2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेफरेंस न्यूज नेटवर्क् इत्यस्य अनुसारं टाइम्स् आफ् इण्डिया इत्यस्य जालपुटे ५ अक्टोबर् दिनाङ्के "भारतीयवायुसेनायाः प्रमुखः कथयति यत् चीनः प्रौद्योगिक्याः रक्षायाः उत्पादनस्य च आधारभूतसंरचनायां भारतं अतिक्रान्तवान्" इति शीर्षकेण रजतपाण्डेय विशेषेण लिखितः। लेखस्य एकः अंशः यथा अस्ति ।
अधिकानि विमानानि नियोजयित्वा चीनदेशः सीमाक्षेत्रेषु भारतस्य वायुयुद्धलाभं क्रमेण दुर्बलं कुर्वन् अस्ति । भारतीयवायुसेनायाः मुख्याधिकारी चतुर्थे दिनाङ्के अवदत् यत् भारतीयवायुसेना अपि स्वस्य वायुसेनास्थानकानाम् उन्नयनं कुर्वती अस्ति, तथा च तस्मिन् एव काले हिन्दुस्तान एरोनॉटिक्स लिमिटेड् इत्यस्य आवश्यकता अस्ति यत् सः स्वदेशीयरूपेण उत्पादितानां "तेजस्" युद्धविमानानाम् वितरणं शीघ्रं करोतु, अपि च रक्षाउत्पादने निजीक्षेत्रस्य अधिका भूमिकां निर्वहति इति अपेक्षते।
भारतीयवायुसेनाप्रमुखः सिंहः अक्टोबर् ८ दिनाङ्के भारतीयवायुसेनादिवसस्य पूर्वं भाषणं कृतवान्। सः अवदत् यत् भारतीयवायुसेना चीनस्य वायुसेनायाः अपेक्षया युद्धविमानचालकानाम् प्रशिक्षणे, "यन्त्राणां संचालनं कुर्वन्तः कार्मिकाः" युद्धरणनीतिषु च श्रेष्ठा अस्ति, परन्तु भारतं सैन्यप्रौद्योगिक्यां चीनदेशात् "पश्चात्" अस्ति, रक्षानिर्माणे च चीनदेशात् "दूरं पृष्ठतः" अस्ति। अस्माभिः तान् ग्रहीतव्याः इति सः अवदत् ।
सिंहः स्वीकृतवान् यत् भारतीयवायुसेना युद्धविमानदलानां क्षीणसङ्ख्यायाः सह संघर्षं कुर्वती अस्ति। भारतीयवायुसेनायाः ४२ युद्धविमानदलानि भवितुम् अर्हन्ति, परन्तु सम्प्रति केवलं ३० युद्धविमानदलानि सन्ति । "अस्माकं यत् अस्ति तत् सह युद्धं कर्तुं वयं ध्यानं दद्मः... अतः प्रशिक्षणं अतीव महत्त्वपूर्णं भवति" इति सिंहः अवदत्।
सिंहः अवदत् यत् चीनदेशः द्रुतगत्या आधारभूतसंरचनानां निर्माणं कुर्वन् अस्ति, परन्तु भारतं नूतनानि विमानस्थानकानि अपि निर्माति, भारतं च विद्यमानविमानस्थानकानां क्षमतां सुदृढं करोति, अधिकानि विमानानि उड्डीय अवतरितुं च शक्नुवन् प्रयतते।
सिंहः अवदत् यत् यदि हिन्दुस्तान एयरोनॉटिक्स लिमिटेड् तेजस् युद्धविमानानाम् वार्षिकं उत्पादनं २४ यावत् वर्धयितुं प्रतिज्ञां पालयति तर्हि भारतीयवायुसेना तस्य अभावस्य पूर्तिं कर्तुं समर्था भविष्यति। "निजीक्षेत्रम् अपि अवश्यमेव जहाजे आगन्तुं... वयं केवलं एकस्याः उत्पादनसुविधायाः उपरि अवलम्बितुं न शक्नुमः" इति सः अवदत्।
२००६ तमे वर्षे २०१० तमे वर्षे च हस्ताक्षरितयोः अनुबन्धयोः अनुसारं भारतीयवायुसेनायाः प्रथमसमूहस्य ४० "तेजस्" mk1 युद्धविमानानाम् आदेशः दत्तः यस्य मूल्यं ८८.०२ अरब भारतीयरूप्यकाणि (प्रायः rmb ७.३५ अरबं) अस्ति ३८ विमानानि प्राप्तवान् ।
२०२१ तमे वर्षे भारतीयवायुसेना हिन्दुस्तान एरोनॉटिक्स लिमिटेड् इत्यनेन सह ४६८.९८ अरब भारतीयरूप्यकाणां मूल्येन ८३ "सुधारितानि" "तेजस्" mk1a विमानानि क्रेतुं अनुबन्धं कृतवती, परन्तु भारतीयवायुसेना एतेषु विमानेषु एकं विमानम् अद्यापि न प्राप्तवती तदतिरिक्तं भारतीयवायुसेना ९७ "तेजस्" mk1a युद्धविमानानि अपि आदेशयिष्यति ।
ततः भारतीयवायुसेना "तेजस्" mk2 युद्धविमानैः निर्मितानाम् न्यूनातिन्यूनं षट् स्क्वाड्रनानां औपचारिकरूपेण स्थापनां कर्तुं योजनां करोति, येषां युद्धपरिधिः बृहत्तरः, शस्त्रवाहनक्षमता च दृढतरः अस्ति २०२२ तमस्य वर्षस्य अगस्तमासे भारतस्य प्रधानमन्त्रिणः अध्यक्षतायां मन्त्रिमण्डलसुरक्षासमित्या अधिकशक्तिशालिना ge-f414 इञ्जिनेण सुसज्जितस्य mk2 युद्धविमानस्य विकासव्ययस्य ९० अरबरूप्यकाधिकस्य अनुमोदनं कृतम् mk2 युद्धविमानस्य प्रथमं परीक्षणं कर्तुं निश्चितम् अस्ति आगामिवर्षस्य अक्टोबर्मासे विमानयानं भवति।
सिंहः अपि अवदत् यत्, कार्यक्रमस्य पालनम् कर्तव्यम् अस्ति।