समाचारं

हेबेइ-नगरस्य एकस्य दम्पत्योः ९६ वर्गमीटर्-परिमितं गृहं "अति-उत्तमम्" अलङ्कारस्य कारणेन लोकप्रियं जातम् ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मया हेबेइ-नगरे एकं दम्पती आविष्कृतम् यत् स्वस्य ९६ वर्गमीटर्-परिमितं गृहं प्रदर्शितवान् समग्ररूपेण अलङ्कारः, विन्यासः च अतीव उत्तमः आसीत्, यत् नेटिजनानाम् ध्यानं आकर्षितवान् ।

【आवासीय कक्षं】

एतत् वासगृहं नास्ति, किञ्चित् अधिकानि वस्तूनि अपि सन्ति, परन्तु एतेन जनानां प्रत्येकं फर्निचरस्य, अलङ्कारस्य च खण्डः सुव्यवस्थितरूपेण, सम्यक् स्थाने च स्थापितः अस्ति। अतः जनानां परिष्कारस्य भावः ददाति।



लम्बितस्य छतस्य डिजाइनं न जटिलं न एकरसः अतीव आरामदायकं दृश्यते, न च चिपचिपा । अपि च, टीवी पृष्ठभूमिभित्तिः एकं उदग्रं डिजाइनं स्वीकुर्वति तथा च तस्याः एकः अद्वितीयः आकारः यद्यपि सा श्वेतवर्णे आधारितः अस्ति तथापि सा अतीव उच्चस्तरीयः दृश्यते!



टीवी पृष्ठभूमिभित्तिं परितः वस्तुतः प्रकाशाः सन्ति यदि ते रात्रौ प्रज्वलिताः भवन्ति तर्हि वातावरणं प्रत्यक्षतया वर्धते!



कृष्णवर्णीयाः सोफाः, कॉफीमेजः च खलु दृष्टिगोचराः सन्ति, सार्धवर्षं यावत् न प्रक्षालिताः अपि तेषु दागस्य लक्षणं न दृश्यते! हल्के वर्णस्य कालीनस्य सह युग्मितं दृश्यप्रभावः खलु किञ्चित् विशालः अस्ति, वर्णभेदः च अतीव प्रबलः अस्ति! सोफायाः पृष्ठभूमिभित्तिः केवलं कतिपयैः अलङ्कारिकचित्रैः अलङ्कृता अस्ति, परन्तु स्थापनं भिन्नप्रमाणस्य अस्ति, डिजाइनस्य भावः च अस्ति ।



सामान्यतया यदि भवतः किमपि कार्यं नास्ति तर्हि कालीनस्य उपरि उपविष्टः, भवेत् भवान् टीवी-श्रृङ्खला पश्यति वा पुस्तकं पठति वा, अतीव उत्तमः विकल्पः अस्ति एतत् आकस्मिकं आरामदायकं च ~ तथा च सोफायाः परितः अलङ्काराः सन्ति, यथा हरितवनस्पतयः,। परन्तु गृहस्वामी द्वारा पालिताः हरितवनस्पतयः, समग्रतया आकारः अतीव सुन्दरः अस्ति, न अतिविशालः, परन्तु क्षुद्रः न!



अपि च, वासगृहं बालकनी च सम्बद्धौ स्तः, मूलतः च एकमेव स्थानं गणयितुं शक्यते, बालकोनीयां एकः मेजः अस्ति, यत्र भवान् कार्यं कर्तुं, अध्ययनं कर्तुं इत्यादीन् कर्तुं शक्नोति, तस्य परितः च गोजपर्दाः सन्ति, ये प्रभावीरूपेण कर्तुं शक्नुवन्ति चकाचौंधं जनयति उज्ज्वलं प्रकाशं अवरुद्धं करोति।



सोफायाः परे पार्श्वे अतीव विशेषाकारयुक्तः तलदीपः अस्ति, ततः अतीव स्टाइलिशः प्रवेशमन्त्रिमण्डलः अस्ति तस्य वर्णः उच्चस्तरीयः ग्रे अस्ति, यः अतीव श्रेष्ठः दृश्यते~ तथा च अन्तः पारदर्शकजालस्य पङ्क्तिः अस्ति। आकृतिः प्रकाशैः प्रकाशिता अस्ति तथा च एतावत् उच्चस्तरीयः दृश्यते~



【भोजनालयः】

भोजनालयः इति कथ्यते, परन्तु वस्तुतः प्रवेशद्वारम् अस्ति, परन्तु एतत् प्रवेशमन्त्रिमण्डलं वस्तुतः सुन्दरम् अस्ति! धूसरवर्णीयकाष्ठस्य बनावटः, भिन्नप्रमाणस्य मुक्तस्थानैः सह मिलित्वा, जनानां कृते कठोरभावना न ददाति, अतीव वायुमण्डलीयः च अस्ति~



तस्य पार्श्वे भोजनमेजः अस्ति, यत् सोफायाः सदृशं कृष्णवर्णीयं भोजनमेजं कुर्सी च अस्ति, इदं न्यूनं उष्णं दृश्यते, परन्तु अधिकं भव्यं शान्तं च ~ तथा च तस्य व्याप्तं स्थानं बहु विशालं नास्ति, अतः एषा स्थितिः किञ्चित् प्रतीयते। .. विशालः !



【शयनकक्ष】

शय्यागृहस्य अलङ्कारशैली अपि तुल्यकालिकरूपेण न्यूनकुञ्जी अस्ति तथा च ते खाड़ी-जालकस्य स्थितिं सदुपयोगं कृतवन्तः, स्थूल-मृदु-कुशन-विन्यस्तं कृतवन्तः, येन भवान् कदापि तस्मिन् उपविष्टुं शक्नोति, अलङ्काराः अपि स्थापितवन्तः, येन तत्क्षणमेव शय्यागृहस्य सौन्दर्यं सुधरितम्!



शय्याकक्षे टीवी नास्ति चेत् तस्य महत्त्वं नास्ति, यावत् प्रोजेक्टरः अस्ति! तत्र कोऽपि समस्या नास्ति यस्याः समाधानं प्रोजेक्टरः कर्तुं न शक्नोति।