यद्यपि प्रयोगानां आरम्भे यवस्य सहस्राणि जीनोटाइप्स् आसन् तथापि अध्ययनेन ज्ञातं यत् प्राकृतिकचयनेन एतां विविधतां नाटकीयरूपेण न्यूनीकृता, संस्थापकजीनोटाइप्सस्य प्रायः सर्वेषां विनाशः जातः, यस्य परिणामेण अधिकांशजनसंख्यां निर्माय एकक्लोनलवंशानां वर्चस्वं जातम् एतत् परिवर्तनं शीघ्रं भवति, ५० तमे पीढीद्वारा क्लोन्स् स्थापिताः । निष्कर्षानुसारं एषः सफलः वंशः मुख्यतया भूमध्यसागरीयसदृशवातावरणात् उत्पन्नैः एलीलैः निर्मितः अस्ति । तदतिरिक्तं अध्ययनेन ज्ञातं यत् चयनेन लक्षिताः जीनाः जलवायुअनुकूलने महत्त्वपूर्णां भूमिकां निर्वहन्ति, यत्र प्रजननसमये सशक्तं चयनं भवति

2. नवीनकार्बनिक अर्धचालकस्य एनएफए इत्यस्य उत्तमप्रदर्शनस्य पृष्ठतः रहस्यम्

स्वच्छ ऊर्जाभविष्यस्य संक्रमणे सौरशक्तिः महत्त्वपूर्णां भूमिकां निर्वहति । वर्तमान सिलिकॉन्-आधारितसौरपटलानां सीमाः सन्ति - ते महत् मूल्यं वक्रपृष्ठेषु स्थापयितुं कठिनं च भवन्ति । सिलिकॉनस्य एतासां दोषाणां निवारणाय शोधकर्तारः वैकल्पिकसामग्रीः विकसितवन्तः, येषु तथाकथिताः "कार्बनिक" अर्धचालकाः सन्ति इदं कार्बन-आधारितं अर्धचालकं, पृथिव्यां कार्बनं प्रचुरं भवति, सस्तो, पर्यावरण-अनुकूलः च ।

कार्बनिकसौरकोशिकानां एकः दोषः अस्ति यत् तेषां प्रकाशविद्युत्रूपान्तरणदक्षता न्यूना भवति, या एकस्फटिकीयसिलिकॉनसौरकोशिकानां २५% भवति परन्तु कार्बनिक-अर्धचालकानाम् एकस्य नूतनवर्गस्य, नॉनफुलेरीन-स्वीकारस्य (NFAs) अद्यतनविकासेन एतत् प्रतिमानं परिवर्तितम् । एनएफए इत्यनेन निर्मितानाम् जैविकसौरकोशिकानां कार्यक्षमता २०% समीपं भवितुम् अर्हति ।

तेषां उत्कृष्टप्रदर्शनस्य अभावेऽपि एनएफए अन्येभ्यः कार्बनिक-अर्धचालकेभ्यः महत्त्वपूर्णतया श्रेष्ठत्वस्य कारणम् अद्यापि वैज्ञानिकसमुदायस्य कृते अस्पष्टम् अस्ति एडवांस्ड मटेरियल्स् इति पत्रिकायां प्रकाशितस्य अभूतपूर्वस्य अध्ययनस्य मध्ये शोधकर्तारः एकं सूक्ष्मं तन्त्रं आविष्कृतवन्तः यत् एनएफए इत्यस्य श्रेष्ठप्रदर्शनस्य आंशिकरूपेण व्याख्यां करोति

आविष्कारस्य कुञ्जी "समय-समाधानं द्वि-फोटॉन-प्रकाश-उत्सर्जन-स्पेक्ट्रोस्कोपी" अथवा "TR-TPPE" इति प्रयोगात्मक-प्रविधिना शोधकर्तृभिः कृतानि मापनानि आसन् एतेन पद्धत्या उप-पिकोसेकेण्ड् समयसंकल्पेन (१ पिकोसेकेण्ड् सेकण्डस्य एकः खरबभागः, अथवा १०^-१२ सेकेण्ड्) उत्तेजितानां इलेक्ट्रॉनानां ऊर्जां निरीक्षितुं दलं शक्नोति स्म

शोधकर्तारः मन्यन्ते यत् इलेक्ट्रॉनानां क्वाण्टम्-व्यवहारस्य कारणेन सूक्ष्मदर्शी-परिमाणे एषा असामान्य-प्रक्रिया भवितुम् अर्हति, येन एकस्मिन् समये एकः उत्तेजितः इलेक्ट्रॉनः अनेक-अणुषु उपस्थितः भवितुम् अर्हति इयं क्वाण्टम् विचित्रता उष्मागतिकीशास्त्रस्य द्वितीयनियमेन सह सङ्गच्छते, यस्य परिणामेण असामान्यशक्तिलाभप्रक्रिया भवति । (लिउ चुन) ९.