2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सा पूर्वं केवलं पेयप्रवर्तिका आसीत् ।
लेखकः माओ युफेई
२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य २७ दिनाङ्के क्रिप्टोमुद्राविनिमयस्य संस्थापकः चीनदेशस्य पूर्वधनवान् च चाङ्गपेङ्ग झाओ अमेरिकादेशस्य कैलिफोर्निया-देशस्य कारागारात् मुक्तः भूत्वा पुनः जनदृष्टौ पुनः आगतः तस्मिन् एव काले विश्वं अन्यस्य बाइनान्स् संस्थापकस्य हे यी इत्यस्य प्रति ध्यानं प्रेषयितुं आरब्धवान् ।
·झाओ चांगपेङ्ग।
अस्मिन् वर्षे एप्रिलमासे झाओ चाङ्गपेङ्ग इत्यस्य धनशोधनादिअपराधेषु चतुर्मासानां कारावासस्य दण्डः दत्तः आसीत् । केचन माध्यमाः सः बाइनान्स्-संस्थायां अनुपस्थितस्य चतुर्मासानां समीक्षां कृत्वा कम्पनीयाः कार्यप्रदर्शनं "न न्यूनीकृतं किन्तु वर्धितम्" इति अवदन् ।
वालस्ट्रीट् जर्नल् इत्यनेन सूत्राणां उद्धृत्य उक्तं यत्, "यदा झाओ चाङ्गपेङ्गः जेलमध्ये आसीत्, तदा हे यी बाइनान्स् इत्यस्य बृहत्तमः भागधारकः आसीत्, सः कम्पनीयाः विपणननिवेशविभागयोः नियन्त्रणं स्वीकृतवान्" इति घरेलुमाध्यमेन उक्तं यत् हे यी मेन्शनिंग् इत्यस्य महाप्रबन्धकः आसीत् यत् "अतिबृहत् तिलः अस्ति" तस्याः हनुमत्पादे, "मुखदृष्ट्या अयं तिलः वस्तुतः विशालः अस्ति।"
न सुप्रसिद्धा
चीनदेशस्य धनीतमः पुरुषः भवितुं आरभ्य कारावासं यावत् केवलं झाओ चाङ्गपेङ्ग् इत्यस्य ३ वर्षाणि एव अभवन् ।
२०१७ तमे वर्षे बाइनान्स् इति संस्था स्थापिता । केवलं षड्मासानां अनन्तरं बाइनान्स् विश्वस्य बृहत्तमं क्रिप्टोमुद्राव्यापारमञ्चं जातम् । २०२१ तमे वर्षे ४४ वर्षीयस्य झाओ चाङ्गपेङ्गस्य धनं एकदा ९४.१ अर्ब अमेरिकीडॉलर् (प्रायः ६६०.४ अरब युआन्) यावत् अभवत्, सः चीनदेशस्य धनीतमः, विश्वस्य शीर्षदशसु धनीजनानाम् एकः च अभवत्
"वसामांसस्य" एषः खण्डः अमेरिकादेशेन लक्षितः अस्ति । २०२३ तमस्य वर्षस्य जूनमासे अमेरिकन-स्टॉक-एक्सचेंज-संस्थायाः चाङ्गपेङ्ग-झाओ-बाइनान्स्-योः विरुद्धं १३ आरोपाः कृताः, येषु धनशोधनस्य शङ्काः अपि सन्ति । चाङ्गपेङ्ग झाओ स्वस्य जेबं विद्यमानं विशालं धनं अमेरिकीसर्वकारः "दण्डः" इति कथयति तस्मिन् परिणमयितवान् - सः एकं याचनासम्झौते हस्ताक्षरं कृतवान्, बाइनान्स्-संस्थायाः मुख्यकार्यकारीपदं त्यक्तवान्, कुलम् ७ अर्ब-अमेरिकीय-डॉलर्-अधिकं (प्रायः ६३.२ अरब-युआन्) अपि दत्तवान् जीवने एतां "कठिनतां" पारयितुं सः ४ मासान् यावत् कारागारं गतः ।
·सः यी च झाओ चाङ्गपेङ्गः च।
झाओ चाङ्गपेङ्ग इत्यस्य तुलने जनाः क्रिप्टोमुद्रावृत्ते अपि हे यी इति नाम बहु अपरिचिताः सन्ति ।
२०१७ तमे वर्षे बाइनान्स् इत्यस्य सहसंस्थापकत्वात् आरभ्य हे यी चिरकालात् पर्दापृष्ठे अस्ति । यदा सा सार्वजनिकरूपेण दृश्यते तदा सा सर्वदा एतत् वाक्यं ददाति यत् "अहं बिनन्सस्य मुख्यग्राहकसेवा अस्मि" तथापि वस्तुतः कर्मचारिणः मन्यन्ते यत् कम्पनीयाः अन्तः एकदा हे यी चङ्गपेङ्ग झाओ इत्यस्य पश्चात् द्वितीयः इति गण्यते स्म ”—सः यी इत्यस्य स्वामित्वं न्यूनातिन्यूनं प्रायः १०% बाइनान्स्-शेयर्स् अस्ति, येन सा विश्वस्य समृद्धतमासु महिलासु अन्यतमा, वैश्विकक्रिप्टोमुद्रावृत्ते च प्रभावशालिनीषु महिलासु अन्यतमः अस्ति
यदा जनाः बिनान्स् इत्यनेन यत् विशालं तूफानम् अनुभवितं तत् पश्चात् पश्यन्ति तदा ते आश्चर्यचकिताः भवन्ति यत् हे यी तस्मात् अक्षतरूपेण पलायितुं शक्नोति। चाङ्गपेङ्ग झाओ इत्यनेन बहुविधाः आरोपाः स्वीकृत्य अस्मिन् वर्षे एप्रिलमासे मुख्यकार्यकारीपदं त्यक्तवान् । समाचारानुसारं तत्कालीन न्यायालयस्य दस्तावेजेषु ज्ञातं यत् हे यी अपि पर्यवेक्षणं परिहरितुं योजनायां सम्मिलितः आसीत् । केचन माध्यमाः स्रोतांशानाम् उद्धृत्य वदन्ति स्म यत् अमेरिकीन्यायविभागेन आशा आसीत् यत् हे यी राजीनामा दास्यति, परन्तु अन्ततः हे यी इत्यस्य उत्तरदायित्वं "अज्ञातकारणात्" न कृतवान् सः यी इत्यस्य नाम अपि स्वीकारसम्झौते न आसीत्, "अज्ञातकारणात्" ।
न केवलं, एतत् कथ्यते यत् चाङ्गपेङ्ग झाओ इत्यनेन अपराधं स्वीकृत्य अमेरिकीन्यायविभागेन ३-५ वर्षाणि यावत् बाइनान्स् इत्यत्र स्वतन्त्रस्य निरीक्षकस्य व्यवस्था कृता कश्चन वर्णितवान् यत् "अमेरिका-अधिकारिणः 'क्रिप्टोमुद्रायाः राजा' इत्यस्य पतनम् अकरोत्, परन्तु 'राज्ञी' अद्यापि तिष्ठति।"
यदा बाइनेन्स् एकवर्षात् अधिकं यावत् संकटग्रस्तः अस्ति, तदा हे यी मुख्यविपणनपदाधिकारिरूपेण कम्पनीं सम्यक् प्रबन्धितवान्-उपयोक्तृणां संख्या १३ कोटितः २० कोटिपर्यन्तं वर्धितवान् सः यी अपि अवदत् यत् सः तस्य दिवसस्य प्रतीक्षां कुर्वन् अस्ति यदा कम्पनीयाः उपयोक्तृणां संख्या १ अर्बं अधिका भविष्यति।
अस्य कारणात् कारागारस्य काण्डस्य प्रभावः झाओ चाङ्गपेङ्गस्य "धनं प्राप्तुं" न अभवत् इति भासते स्म । अमेरिकन "फोर्ब्स्" पत्रिकायाः दण्डकाले झाओ चाङ्गपेङ्गस्य शुद्धसम्पत्त्याः अनुमानं कृतम् यत् तस्य दण्डकाले तस्य व्यक्तिगतं आयं अरबौ डॉलरं यावत् भवितुम् अर्हति इति "एतस्य अनुमानस्य अनुसारं झाओ चाङ्गपेङ्गः कारागारे प्रतिदिनं २५ मिलियन अमेरिकीडॉलर् (प्रायः १७६ मिलियन युआन्) अर्जयितुं शक्नोति।"
कारागारात् मुक्तः सन् चाङ्गपेङ्ग झाओ एक्स मञ्चे पोस्ट् कृतवान् यत् बाइनान्स् तस्य पतवारस्य विना उत्तमः जातः इव दृश्यते, "एतत् महत्" इति । तस्मिन् दिने अनन्तरं झाओ चाङ्गपेङ्ग-हे यी-योः एकः फोटो अन्तर्जाल-माध्यमेन प्रसारितः ।
"अतिदरिद्रपरिवारात्" आगतः।
अस्मिन् वर्षे सः यी ३८ वर्षीयः अस्ति । सा दरिद्रा वर्धिता, "लोकस्य महतीं विखण्डनं दृष्टवती" इति अवदत् । तस्य वृद्धिकथा अत्यन्तं "प्रेरणादायका" अस्ति ।
सः यी १९८६ तमे वर्षे सिचुआन्-नगरे जन्म प्राप्नोत्, तस्य मातापितरौ द्वौ अपि शिक्षकौ स्तः । एकस्मिन् साक्षात्कारे सा उल्लेखितवती यत् "अहं अत्यल्पग्रामात्, अतीव दरिद्रपरिवारात् आगच्छामि, हे यी ९ वर्षीयः आसीत्, तस्य पिता मृतः । यदा सा १६ वर्षीयः आसीत् तदा सा एकस्मिन् सुपरमार्केट्-मध्ये पेयप्रवर्तकरूपेण कार्यं कृतवती "एतत् कठिनं कार्यम् आसीत् । ग्राहकानाम् आकर्षणार्थं प्रतिदिनं यावत् तस्याः कण्ठः कर्कशः न भवति तावत् तस्याः उद्घोषः कर्तव्यः आसीत्
पश्चात् हे यी मनोवैज्ञानिकपरामर्शविषये स्नातकोत्तरपदवीं प्राप्तुं बीजिंगनगरं गतः । परन्तु अल्पकालीनरूपेण घरेलुमनोवैज्ञानिकपरामर्श-उद्योगे "विपण्यं प्राप्तुं कठिनं" भविष्यति इति सा मन्यते स्म, अतः सा त्यक्तवती । तदनन्तरं हे यी एकस्य यात्राप्रदर्शनस्य आयोजकत्वेन अपि कार्यं कृतवान्, परन्तु वर्षद्वयानन्तरं राजीनामा दत्तवान् ।
२००७ तमे वर्षे हे यी प्रथमवारं शेयर-बजारे पदानि स्थापयित्वा ए-शेयरस्य तीव्रवृद्धिं संयोगेन गृहीतवान् । सा यत् किमपि क्रीणाति तत् अर्जयति, "सुन्दरम्" इति च अनुभवति । २०१३ तमे वर्षे बिटकॉइनस्य मूल्यं आकाशगतिम् अभवत्, येन हे यी "अति उत्साहितः" अभवत् । २०१४ तमे वर्षे हे यी क्रिप्टोमुद्रावृत्ते कार्यं आरब्धवान् तथा च क्रिप्टोमुद्राकम्पनी ओकेकोइन् इत्यस्य सहसंस्थापकः अभवत्, यः उपयोक्तृसञ्चालनस्य, ऑनलाइनविपणनस्य, जनसम्बन्धस्य, ब्राण्ड् प्रबन्धनस्य च उत्तरदायी अभवत्
अस्मिन् एव समये हे यी ब्लॉकचेन् विषये एकस्मिन् कार्यक्रमे झाओ चाङ्गपेङ्ग इत्यनेन सह मिलितवान् । तदनन्तरं हे यी इत्यनेन चाङ्गपेङ्ग झाओ इत्यस्मै ओकेकोइन् इत्यत्र सम्मिलितुं आमन्त्रणं कृतम् ।
२०१५ तमे वर्षे हे यी ओकेकोइन् त्यक्तवान् । तस्मिन् वर्षे डिसेम्बरमासे हस्ते अप्रतिस्पर्धासम्झौतेन सा नूतनं करियरक्षेत्रं उद्घाट्य उत्पादप्रबन्धनविपणनयोः उत्तरदायी उपाध्यक्षत्वेन मोबाईल-वीडियो-प्रौद्योगिकी-कम्पनीयां सम्मिलितवती तस्मिन् समये यदा मोबाईल् लाइव् प्रसारणमञ्चाः वर्धमानाः आसन् तदा हे यी इत्यनेन "यिबो" इति संस्थां स्थापितं, चीनदेशस्य प्रमुखं लाइव प्रसारणमञ्चं च निर्मितम् । ततः शीघ्रमेव "यिबो" इति सामाजिकजालकम्पनीद्वारा अधिग्रहीतम् ।
२०१७ तमे वर्षे चाङ्गपेङ्ग झाओ इत्यनेन शाङ्घाई-नगरे बाइनान्स् इति संस्था स्थापिता । पूर्वं सः स्वगृहं विक्रीय स्वस्य सर्वाणि धनं क्रिप्टोमुद्रारूपेण परिणमयितवान् । सः यी पश्चात् स्मरणं कृतवान् यत् "बाइन्स् सार्वजनिकप्रस्तावस्य सज्जतां कुर्वन् आसीत्, चाङ्गपेङ्ग झाओ च धनसङ्ग्रहं कुर्वन् आसीत् । सः मां केनचित् परामर्शकार्य्ये सहायतां कर्तुं पृष्टवान्... स्टार्टअप-कृते परामर्शं कुर्वन्तः बहवः जनाः निश्चितराशिः भागस्य आवश्यकतां जनयति, परन्तु मम तस्य कृते निःशुल्कं कर्तुं निश्चयं कृतवान् यतः मम विश्वासः अस्ति यत् झाओ चाङ्गपेङ्गः महत्त्वाकांक्षी कर्मठः च अस्ति।"
हे यी इत्यस्य कृते क्रिप्टोमुद्राक्षेत्रे पुनरागमनं "युद्धक्षेत्रं प्रति प्रत्यागमनम्" इति । "भवता यत् चिन्तितम् तस्मात् अपि जगत् उन्मत्ततरम् अस्ति, अहम् अस्य उन्मत्तस्य जगतः भागः अस्मि" इति सा अवदत् ।
२०१७ तमस्य वर्षस्य अगस्तमासे हे यी इत्ययं बाइनान्स् इत्यस्य मुख्यविपणनपदाधिकारीरूपेण नियुक्तः, यः उद्यमपुञ्जविभागस्य प्रबन्धनस्य, विपणनकार्यस्य च उत्तरदायी आसीत् । तस्मिन् समये हे यी विवाहितेन झाओ चाङ्गपेङ्ग् इत्यनेन सह सम्बन्धे आसीत् इति बहवः विदेशीयमाध्यमाः अवदन्, पश्चात् तयोः न्यूनातिन्यूनम् एकः पुत्रः अभवत् ।
·सः यी च झाओ चाङ्गपेङ्गः च।
अमेरिकादेशेन सह "लेखा" अद्यापि न समाप्तम्
यदा क्रिप्टोमुद्राणां आविष्कारः अभवत् तदा तेषां परितः नियमाः नासन् । मुद्राक्रीडकानां दृष्टौ ते विना किमपि प्रतिबन्धं नूतनं जगत् निर्मातुं समर्थाः इव दृश्यन्ते। बाइनन्स इत्यस्य स्थापना “समीचीनसमये” अभवत्: २०१७ तमे वर्षे क्रिप्टोमुद्रायाः मूल्यं आकाशगतिम् अभवत्, यत्र बिटकॉइनः प्रति यूनिट् २०,००० डॉलर (प्रायः १४५,००० युआन्) यावत् अभवत् बाइनेन्स् स्वस्य टोकन बीएनबी (binance coin) निर्गच्छति, यत् विभिन्नानां क्रिप्टोमुद्राणां कृते विनिमयस्थानं भवति । परन्तु शीघ्रमेव चीनस्य नियामकपरिपाटाः कठिनाः अभवन्, चाङ्गपेङ्ग झाओ बिनान्सस्य मुख्यालयं विदेशेषु स्थानान्तरयितुं आरब्धवान्, अमेरिकादेशे च प्रयत्नाः विकसितुं आरब्धवान्
अमेरिकादेशे बाइनान्स् इत्यस्य अभिलेखः तेजस्वी अस्ति । २०१७ तः २०२२ पर्यन्तं बाइनेन्स् इत्यनेन १० लक्षाधिकाः अमेरिकी-खुदरा-निवेशकाः सफलतया आकर्षिताः, एतेषां उपयोक्तृणां कुलव्यवहारः ५५० अरब अमेरिकी-डॉलर् (प्रायः ३.८ खरब-युआन्) अतिक्रान्तवान्
अस्य पृष्ठतः हे यी इत्यस्य महत्त्वपूर्णा भूमिका आसीत् । समाचारानुसारं विदेशेषु उपयोक्तृन् आकर्षयितुं binance इत्यस्य प्रभावस्य विस्तारार्थं च हे यी इत्यनेन “सुन्दरग्राहकसेवा” इति समूहः नियुक्तः । एकदा एषा रणनीतिः बहिः जगति "अश्लीलक्लबशैलीविपणनम्" इति गण्यते स्म ।
·सः यी ।
बाइनान्स् इत्यस्य क्रूरवृद्धेः अन्यत् महत्त्वपूर्णं कारणं अस्ति यत् एतत् जानी-बुझकर धनशोधनविरोधी उपायान् न कार्यान्वयति । “खुदरा निवेशकाः अवैधरूपेण प्राप्तं कृष्णधनं क्रिप्टोमुद्रां क्रेतुं ततः विक्रेतुं च उपयुञ्जते ” इति ।
परन्तु अस्य विषये अमेरिकी-सर्वकारस्य दृष्टिकोणं "अन्धं नेत्रं कृत्वा" - बाइनान्स्-इत्येतत् "मोटमेषं" परिणमयित्वा ततः बेवकूफरूपेण वधः करणीयः एषः व्यापारः यः धनस्य हानिम् अकुर्वन् धनं प्राप्तुं निश्चितः अस्ति
केचन विश्लेषकाः वदन्ति यत् यद्यपि चाङ्गपेङ्ग झाओ कारागारात् मुक्तः अस्ति तथापि बिनन्स-अमेरिका-देशयोः "लेखा" अद्यापि न समाप्तम् । वस्तुतः नूतनापराधैः सह बिनन्सस्य कटनीं निरन्तरं कर्तुं न कठिनम्। अमेरिकी अभियोजकाः पूर्वं बोधितवन्तः यत् बाइनेन्स् हमास, अल कायदा, आईएस चरमपंथीसङ्गठनैः सह एकलक्षाधिकं संदिग्धव्यवहारस्य सूचनां दातुं असफलः अभवत्। अभियोजकाः अवदन् यत् बाइनन्स् मञ्चः बालयौनशोषणसामग्रीविक्रयणस्य अपि समर्थनं करोति तथा च रैनसमवेयर-आयस्य बृहत् परिमाणस्य प्राप्तकर्ता अस्ति। विगतदिनद्वये चाङ्गपेङ्ग झाओ इत्यस्य कारागारात् मुक्तस्य अनन्तरमेव त्रयः क्रिप्टोमुद्रानिवेशकाः बिनान्स् तस्य च विरुद्धं मुकदमान् अङ्गीकृतवन्तः ।
नूतनं "binance story" सम्यक् कथयितुं हे यी, यः दीर्घकालं यावत् पर्दापृष्ठे आसीत्, सः अधिकाधिकं कॅमेरा-पुरतः आविर्भूतवान् । सा उद्यमिनः प्रोत्साहयति यत् “उत्तमव्यापारनेता भवितुं ध्यानं ददातु।”
एकः नेटिजनः सन्देशं त्यक्तवान् यत् मम ज्ञातिः अस्मिन् मञ्चेन त्रिलक्षं जनानां वञ्चनं कृतवान् । क्रिप्टोमुद्रायां धनं प्राप्तुं मिथ्या सर्वदा केवलं तस्य लघुजनसमूहस्य एव भविष्यति।