समाचारं

"भारतीयवायुसेना चीनदेशस्य तालमेलं ग्रहीतुं 'समयसूचनायाः पालनम्' अवश्यं कर्तव्यम्"।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"टाइम्स् आफ् इण्डिया" इति जालपुटे ५ अक्टोबर् दिनाङ्के "भारतीयवायुसेनायाः प्रमुखः कथयति यत् चीनः प्रौद्योगिक्याः रक्षानिर्माणस्य च आधारभूतसंरचनायां भारतं अतिक्रमयति" इति शीर्षकेण एकः लेखः प्रकाशितः, लेखकः रजतपण्डितः अस्ति लेखस्य एकः अंशः यथा अस्ति ।

भारतीयवायुसेनायाः मुख्याधिकारी चतुर्थे दिनाङ्के अवदत् यत् भारतीयवायुसेना स्वस्य वायुसेनायाः उन्नयनं कुर्वती अस्ति, तथा च तस्मिन् एव काले हिन्दुस्तान एरोनॉटिक्स लिमिटेड् इत्यनेन स्वदेशीयरूपेण उत्पादितानां "तेजस्" युद्धविमानानाम् वितरणं शीघ्रं कर्तुं आवश्यकम्, अपि च आवश्यकम् निजीक्षेत्रं रक्षाउत्पादने अधिका भूमिकां निर्वहति।

भारतीयवायुसेनाप्रमुखः सिंहः अक्टोबर् ८ दिनाङ्के भारतीयवायुसेनादिवसस्य पूर्वं भाषणं कृतवान्। सः अवदत् यत् भारतीयवायुसेना चीनवायुसेनायाः अपेक्षया युद्धविमानचालकानाम्, "यन्त्राणां संचालनं कुर्वन्तः जनाः", युद्धरणनीतिः च प्रशिक्षितुं श्रेष्ठा अस्ति।परन्तु भारतं सैन्यप्रौद्योगिक्यां चीनदेशात् "पश्चात्" अस्ति तथा च रक्षानिर्माणे चीनदेशात् "दूरं पृष्ठतः" अस्ति । अस्माभिः तान् ग्रहीतव्याः इति सः अवदत् ।

सिंहः स्वीकृतवान् यत् भारतीयवायुसेना युद्धविमानदलानां न्यूनतायाः संख्यायाः सह संघर्षं कुर्वती अस्ति। भारतीयवायुसेनायाः ४२ युद्धविमानदलानि भवितुम् अर्हन्ति, परन्तु सम्प्रति केवलं ३० युद्धविमानदलानि सन्ति । "अस्माकं यत् अस्ति तत् सह युद्धं कर्तुं वयं ध्यानं दद्मः... अतः प्रशिक्षणं अतीव महत्त्वपूर्णं भवति" इति सिंहः अवदत्।

▲भारतीय वायुसेनायाः "तेजस" युद्धविमानम् (afp file photo)

सिंहः अवदत् यत् चीनदेशः द्रुतगत्या आधारभूतसंरचनानां निर्माणं कुर्वन् अस्ति, परन्तु भारतं नूतनानि विमानस्थानकानि अपि निर्माति, भारतं च विद्यमानविमानस्थानकानां क्षमतां सुदृढं करोति, अधिकानि विमानानि उड्डीय अवतरितुं च शक्नुवन् प्रयतते।

सिंहः अवदत् यत् यदि हिन्दुस्तान एयरोनॉटिक्स लिमिटेड् तेजस् युद्धविमानानाम् वार्षिकं उत्पादनं २४ यावत् वर्धयितुं प्रतिज्ञां पालयति तर्हि भारतीयवायुसेना तस्य अभावस्य पूर्तिं कर्तुं समर्था भविष्यति। "निजीक्षेत्रम् अपि अवश्यमेव जहाजे आगन्तुं... वयं केवलमेकस्य उत्पादनसुविधायाः उपरि अवलम्बितुं न शक्नुमः" इति सः अवदत्।

२००६ तमे वर्षे २०१० तमे वर्षे च हस्ताक्षरितयोः अनुबन्धयोः अनुसारं भारतीयवायुसेना ८८.०२ अरब भारतीयरूप्यकाणां मूल्येन ४० "तेजस्" mk1 युद्धविमानानाम् आज्ञां दत्तवती एतावता भारतीयवायुसेनायाः केवलं... प्राप्तः ३८ शेल्फः ।

२०२१ तमे वर्षे भारतीयवायुसेना हिन्दुस्तान एरोनॉटिक्स लिमिटेड् इत्यनेन सह ४६८.९८ अरब भारतीयरूप्यकाणां मूल्येन ८३ "सुधारितानि" "तेजस्" mk1a विमानानि क्रेतुं अनुबन्धं कृतवती, परन्तु भारतीयवायुसेना एतेषु विमानेषु एकं विमानम् अद्यापि न प्राप्तवती तदतिरिक्तं भारतीयवायुसेना ९७ "तेजस्" mk1a युद्धविमानानि अपि आदेशयिष्यति ।

ततः भारतीयवायुसेना "तेजस्" mk2 युद्धविमानैः निर्मितानाम् न्यूनातिन्यूनं षट् स्क्वाड्रनानां औपचारिकरूपेण स्थापनां कर्तुं योजनां करोति, येषां युद्धपरिधिः बृहत्तरः, शस्त्रवाहनक्षमता च दृढतरः अस्ति २०२२ तमस्य वर्षस्य अगस्तमासे भारतस्य प्रधानमन्त्रिणः अध्यक्षतायां मन्त्रिमण्डलसुरक्षासमित्या अधिकशक्तिशालिना ge-f414 इञ्जिनेण सुसज्जितस्य mk2 युद्धविमानस्य विकासव्ययस्य ९० अरबरूप्यकात् अधिकस्य अनुमोदनं कृतम् mk2 युद्धविमानस्य प्रथमं परीक्षणं कर्तुं निश्चितम् अस्ति आगामिवर्षस्य अक्टोबर्मासे विमानयानं भवति।

सिंहः अपि अवदत् यत्, कार्यक्रमस्य पालनम् कर्तव्यम् अस्ति।

सन्दर्भसन्देशः

प्रतिवेदन/प्रतिक्रिया