2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास्) इजरायल्-देशस्य च मध्ये नूतनः द्वन्द्वः प्रवृत्तः । विगतवर्षे अयं द्वन्द्वः निरन्तरं प्रसारितः अस्ति घातकशस्त्ररूपेण, massive casualties कारणम्।
ड्रोन् विषमतायाः लाभं लभन्ते
संघर्षस्य प्रथमदिने हमास-सङ्घः इजरायल-देशस्य अन्वेषणं परिहरितुं, सीमायां इजरायल-निरीक्षण-सञ्चार-सुविधानां नाशं कर्तुं, हमास-सशस्त्र-कर्मचारिणां इजरायल-प्रवेशस्य परिस्थितयः निर्मातुं च लघु-ड्रोन्-यानानां उपयोगेन न्यून-उच्चतायां उड्डीयन्ते स्म
चीनस्य जनसार्वजनिकसुरक्षाविश्वविद्यालयस्य न्यून-उच्चता-सुरक्षा-संशोधनकेन्द्रस्य निदेशकः सन योङ्गशेङ्गः अवदत् यत् अस्मिन् द्वन्द्व-परिक्रमे ड्रोन्-इत्यनेन न्यून-लाभ-युद्ध-लाभाः प्रदर्शिताः सन्ति, केचन नागरिक-ड्रोन्-यानानि सरल-बम्ब-वितरण-यन्त्राणि स्थापयित्वा... उत्कृष्टाः प्रहारप्रभावाः सन्ति।
लेबनानदेशस्य हिज्बुल-सङ्घः, यमनदेशस्य हुथी-दलस्य च इजरायल-लक्ष्याणां उत्पीडनार्थं बहुधा ड्रोन्-इत्यस्य उपयोगः भवति । अस्मिन् वर्षे जूनमासे लेबनानदेशस्य हिजबुल-सङ्घटनेन ड्रोनेन गृहीतं प्रायः १० निमेषात्मकं भिडियो प्रकाशितम् अस्मिन् चित्रे इजरायलस्य महत्त्वपूर्णे बन्दरगाहनगरे हाइफा-नगरे आवासीयक्षेत्राणि परितः सैन्यसुविधाः च दृश्यन्ते, येन इजरायल-समाजस्य आतङ्कः उत्पन्नः, इजरायल-सैन्यस्य ड्रोन्-अवरोधः च उजागरितः पक्षेषु दुर्बलताः। अस्मिन् वर्षे जुलैमासे हौथीसशस्त्रसेनायाः विशालः दीर्घदूरदूरगामी ड्रोन् इजरायल्-देशस्य बृहत्तम-नगरस्य तेल-अवीव-नगरे आक्रमणं कृत्वा एकः व्यक्तिः मृतः, अन्ये १० जनाः घातिताः च अभवन् इजरायलसैन्येन उक्तं यत् ड्रोन्-इत्यस्य पहिचानः कृतः परन्तु तस्य वायुरक्षा-व्यवस्था "मानवदोषस्य" कारणेन तत् अवरुद्धुं असफलम् अभवत् ।
विश्लेषकाः दर्शितवन्तः यत् यद्यपि इजरायलस्य गुप्तचर-टोही-आदि-तकनीकीक्षेत्रेषु लाभाः सन्ति तथापि ड्रोन्-आक्रमणानां निवारणे तस्य दोषाः सन्ति ड्रोन्-विमानानाम् अवरोधनस्य महती व्ययः इजरायल्-देशस्य तस्य मित्रराष्ट्रानां च कृते अपि समस्या अभवत् ।
अस्मिन् वर्षे एप्रिलमासे इरान्-देशेन सीरियादेशे देशस्य दूतावासस्य उपरि आक्रमणस्य प्रतिकाररूपेण इजरायल्-देशे बहुसंख्याकाः ड्रोन्-क्षेपणानि, क्षेपणास्त्राणि च प्रक्षेपितानि इजरायल-माध्यमानां समाचारानुसारं इजरायल-सैन्यस्य अवरोधस्य कुलव्ययः १.३५ अर्ब अमेरिकी-डॉलर् यावत् आसीत् । अमेरिकी-अधिग्रहण-स्थायित्वस्य रक्षा-उपसचिवः विलियम-लाप्लान्टे अपि अस्मिन् वर्षे मे-मासे अवदत् यत् ५०,००० डॉलर-मूल्यकस्य एकपरिधि-ड्रोन्-विमानस्य पातनाय ३० लक्ष-डॉलर्-मूल्यकस्य क्षेपणास्त्रस्य उपयोगः स्पष्टतया व्यय-प्रभावी नास्ति
संचारसाधनं घातकं शस्त्रं भवति
अस्य द्वन्द्वस्य दौरस्य आरम्भात् आरभ्य इजरायलसेना लेबनानदेशस्य हिजबुल-सङ्घः च परस्परं आक्रमणं कुर्वन्तौ स्तः । अस्मिन् वर्षे सितम्बरमासे लेबनानदेशे अनेकेषु स्थानेषु पेजर्, वाकी-टॉकी इत्यादीनां संचारसाधनानाम् बमविस्फोटः अभवत्, यत्र न्यूनातिन्यूनं ३७ जनाः मृताः, सहस्राणि जनाः च घातिताः अभवन् अमेरिकीमाध्यमेन अनेकानाम् अनामिकानां अमेरिकी-अधिकारिणां उद्धृत्य उक्तं यत् लेबनान-सञ्चार-उपकरण-विस्फोटस्य पृष्ठतः इजरायल्-देशः एव मास्टरमाइंडः अस्ति ।
पेजरस्य विस्फोटः कथं जातः इति विषये परस्परविरोधिनः विवरणाः सन्ति । एकः सिद्धान्तः अस्ति यत् निर्माणप्रक्रियायां संचारयन्त्रेषु विस्फोटकयन्त्राणि निहिताः आसन् । लेबनानदेशस्य साइबरसुरक्षाविशेषज्ञः हादी खौरी इत्यनेन लेबनानदेशस्य माध्यमैः सह साक्षात्कारे उक्तं यत् एतेषां पेजराणां "आपूर्तिशृङ्खलायां दुर्भावनापूर्णहस्तक्षेपस्य" सम्भावना "कारखानानां संयोजनात् लेबनानदेशं प्रति प्रेषणपर्यन्तं प्रत्येकं चरणं हैक् कर्तुं शक्यते नियन्त्रकेन साइबर-आक्रमणद्वारा यन्त्रस्य बैटरी अतितप्तः, विस्फोटः च अभवत् इति अपि दावाः सन्ति ।
केचन विश्लेषकाः चिन्तिताः सन्ति यत् संचारसाधनविस्फोटेन पारराष्ट्रीय-आपूर्ति-शृङ्खला-उत्पादानाम् उपयोगस्य "पाण्डोरा-पेटी" शस्त्ररूपेण उद्घाटिता, येन जनसमूहे महती आतङ्कः आनयिष्यति
कनाडादेशस्य रॉयल मिलिट्री कॉलेज् इत्यस्य सहायकप्रोफेसरः यानिक् वेयर-लेपेज् इत्यनेन सूचितं यत् १९९६ तमे वर्षे हमासस्य बम्बनिर्माणविशेषज्ञः याह्या अय्याशः छेड़छाड़कृतस्य मोबाईलफोनस्य विस्फोटस्य अनन्तरं मृतः लेबनानदेशे विस्फोटस्य विषये यत् भिन्नम् आसीत् तत् तस्य विशालः परिमाणः आसीत्, यस्मिन् सहस्राणि संचारसाधनाः सम्मिलिताः आसन् ।
अमेरिकी ब्लूमबर्ग् न्यूज् इति पत्रिकायाः समाचारः अस्ति यत् लेबनानदेशस्य संचारसाधनविस्फोटेन प्रतिद्वन्द्वीनां आक्रमणार्थं आपूर्तिशृङ्खलानां उपयोगे "घातकः वृद्धिः" अभवत् वाशिङ्गटन-पोस्ट्-पत्रिकायाः लेखः प्रकाशितः यत् विस्फोटस्य कारणेन विभिन्नेषु देशेषु सुरक्षा-संस्थाः सम्भाव्य-धमकीनां पुनर्मूल्यांकनं कर्तुं शक्नुवन्ति, येन पारराष्ट्रीय-आपूर्ति-शृङ्खलासु नूतना अस्थिरता आनेतुं शक्यते
कृत्रिमबुद्धियुद्धक्षेत्रं "जलानां परीक्षणं करोति"।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं इजरायल-सेना गाजा-पट्ट्यां सैन्यकार्यक्रमेषु जनानां पहिचानाय, लक्ष्यनिर्माणार्थं च "लैवेण्डर्", "गॉस्पेल्" इत्यादीनां कृत्रिमगुप्तचरप्रणालीनां उपयोगं कृतवती अस्ति ब्रिटिश "गार्जियन" इत्यनेन ज्ञापितं यत् अस्य द्वन्द्वस्य दौरस्य आरम्भिकपदेषु इजरायलसेना दृश्यसूचनाः, संजालदत्तांशः, छायाचित्रम् इत्यादीनां संग्रहणं विश्लेषणं च कर्तुं "लैवेण्डर"-प्रणाल्याः उपयोगं कृतवती, तथा च प्रायः ३७,००० प्यालेस्टिनीजनाः सशस्त्रस्य सदस्यत्वेन चिह्नितवन्तः संस्थाः ।
केचन सैन्यविश्लेषकाः सूचितवन्तः यत् इजरायलदेशः प्रायः एतेषु लक्ष्येषु आक्रमणं कर्तुं अनिर्देशितबम्बस्य उपयोगं करोति इति व्ययस्य न्यूनीकरणाय । एतादृशः बम्बः लक्ष्यात् ३० मीटर् यावत् विचलितुं शक्नोति, सहजतया च बहूनां नागरिकानां क्षतिं जनयितुं शक्नोति । प्यालेस्टिनी-मानवाधिकार-सङ्गठनम् "साक्षी" इत्यनेन उक्तं यत् इजरायल-सेना कृत्रिम-गुप्तचर-प्रौद्योगिक्याः माध्यमेन शीघ्रमेव बृहत्-मात्रायां सूचनानां संग्रहणं कृतवती, तस्मात् गाजा-देशे वायु-आक्रमणानां आवृत्तिः, व्याप्तिः च वर्धिता, विस्तारिता च अभवत्, येन इजरायल-सेनायाः कृते सम्भवं जातम् "नरसंहार"।
विश्लेषकाः दर्शयन्ति यत् कृत्रिमबुद्धिप्रणालीनां परिचयक्षमता सर्वथा समीचीना नास्ति । जर्मनीदेशस्य ड्यूस्बर्ग्-एसेन् विश्वविद्यालयस्य आगन्तुकः शोधकः अहमद सादी इत्यनेन उक्तं यत् गाजा-सङ्घर्षः युद्धक्षेत्रे कृत्रिमबुद्धेः उपयोगाय "परीक्षा" अभवत्, परन्तु कृत्रिमबुद्धिः दुर्परिचयं जनयितुं शक्नोति, नागरिकानां महतीं हानिं च जनयितुं शक्नोति।
अमेरिकी-जालस्थले vox इत्यनेन इजरायल-माध्यमानां समाचारानाम् उद्धृत्य उक्तं यत् इजरायल-सैन्यकर्मचारिणः अवदन् यत् कदाचित् आक्रमणं कर्तुं निर्णयं कर्तुं पूर्वं कृत्रिम-बुद्धि-द्वारा "अनुशंसितानां" आक्रमण-लक्ष्याणां "समीक्षाय" केवलं २० सेकेण्ड्-समयः एव भवति, तथा च वरिष्ठ-सैन्य-अधिकारिणः "स्वचालित-अनुमोदनं" प्रोत्साहयन्ति इति " of artificial intelligence systems. the kill list provided "यद्यपि ते जानन्ति स्म यत् प्रणाल्याः त्रुटिसंभावना प्रायः १०% अस्ति" इति ।
लण्डन्-नगरस्य क्वीन्-मेरी-विश्वविद्यालयस्य प्राध्यापकः एल्के श्वार्ट्ज् इत्यनेन उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रं दर्शयति यत् नूतनाः प्रौद्योगिकयः किञ्चित्पर्यन्तं मानवजातेः उपरि आधिपत्यं कुर्वन्ति "स्वायत्तयुद्धं भविष्यस्य दृष्टिः नास्ति । एतत् पूर्वमेव आगतं, तथा परिणामः it’s scary” इति ।
सिन्हुआ न्यूज एजेन्सी संवाददाता लियू वेइजियान् लिन् यान्
(स्रोतः - सिन्हुआ न्यूज एजेन्सी)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।