इजरायलसैन्यस्य अत्यन्तं उन्नतं f-35 युद्धविमानं ईरानी-क्षेपणास्त्र-आक्रमणात् पलायितवान् वा ?
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी "युद्धक्षेत्रम्" इति जालपुटेन अद्यतनप्रतिवेदनानुसारं नवीनतमैः उपग्रहचित्रेषु इजरायलस्य नेवाटिम् वायुसेनास्थानकस्य क्षतिः विस्तारः ज्ञातः यतः सः अक्टोबर्-मासस्य प्रथमे दिने ईरानी-बैलिस्टिक-क्षेपणास्त्रेण आहतः अभवत्
अमेरिकी "युद्धक्षेत्रम्" वेबसाइट् प्रतिवेदनस्य स्क्रीनशॉट्
विश्लेषकाः अवगच्छन् यत् आधारे न्यूनातिन्यूनं ३३ गड्ढाः सन्ति । परन्तु अस्मिन् आक्रमणे इजरायलस्य एफ-३५ युद्धविमानानि नष्टानि वा इति अद्यापि अस्पष्टम् अस्ति । ग्लोबल इन्फॉर्मेशन ब्रॉडकास्टिंग् इत्यस्य सम्पादकः वेई डोङ्ग्क्सु इत्यस्य मतं यत् सम्प्रति एषा घटना अद्यापि रहस्येन आवृता अस्ति।
सर्वेषां पक्षेभ्यः सूचनानां गुप्तचरानाञ्च आधारेण निर्धारयितुं शक्यते यत् इजरायल्-देशेन अमेरिका-देशात् क्रीताः एफ-३५-चुपके-युद्धविमानाः नेवाटिम्-वायुस्थानके नियोजिताः सन्ति इराणस्य आधारे क्षेपणास्त्राक्रमणस्य उद्देश्यं इजरायलस्य एफ-३५ विमानानाम् उपयोगेन गुप्तवायुप्रहारस्य क्षमतां दुर्बलीकर्तुं आसीत् । यदि इजरायल् इराणी-देशस्य बैलिस्टिक-क्षेपणास्त्र-प्रहारस्य पूर्व-चेतावनी-सूचनाः न प्राप्नोति, असज्जः च भवति तर्हि एफ-३५-विमानं प्रत्यक्षतया आधारे नष्टं भवितुम् अर्हति
तद्विपरीतम् यदि इजरायल्-देशेन पूर्वमेव गुप्तचर-विज्ञानं प्राप्तम् अथवा पर्याप्तः चेतावनी-समयः अस्ति तर्हि नेवाटिम्-वायुसेना-अड्डे स्थिताः एफ-३५-विमानाः वायुतले क्षुब्धाः भूत्वा आधारात् दूरं भ्रमन्ति, येन दीर्घदूरपर्यन्तं भू-आक्रमणं न भवति अतः यत्र एफ-३५ इति आधारसुविधा आहतः इति पुष्टिः कर्तुं शक्यते, परन्तु आधारे चोरीयुद्धविमानं नष्टं जातम् इति विषये विमानस्य अवशेषं वा तदनन्तरं भागं वा दृष्ट्वा एव निर्धारयितुं शक्यते विस्फोटः । अवश्यं यदि एफ-३५-विमानं खलु नष्टं भवति तर्हि इजरायलसैनिकाः एतां वार्ताम् अवरुद्धुं शक्नुवन्ति ।
आँकडा नक्शा : f-35 युद्धविमान
इरान्-देशस्य क्षेपणास्त्र-आक्रमणस्य इजरायल्-देशे किं प्रभावः अभवत् ? वेई डोङ्ग्क्सु इत्यनेन विश्लेषितं यत् - १.
इरान्-देशस्य बैलिस्टिक-क्षेपणास्त्रेषु विशेषतः हाइपरसोनिक-क्षेपणास्त्रेषु प्रहार-सटीकता अतीव उच्चा भवति । इरान्-देशेन पूर्वं सूचीकृतानि लक्ष्याणि यथा इजरायल-वायुसेना-अड्डानि, मोसाद्-सम्बद्धानि सुविधानि च, तत् खलु बैलिस्टिक-क्षेपणास्त्रैः आक्रमितम्, इजरायल-सैन्य-अड्डानां अन्तः प्रत्यक्षतया अनेकाः क्षेपणास्त्राः आहताः, एतेन पूर्णतया सिद्धं भवति यत् ईरानी-क्षेपणानां व्याप्तिः आच्छादयितुं पर्याप्तम् अस्ति इजरायल्, महता समीचीनतया च।
यद्यपि इजरायलस्य वायु-क्षेपणास्त्र-रक्षा-प्रणाल्याः आगच्छन्त-रॉकेट-व्यवहारे उल्लेखनीयाः परिणामाः प्राप्ताः, तथापि बैलिस्टिक-क्षेपणास्त्र-अथवा-हाइपरसोनिक-क्षेपणानां सम्मुखे तस्य अवरोध-क्षमता शतप्रतिशतम् नास्ति, अद्यापि बहवः क्षेपणास्त्राः अवरुद्धुं कठिनाः सन्ति अस्य अर्थः अस्ति यत् इरान्-देशस्य बैलिस्टिक-क्षेपणास्त्राः इजरायल्-देशस्य कृते महत् खतराम् उत्पद्यन्ते, तस्य क्षेपणास्त्रविरोधी-व्यवस्थां भङ्गयितुं क्षमता अस्ति, दमनकारी-अग्नि-आक्रमणानि अपि कर्तुं शक्नुवन्ति
इजरायल-इरान्-देशयोः अस्मिन् स्पर्धायां उभयपक्षेण सर्वाधिकं संयमः कृतः, तेषां लक्ष्याणि च सावधानीपूर्वकं चयनितानि सन्ति । यद्यपि अग्निशक्तिः परपक्षस्य क्षेत्रं यावत् विस्तारिता अस्ति तथापि मुख्यतया केचन आधारभूतसंरचनानि लक्षितवती अस्ति तथापि उभयपक्षः यथाशक्ति क्षतिं परिहरितुं प्रयतते, विशेषतः बृहत्परिमाणस्य क्षतिं परिहरितुं। अस्मात् दृष्ट्या इरान्, इजरायल् वा न इच्छन्ति यत् तयोः मध्ये गम्भीरः संघर्षः, बृहत्प्रमाणेन युद्धं वा प्रवृत्तं भवतु ।