समाचारं

विश्वकप-प्रारम्भिक-क्रीडायाः सज्जतायै राष्ट्रिय-फुटबॉल-दलः आस्ट्रेलिया-देशम् आगच्छति फुटबॉल-सङ्घस्य उपाध्यक्षः : उत्तम-परिणामस्य कृते कठिनं युद्धं कुर्वन्तु ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, एडिलेड्, आस्ट्रेलिया, ६ अक्टोबर् (रिपोर्टर् वाङ्ग ज़िजियाङ्ग, झाङ्ग जियान्हुआ च) चीनदेशस्य राष्ट्रियपुरुषपदकक्रीडादलः १० दिनाङ्के आस्ट्रेलियाविरुद्धं २०२६ विश्वकप एशियाई क्वालिफायरस्-क्रीडायाः सज्जतायै ६ दिनाङ्के दक्षिण-ऑस्ट्रेलिया-नगरस्य एडिलेड्-नगरम् आगतः। १८ तमस्य दौरस्य समूहस्य गस्य तृतीयः दौरः।

६ दिनाङ्के सायं ४ वादने मुख्यप्रशिक्षकस्य इवान्कोविच् इत्यनेन नेतृत्वे चीनीयदलस्य २३ खिलाडयः प्रत्यक्षतया टार्माक्-स्थानकात् विमानस्थानकस्य टर्मिनल्-भवनं प्रति गतवन्तः, तेषां स्वागतं एडिलेड्-नगरस्य चीनीय-महावाणिज्यदूतावासस्य कर्मचारिभिः दर्जनशः जनाः च कृतवन्तः चीनीप्रशंसकानां कृते। चीनीयदलस्य सर्वे सदस्याः विमानस्थानकभवनं गत्वा स्वसामानं उद्धृत्य बसयानेन स्वहोटेलपर्यन्तं गतवन्तः ।

चीनीयदलः अक्टोबर्-मासस्य ३ दिनाङ्के प्रशिक्षणार्थं शङ्घाई-नगरे एकत्रितः अभवत्, ५ दिनाङ्के सायं शङ्घाई-पुडोङ्ग-विमानस्थानकात् प्रस्थाय सिड्नी-नगरात् एडिलेड्-नगरम् आगतः, एषा यात्रा प्रायः १६ घण्टाः यावत् अभवत् तस्मिन् एव विमाने आगतः । जू जिरेन् इत्यनेन पत्रकारैः उक्तं यत् एषा यात्रा तुल्यकालिकरूपेण दीर्घा अस्ति, चीनीयपदकक्रीडासङ्घः अपि क्रीडकानां यात्राक्लान्ततां न्यूनीकर्तुं प्रयत्नार्थं केचन उपायाः कृतवन्तः। सः अपि अवदत् यत् समग्रं दलं अल्पविश्रामं कृत्वा तस्मिन् दिने प्रथमं प्रशिक्षणसत्रं भविष्यति, तेषां प्रतिदिनं कठिनं प्रशिक्षणं करणीयम्।

जू जिरेन् इत्यनेन प्रकटितं यत् यद्यपि वु लेइ, एलन, याङ्ग जेक्सियाङ्ग इति त्रयः खिलाडयः चोटकारणात् अनुपस्थिताः आसन् तथापि दलस्य समग्रदशा तुल्यकालिकरूपेण उत्तमः आसीत् "यद्यपि अस्माकं प्रतिद्वन्द्विनः अस्मात् बलवन्तः सन्ति तथापि वयं कठिनं युद्धं कर्तुं, उत्तमं परिणामं प्राप्तुं च प्रयत्नार्थं अत्र स्मः।"

१० दिनाङ्के भवितुं शक्नुवन्तः मेलः चीन-ऑस्ट्रेलिया-देशयोः कृते महत्त्वपूर्णः अस्ति । शीर्ष-१८ मध्ये प्रथमयोः दौरयोः चीन-दलः क्रमशः जापान-सऊदी-अरब-देशयोः कृते ०:७ तथा १:२ इति क्रमेण पराजितः अभवत्, आस्ट्रेलिया-दलस्य अभिलेखः अपि आदर्शः नासीत्, प्रथम-परिक्रमे बहरीन-दलेन सह गृहे ०:१ इति क्रमेण पराजितः अभवत् तथा च द्वितीयपक्षे इन्डोनेशिया-दलेन ०:० बद्धः अभवत् । चीनी-आस्ट्रेलिया-दलयोः सम्प्रति क्रमशः ग-समूहे षष्ठं पञ्चमं च स्थानं वर्तते ।