2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२ अक्टोबर २०१९.अनहुई चुझौ नगरपालिकादलसमितेः उपसचिवः हू चुन्हुआ इत्यनेन चुझौनगरे बकाया पारिस्थितिकपर्यावरणसमस्यानां सुधारणार्थं अघोषितयात्रायाः कृते एकस्य दलस्य नेतृत्वं कृतम्।
सः बोधितवान् यत् अस्माभिः पारिस्थितिकसभ्यताविषये शी जिनपिङ्गविचारस्य विवेकपूर्वकं अध्ययनं कार्यान्वयनञ्च करणीयम्, दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितव्यं, तथा च सशक्तराजनैतिकदायित्वेन सटीकतया च विविधपारिस्थितिकीपर्यावरणसमस्यानां दृढतया प्रभावीरूपेण च सुधारः करणीयः कार्यमापम् । उपमेयरः यू चेङ्गलिन्, नगरसर्वकारस्य महासचिवः वाङ्ग युहे च कार्यक्रमे उपस्थितौ आस्ताम् ।
लङ्ग्या-मण्डलस्य याङ्ग्जिवेई मिङ्ग्युआन्-नगरस्य वायव्यदिशि आगत्य किङ्ग्लिउ-नद्याः प्रत्यक्षतया मलजलस्य निर्वहनस्य समस्या वर्तते । उपसचिवः हू चुन्हुआ स्थलस्य गभीरं गत्वा मलजलनिर्वाहस्य स्थितिं सावधानीपूर्वकं निरीक्षितवान्, सम्बन्धितविभागेभ्यः समस्याप्रतिवेदनानि सुधारात्मकानि उपायानि च विस्तरेण श्रुतवान्। सः एतत् बोधयति यत् मलजलस्य प्रत्यक्षनिर्वाहः न केवलं किङ्ग्लिउ-नद्याः खण्डस्य जलस्य गुणवत्तां गम्भीररूपेण प्रभावितं करोति, अपितु जनानां महत्त्वपूर्णहितस्य विषये अपि चिन्तयति यत् प्रासंगिकविभागैः तत्कालं कार्यवाही करणीयम्, समस्यानां प्रकटीकरणस्य, सुधारणस्य आवश्यकतानां च सख्यं तुलना करणीयम्, प्रवर्धनं च करणीयम् सुधारणं सूची-आधारित-बद्ध-पाश-प्रकारेण कार्यं करोति यत् मलजलस्य सम्यक् उपचारः भवति इति सुनिश्चितं भवति किङ्ग्लिउ-नद्याः जलस्य गुणवत्तायाः सुरक्षायाश्च रक्षणम्।
पश्चात् वयं क्षिजियान्-सरोवरस्य जलस्रोतस्य गौणसंरक्षणक्षेत्रे फार्महाउस्-इत्यस्य अवैध-खनन-समस्यानां च सुधार-स्थलं गतवन्तः । हू चुन्हुआ इत्यनेन सुधारणकार्यस्य प्रगतिः सावधानीपूर्वकं ज्ञात्वा विद्यमानसमस्यानां न्यूनतानां च विषये विशिष्टं मार्गदर्शनं कृतम् । हू चुनहुआ इत्यनेन दर्शितं यत् पेयजलस्रोतानां रक्षणं दीर्घकालीनं कठिनं च कार्यम् अस्ति प्रासंगिकस्थानीयस्थानानां विभागानां च महत्त्वं दातव्यं, पारिस्थितिकीसभ्यतानिर्माणस्य राजनैतिकदायित्वं दृढतया स्कन्धे भवितुमर्हति, प्रतिक्रियासमस्यानां स्थाने सुधारः भवति इति सुनिश्चितं कर्तव्यम् गतिं न गत्वा मृतमार्गं न त्यक्त्वा वा। तत्सह, पेयजलस्रोतानां नित्यं पर्यवेक्षणं सुदृढं कर्तुं, चुचेङ्ग-नगरस्य जनानां कृते बृहत्-जल-टङ्कीनां रक्षणं च आवश्यकम् अस्ति ।
हु चुन्हुआ तस्य दलं च पुनः सम्यक् अस्ति२०२४ तमे वर्षे द्वितीयत्रिमासे याङ्गत्से-नद्याः (अन्हुई) आर्थिकमेखलायाः पारिस्थितिकपर्यावरणचेतावनीचलच्चित्रे नान्कियाओमण्डले शङ्घाई-नानजिङ्ग-हेनान्-उच्चगतिरेलमार्गस्य प्रथमखण्डस्य ग्रेवल-प्रसंस्करण-परियोजनायाः खुलासाः कृतःपर्यावरणप्रबन्धनं अराजकम् अस्ति, धूलि-उत्पादक-सामग्रीणां बृहत् परिमाणं मुक्तक्षेत्रे स्तम्भितम् अस्ति, मर्दन-उत्पादन-रेखायाः धूलि-संग्रहण-उपकरणं चिरकालात् सेवातः बहिः अस्ति, गम्भीर-समाधानस्य स्थले एव पर्यवेक्षणं च कृतम् धूलप्रदूषणसमस्याः।
सः ग्रेवल-प्रक्रियाकरण-उपकरणानाम् संचालनं परीक्षितवान्, उत्पादन-प्रक्रियायां प्रदूषण-नियन्त्रण-उपायानां विषये च ज्ञातवान् । हू चुनहुआ इत्यनेन एतत् बोधितं यत् उद्यमाः पर्यावरणसंरक्षणस्य मुख्यदायित्वं प्रभावीरूपेण निर्वहन्ति, पर्यावरणसंरक्षणे निवेशं वर्धयन्तु, प्रदूषणनियन्त्रणसुविधासु सुधारं कुर्वन्ति, उत्सर्जनमानकानां पूर्तिं सुनिश्चितं कुर्वन्ति इति च। तत्सह, प्रासंगिकविभागैः पर्यवेक्षणं सुदृढं कर्तव्यं, कानूनस्य सख्यं प्रवर्तनं करणीयम्, अवैधप्रदूषणनिर्वाहस्य शून्यसहिष्णुता च भवितुमर्हति।
हु चुन्हुआ अपि गतःक्वान्जियाओ काउण्टी इत्यस्मिन् गुक्सियाङ्ग नदीजलपर्यावरणशुद्धिकरणपरियोजनायाः स्थले पर्यवेक्षणम्।सः परियोजनायाः प्रगतेः विषये प्रतिवेदनानि श्रुत्वा शासनप्रभावस्य समीक्षां कृतवान् । हू चुन्हुआ इत्यनेन एतत् बोधितं यत् स्रोते प्रदूषणस्य वैज्ञानिकरूपेण नियन्त्रणं, नगरीयवृष्टिजलस्य मलजलस्य च विपथनसुधारस्य सटीकं कार्यान्वयनम्, सर्वेषां विभागानां पूर्णप्रयत्नानाम् आग्रहः, अधिकसुन्दरं जीवनवातावरणं निर्मातुं यथाशीघ्रं सुधारणं कर्तुं प्रयत्नः आवश्यकः जनानां कृते।