"सहचरः वाङ्ग झेहोउ, त्वं किमर्थं सर्वदा पृष्ठतः पश्यसि?"
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"यदा वयं विजयं प्राप्य स्वमातृभूमिं प्रति आगच्छामः।"
याने आरुह्य पश्यामः
रेलयाने पश्यन्तु, विमाने पश्यन्तु
सम्पूर्णं देशं पश्यन्तु ! " " .
७० वर्षाणाम् अधिककालपूर्वम्
यदा स्वयंसेवकाः यालुनदीं लङ्घितवन्तः
इच्छा कृता
पश्चात् सत्यम् अभवत् वा ?
अक्टोबर १९५०
चीनीजनस्वयंसेवकाः यालुनद्याः तरन्ति
७० वर्षाणाम् अधिकाः व्यतीताः
वाङ्ग फेङ्गे अद्यापि स्पष्टतया स्मरति
तस्मिन् वर्षे सेतुः उपरि
सहचर वाङ्ग झेहोउ द्वारा एक चाल
"मया उक्तं, कामरेड वाङ्ग झेहोउ।"
त्वं सर्वदा पृष्ठतः किं पश्यसि ?
सः अवदत्, हे, त्वं न जानासि
बीजिंग-नगरस्य मुक्तौ वयं भागं गृहीतवन्तः
अहं तत्र गतः किन्तु पर्याप्तं न दृष्टवान्
अस्माकं चीनदेशस्य पर्याप्तं न दृष्टम्” इति ।
"मया उक्तं यावत् वयं विजयं न प्राप्नुमः तावत् प्रतीक्ष्यताम्।"
अस्माकं मातृभूमिं प्रति पुनः
याने आरुह्य पश्यामः
रेलयाने पश्यन्तु, विमाने पश्यन्तु
वयं देशं सर्वं दृष्टवन्तः” ।
नवम्बर १९५०
वाङ्ग फेन्घे इत्यस्य सैनिकेभ्यः किङ्ग्चुआन् नदीं बलात् पारं कर्तुं आदेशः प्राप्तः
अमेरिकीसैनिकैः कब्जाकृतानि स्थानानि गृह्णन्तु
वाङ्ग झेहोउ वीररूपेण मृतः
पुनः कदापि द्रष्टुं अवसरः न प्राप्नुयात्
नूतनः चीनः यः तं व्यापादयति
तत् घोरं युद्धं सर्वं दिवसं यावत् अचलत्
१६० तः अधिकाः जनाः आसन्, केवलं ४ जनाः एव अवशिष्टाः आसन् ।
३ मासाभ्यन्तरे
वाङ्ग फेङ्गे, यस्य मृत्युना सह संकीर्णः ब्रशः आसीत्
युद्धक्षेत्रं प्रति प्रत्यागन्तुं आवेदनं कुर्वन्तु
वाङ्ग फेङ्गे इत्यनेन उक्तं यत् -
“कष्टात् मा भयं कुरु, क्षतिभ्यः मा भयम् ।
न यज्ञस्य भीतिः
किमर्थम्?
मातृभूमिं कृते प्रजानां कृते” ।
नूतन चीनस्य कृते
अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य समये कोरिया-देशस्य सहायतायै च
१९७,००० तः अधिकाः वीरपुत्राः पुत्र्याः च
मातृभूमिं कृते प्रजाय शान्तिं कृते
स्वस्य बहुमूल्यं प्राणं दत्तवान्
अपूर्ण सांख्यिकी अनुसार
आधुनिककाले मम देशे प्रायः...
देशस्य कृते २ कोटिः शहीदाः मृताः
तेषु १९६ लक्षं जनाः शहीदाः इति नामाङ्किताः सन्ति ।
अधिकाः अज्ञाताः शहीदाः
……
स्मारकं नास्ति, पर्वताः, नद्यः च स्मारकाः इति कथं वदामः?
किमर्थं नाम त्यजति जनानां हृदयं नाम एव
मातृभूमिः कदापि न विस्मरिष्यति
जनाः कदापि न विस्मरिष्यन्ति
स्रोतः - सीसीटीवी-७ बृहत्-परिमाणस्य वृत्तचित्रम् "नव चीनस्य कृते" ।
स्रोतः - जनदैनिकः