समाचारं

तियानजिन्-नगरस्य एका महिला स्वस्य १४७ वर्गमीटर्-परिमितस्य गृहस्य चित्रं स्थापितवती यतः अलङ्कारः अतीव उच्चस्तरीयः आसीत्, फर्निचरं च मुख्यविषयः अभवत्!

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मया आविष्कृतं यत् तियानजिन्-नगरस्य एका महिला स्वस्य १४७ वर्गमीटर्-परिमितस्य गृहस्य चित्राणि स्थापितवती समग्ररूपेण अलङ्कारशैली अधिका अमेरिकन-शैल्याः अस्ति, परन्तु इदं जनान् विषादं न जनयति जनान् अतीव उच्चस्तरीयं भावः ददाति।

【आवासीय कक्षं】

इतः भवन्तः समग्रशैलीं मोटेन द्रष्टुं शक्नुवन्ति, या अधिका अमेरिकन रेट्रोशैली अस्ति, विशेषतः रक्तवर्णीयं कृष्णवर्णीयं च फर्निचरं, यत् भवन्तं दृढं अमेरिकनशैलीं ददाति! अस्मात् कोणात् टीवी-पृष्ठभूमि-भित्तिस्य स्थितिः स्पष्टतया द्रष्टुं शक्यते, अत्र अनावश्यक-सज्जा नास्ति, केवलं प्लास्टर-रेखायाः निर्मिता रेखा, निम्न-कुंजी तथापि संयमितम्!



तदनुरूपं सोफापृष्ठभूमिभित्तिः अपि जिप्समरेखाभिः निर्मितं भवति, यत् चिपचिपा न दृश्यते परन्तु तस्य बनावटः भवति । तथा च चर्मसोफा किञ्चित् साहसिकः अस्ति~ अमेरिकनशैल्याः एककुर्सीया सह युग्मितः, संयोजनस्य न केवलं महत् दृश्यप्रभावः भवति, अपितु समग्ररूपेण जनान् बहु बनावटं गुरुत्वं च ददाति~



तथा च वयं लम्बमानं छतम् अतिजटिलं न कृतवन्तः केवलं स्पॉटलाइट्स् तथा केन्द्रीयवातानुकूलनकारणात् वयं छतस्य परितः लघुनिलम्बितछतानां वृत्तं कृतवन्तः पीतल + स्फटिकदीपछायायाः सह विशालस्य अमेरिकनशैल्याः लम्बितछतस्य सह मिलित्वा पूर्णतया सुरुचिपूर्णं उच्चगुणवत्ता च आसीत्!

परन्तु एतस्य गुरुभावस्य निवारणाय वासगृहे विशेषरूपेण पुष्पाणि स्थापितानि भवन्ति, येन प्रभावीरूपेण ताजगीयाः भावः योजयितुं शक्यते



तथा च प्लेड् कार्पेट्, मया वक्तव्यं यत्, वास्तवतः अद्वितीयः अस्ति तथा च एकस्मिन् समये अतीव स्टाइलिशः अस्ति! अमेरिकनशैल्याः कॉफी टेबलेन सह युग्मितं, अतीव रेट्रो दृश्यते!

【भोजनालयः】

वासगृहस्य अनुरूपं भोजनकक्षः अस्ति, यत्र अमेरिकनरेट्रोशैल्या पूर्णानि भोजनमेजाः कुर्सीश्च सन्ति, तेषु च उज्ज्वलपुष्पाणि स्थापितानि सन्ति, येन गृहस्वामी जीवनस्य आकांक्षां दर्शयति! तथा च एकरसतां परिहरितुं भित्तिस्थाने कतिपयानि चित्राणि स्थापयामि, येन अधिकं वायुमण्डलीयं दृश्यते!



वस्तुतः वासगृहस्य दृष्ट्या भोजनालयस्य स्थानं केवलं भोजनमेजस्य कुर्सीनां च कृते अत्यन्तं विशालः अस्ति पार्श्वफलकाः अन्तः निर्मिताः सन्ति, येन इदं न्यूनजनसङ्ख्यायुक्तं तुल्यकालिकरूपेण च आरामदायकं भवति तथा उज्ज्वल~



इतः भवन्तः अन्तःनिर्मितं पार्श्वफलकं द्रष्टुं शक्नुवन्ति, यस्मिन् कानिचन दराजाः भण्डारणकक्षाः च सन्ति तस्मिन् एव काले केचन दैनिकाः लघुवस्तूनि स्थापयितुं कोऽपि समस्या नास्ति, यतः तेषु अधिकांशेषु मन्त्रिमण्डलद्वाराणि सन्ति, सुव्यवस्थितता अतीव दृश्यते उच्चैः!



रेफ्रिजरेटरः अपि साइडबोर्ड् मध्ये निहितः अस्ति, परन्तु कृष्णशुक्लयोः संयोजनस्य महत् दृश्यप्रभावः अवश्यं भवति, परन्तु अत्यन्तं असङ्गतं न अनुभूयते, तथा च पाकशालायां बहु स्थानं रक्षति!



【पाकशाला】

पाकशालायाः समग्रविन्यासः उच्चप्रयोगदरेण सह U-आकारस्य डिजाइनं स्वीकुर्वति, तथा च कृष्णशुक्लयोः क्लासिकसंयोजनं मया वक्तव्यं यत् एतत् खलु अतीव उच्चस्तरीयम् अस्ति, परन्तु एतत् अमेरिकनशैल्याः किञ्चित् भिन्नम् अस्ति आवासीय कक्षं! आधारमन्त्रिमण्डलस्य + भित्तिमन्त्रिमण्डलस्य डिजाइनेन पाकशालायाः वस्तूनाम् अधिकतया संग्रहणं कर्तुं शक्यते, यत् अतीव व्यावहारिकं भवति!



【शयनकक्ष】

शय्यागृहस्य शैली पुनः अमेरिकनशैल्यां प्रत्यागतवती अस्ति, एतत् कृष्णवर्णीयं रक्तवर्णीयं च क्लासिकं अमेरिकनमन्त्रिमण्डलम् अस्ति, यस्य युग्मम् अस्ति अमेरिकनशैली अमेरिकनव्यक्तित्वं दर्शयति! उत्कृष्टेन अमेरिकन झूमरेण सह मिलित्वा सम्पूर्णस्य गृहस्य अन्तिमस्पर्शं वादयति!



विशालशय्यायाः अमेरिकनशैली अपि अस्ति, अतीव स्थूलं समृद्धं च दृश्यते । तथा च शय्यायाः पार्श्वे पृष्ठभूमिभित्तिः न केवलं लेटेक्स-रङ्गस्य स्तरेन चित्रिता अस्ति, अपितु वासगृहवत् जिप्सम-रेखाभिः अपि डिजाइनं कृतम् अस्ति, यत् अतीव बनावटयुक्तं भवति, तथा च समानवर्णस्य छत-स्थापितेन अलमारी-सहितं युग्मितम् अस्ति, न वक्तव्यम्। अस्य अतीव सामञ्जस्यपूर्णः भावः अस्ति।



बे खिडकीक्षेत्रे अपशिष्टं नास्ति मया मृदुकुशनस्य स्तरं स्थापयितुं चितम् यदा भवतः किमपि कार्यं नास्ति तदा सूर्ये उपविश्य पुस्तकं पठितुं शक्यते



तथा च लहरितः तलदीपः वास्तवमेव मम हृदयं पोकं करोति यदा रात्रौ प्रज्वलितः भवति तदा वातावरणं पूर्णं भविष्यति~