2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"चीन आर्थिक साप्ताहिक" संवाददाता मा मिंग्युए
"मया अपेक्षितं नासीत् यत् ज़िकौ ग्रामे, बैझाङ्ग-नगरे, युहाङ्ग-मण्डले, हाङ्गझौ-नगरस्य आगन्तुकः बाओजी-इत्यनेन "युहाङ्ग-जिल्ला-सङ्ग्रहालयस्य निधि-शिकार-नक्शा" अवलोक्य आश्चर्येन गणना कृता
ज़िकौ ग्रामे देशस्य प्रथमः चन्द्रपञ्चाङ्गसङ्ग्रहालयः, चुआनसुओ संग्रहालयः यः ५६ जातीयसमूहानां शटलं संग्रहयति, कार्टुनिस्ट् कै झिझोङ्ग इत्यनेन सह संयुक्तरूपेण निर्मितः कै झिझोङ्ग सांस्कृतिकसंग्रहालयः, किङ्ग् लियन् संग्रहालयः, बांसकलासंग्रहालयः, सेलाडन् कलासंग्रहालयः, बैझाङ्गः च अस्ति ग्रामीणजीवनसङ्ग्रहालयाः अन्ये च बृहत्-लघु-सङ्ग्रहालयाः कुलम् १८ सन्ति, येषु पारम्परिकहस्तशिल्पं, प्राकृतिकपारिस्थितिकीविज्ञानं, इतिहासः संस्कृतिः च, आधुनिककला च इत्यादीनि अनेकानि क्षेत्राणि सन्ति ।
अन्तिमेषु वर्षेषु "सङ्ग्रहालयस्य उन्मादः" निरन्तरं तापितः अस्ति, संग्रहालयाः च लोकप्रियाः चेक-इन-स्थानानि अभवन् ।
यदा जनाः संग्रहालयानाम् विषये चिन्तयन्ति तदा प्रायः "उच्चस्तरीयं भव्यं च" इति प्रतिबिम्बं मनसि आगच्छति यत् व्यापकग्रामीणपुनरुत्थानस्य रणनीत्याः निरन्तरप्रगतेः सङ्गमेन बहवः "लघु किन्तु सुन्दराः" ग्रामीणसङ्ग्रहालयाः उद्भूताः, पृथिव्याः अधः भवन्ति क्षेत्रेषु च रोचकस्थानानि अन्तर्निहितदृश्यानि।
चुआन शुओ संग्रहालय
इतिहासस्य संरक्षणं कर्तुं शक्यते, विषादः च रक्षितुं शक्यते
अन्तर्राष्ट्रीयसङ्ग्रहालयपरिषदः उपाध्यक्षः शाङ्घाईविश्वविद्यालयस्य प्राध्यापकः च एकः लैशुन् ग्रामीणसङ्ग्रहालयानाम् विषये टिप्पणीं कृतवान् यत्, “नगरेषु निर्मितानाम् पुरातत्त्वीयकलासंग्रहालयानाम् विपरीतम् ग्रामीणसङ्ग्रहालयाः कृषिविषये, ग्रामीणक्षेत्रेषु, कृषकाणां, तेषां आवश्यकतानां च विषये केन्द्रीभवन्ति, कृषकाणां वर्धने च सहायतां कुर्वन्ति ' understanding of स्थानीयसंस्कृत्या सह तादात्म्यस्य भावः ग्रामीणवातावरणं अधिकं सामञ्जस्यपूर्णं करोति।"
एकः लैशुन् मन्यते यत् देशस्य मृत्तिका जलं च तस्य जनानां समर्थनं करोति, ग्रामीणसङ्ग्रहालयाः न केवलं जनानां भावनां एकीकृत्य बन्धनं भवन्ति, अपितु औद्योगिकविकासस्य प्रवर्धनस्य मञ्चः अपि भवन्ति ग्रामीणसङ्ग्रहालयानाम् निर्माणेन तत्सम्बद्धानां च क्रियाकलापानाम् आकर्षणं ग्रामीणपर्यटनस्य आकर्षणं वर्धयितुं, स्थानीय-आर्थिक-विकासं चालयितुं, ग्रामजनानां आयं च वर्धयितुं, ग्रामीण-पुनरुत्थानस्य प्रेरणा च प्रदातुं शक्यते
शङ्घाईनगरे कार्यं कुर्वती झाङ्ग यिंगः प्रत्येकं अवकाशदिने स्वस्य गृहनगरस्य सैण्डुननगरं, ज़िहूमण्डले, हाङ्गझौनगरे च आमन्त्रयति प्रकाशयति।
"लोकसंस्कृतिप्रदर्शनीभवनं सैण्डुनस्य सांस्कृतिकगृहम् अस्ति, संग्रहालये विद्यमानाः प्रदर्शनयः सर्वे अस्माकं आदिवासीपरिवारेभ्यः एकत्रिताः सन्ति।"
भ्रमणकाले झाङ्ग यिंग् सर्वदा उत्साहेन स्वमित्रेभ्यः स्वगृहनगरस्य संस्कृतिं परिचययति यत् "इयं मत्स्यतण्डुलानां भूमिः रेशमस्य च गृहम् इति प्रसिद्धम् अस्ति। क्षीसी-लिआङ्गझू-योः संस्कृतिः अत्र मिश्रयति। यदा भवन्तः साण्डुन-नगरं गच्छन्ति तदा त्वं जियाङ्गनान् जलनगरं गमिष्यसि।" एकः आख्यायिका सा गर्वेण अवदत्।
सार्वजनिकसूचनाः दर्शयति यत् सन्दूननगरस्य लोकसंस्कृतिप्रदर्शनभवने न केवलं स्थानीयपारम्परिकरीतिरिवाजाः अमूर्तसांस्कृतिकविरासतां च प्रदर्श्यन्ते, अपितु समृद्धाः पारम्परिकव्यापाराः अपि प्रदर्शिताः सन्ति प्रदर्शनीषु जलपार्श्वे विशेषव्यञ्जनानि, पारम्परिकमत्स्यपालनसामग्री, कृषिसाधनं, तथैव शताब्दीपुराणस्य रोङ्गशुन् रञ्जनगृहस्य "युआनरत्नाः" तथा च पीढीतः पीढीं यावत् प्रसारिताः "शान्तिगोङ्ग्स्" इत्यादयः सन्ति, ये जियाङ्गननमत्स्यपालनस्य विशिष्टलक्षणं प्रकाशयन्ति तथा कृषिसभ्यता।
“पुनर्स्थापिताः दृश्याः जनाः कालस्य अन्तरिक्षस्य च यात्रां कृत्वा तस्मिन् युगे प्रत्यागताः इव अनुभूयन्ते” इति शोचति स्म, “सैण्डुन-नगरे जलं क्षेत्राणि च सन्ति प्राचीनभवनानां, पारम्परिकसंस्कृतेः च रक्षणं, उत्तराधिकारः च मम तृप्तिं करोति आधुनिकनवीनवस्तूनाम् इच्छा।”
सैण्डुन यिन केक एडिशन समकालीनकलासंग्रहालये झाङ्ग यिंग् तस्याः मित्रैः सह एआर-इण्टरैक्टिव्-प्रौद्योगिक्याः उपयोगेन अपि जियाङ्गनान्-जलनगरस्य पारम्परिक-लोक-रीतिरिवाजानां अनुभवः कृतः तथा च पारम्परिक-मुद्रण-केक-निर्माणस्य क्रीडायाः अनुभवः अपि कृतः
"अहं सन्दुनस्य वीथिषु वर्धितः। अत्रत्यः प्रत्येकं पाषाणपट्टिका, प्रत्येकः प्राचीनः सेतुः च बाल्यकालस्य स्मृतयः वहति।" सुलभं सजीवं च किञ्चित्पर्यन्तं इतिहासं विषादं च रक्षति” इति ।
चीनसंग्रहालयसङ्घस्य संग्रहालयविज्ञानव्यावसायिकसमितेः अध्यक्षः कै किन् चीन आर्थिकसाप्ताहिकपत्रिकायाः संवाददात्रेण सह साक्षात्कारे अवदत् यत् ग्रामीणसङ्ग्रहालयाः न केवलं ग्राम्यक्षेत्रेषु सांस्कृतिकस्थानानि सन्ति, अपितु पर्यटकानाम् स्थानीयइतिहासम् अवगन्तुं खिडकयः अपि सन्ति। बहिः भ्रमितानां कृते एतत् आध्यात्मिकं गृहं भवति, यत् तेषां गृहनगरस्य भावः वर्धयति । स्थानीयनिवासिनां कृते "तेषां द्वारे" संग्रहालयः सांस्कृतिकविनोदक्रियाकलापानाम् एकं स्थानम् अस्ति, येन निवासिनः आध्यात्मिकजगत् समृद्धं भवति ।
ग्रामीणं “सांस्कृतिकं वासगृहं” निर्मातुं स्थानीयपरिस्थितौ उपायान् अनुकूलयन्तु ।
ग्रामीणसङ्ग्रहालयाः इतिहासं संस्कृतिं च सुलभं कुर्वन्ति । सन्दूनकेक-मुद्रण-समकालीनकला-सङ्ग्रहालये पारम्परिककौशलस्य प्रदर्शनात् आरभ्य सैण्डुन-नगरस्य लोकसंस्कृति-प्रदर्शनीभवने स्थानीयसांस्कृतिक-अनुभवं यावत्, एतत् स्थानीय-पारम्परिक-सांस्कृतिक-लक्षणानाम् गहन-अन्वेषणं अभिनव-प्रदर्शनं च अस्ति एतादृशः व्यक्तिगतः विकासमार्गः पर्यटकानां कृते विविधं सांस्कृतिकम् अनुभवं प्रदाति ।
निर्देशकः त्साई चिन् प्रायः सामाजिकमाध्यमेषु केचन "लघु किन्तु सुन्दराः" संग्रहालयाः साझां करोति । सा मन्यते यत् सामाजिक-आर्थिक-सांस्कृतिक-स्तरस्य उन्नयनेन सह संग्रहालयानाम् विषये जनानां अपेक्षाः एकस्मात् शैक्षिक-कार्यक्रमात् सांस्कृतिक-अनुभवस्य अन्वेषणं यावत् परिवर्तिताः सन्ति
त्साई किन् इत्यस्य मतं यत् "सङ्ग्रहालयानाम् सर्वविधमागधाः उचिताः सन्ति। संग्रहालयं गत्वा अपि एकं कपं कॉफीं पिबितुं वा सांस्कृतिकं रचनात्मकं च उत्पादं क्रेतुं वा इतिहासस्य संस्कृतिस्य च आकर्षणस्य अनुभवस्य एकः उपायः अस्ति। तत्सह, एते लघु संग्रहालयाः अपि स्थानीयलक्षणानाम् पूर्णतया अन्वेषणं कुर्वन्ति तथा च स्थानीयस्थितीनां अनुकूलतां कुर्वन्ति, नूतनानां परिचयं कुर्वन्ति, अद्वितीयं सांस्कृतिकप्रदर्शनविण्डो च भवन्ति, प्रेक्षकान् पर्यटकान् च अत्र गन्तुं आकर्षयन्ति।”.
ग्राम्यक्षेत्रस्य व्यापकपुनर्जीवनं सशक्तं कर्तुं संस्कृतिं उपयुज्य, बैझाङ्ग-नगरं, युहाङ्ग-मण्डलं, हाङ्गझौ-नगरं "ग्रामीणसङ्ग्रहालययुक्तं प्रथमग्रामं निर्मातुं" परिश्रमं कुर्वन् अस्ति
पार्टीसमितेः उपसचिवः, बैझाङ्ग-नगरस्य क्षिकौ-ग्रामस्य उपनिदेशकः च झू गुओडोङ्गः अवदत् यत्, "बैझाङ्गस्य अद्वितीय-भौगोलिक-वातावरणस्य सांस्कृतिक-वातावरणस्य च उपरि अवलम्ब्य क्षिकौ-ग्रामस्य ग्रामीण-सङ्ग्रहालयः स्थानीयक्षेत्रे जडं धारयति, स्थानीय-स्थितेः अनुकूलः भवति, and builds the countryside into an art space and cultural living room, revitalizing प्राचीनग्रामः एकः अद्वितीयः स्थानीयग्रामीणसांस्कृतिकपर्यटनस्य ‘सुवर्णव्यापारपत्रम्’ अभवत्।”.
झू गुओडोङ्ग इत्यनेन उल्लेखितम् यत् अस्मिन् वर्षे बैझाङ्ग-नगरं कलानां ग्राम्यक्षेत्राणां च एकीकरणस्य संयुक्तरूपेण अन्वेषणं कर्तुं, ग्रामीणजीवनशक्तिं उत्तेजितुं औद्योगिकविकासस्य प्रवर्धनार्थं च सांस्कृतिकशक्तेः उपयोगं कर्तुं विश्वस्य सर्वेभ्यः ग्रामीणसङ्ग्रहालयसाझेदारानाम् अपि नियुक्तिं करोति।
“ग्रामीणसङ्ग्रहालयाः न केवलं ग्रामीण-इतिहासस्य, स्थानीय-संस्कृतेः, लोक-रीतिरिवाजानां च अभिलेखनार्थं महत्त्वपूर्णाः वाहकाः सन्ति, अपितु ग्रामीण-अर्थव्यवस्थायाः विकासाय, संस्कृति-पर्यटनस्य च एकीकरणस्य प्रवर्धनार्थं महत्त्वपूर्णाः मञ्चाः अपि सन्ति इति युहाङ्ग-जिल्ला-संस्कृतेः, पर्यटनस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् तथा क्रीडाब्यूरो “केचन ग्रामीणसङ्ग्रहालयाः केचन विशेषाध्ययनं अमूर्तसांस्कृतिकविरासतां च क्रियाकलापं कृत्वा प्रेक्षकाः इतिहासेन संस्कृतियाश्च सह संवादं कर्तुं शक्नुवन्ति, उदाहरणार्थं चुआनसुओ संग्रहालयः पारम्परिकस्य विसर्जनशीलानाम् अनुभवानां माध्यमेन ग्रामीणसांस्कृतिकपर्यटनउद्योगशृङ्खलां पुनः सजीवं करोति हस्तशिल्पम्” इति ।
विषादस्य सांस्कृतिकविरासतां च स्फटिकीकरणरूपेण ग्रामीणसङ्ग्रहालयाः ग्रामीणसमाजस्य विकासे आध्यात्मिकसभ्यतायाः निर्माणे च नूतनजीवनशक्तिं प्रविशन्ति।
(साक्षात्कारस्य अनुरोधेन बाओजी, जिओलेई च लेखस्य छद्मनामौ स्तः)