2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
युद्धचलच्चित्रं पुनः राष्ट्रियदिवसस्य विजेता भविष्यति।
राष्ट्रदिवसस्य षष्ठे दिने चेन् कैगे इत्यनेन निर्देशितस्य "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" (अतः परं "स्वयंसेवकाः" इति उच्यन्ते) इत्यस्य बक्स् आफिसः ७० कोटिः अतिक्रान्तवान्, तस्मिन् दिने बक्स् आफिसस्य तस्य भागः अपि अभवत् अपि ४०% अतिक्रान्तवान् । लाइटहाउस् प्रोफेशनल् एडिशन, माओयन् प्रोफेशनल् एडिशन इत्यादिभिः मञ्चैः अपि "द वॉलण्टियर आर्मी" इत्यस्य बक्स् आफिस-अपेक्षाः वर्धिताः ।
गतवर्षे राष्ट्रियदिवसस्य अवकाशकाले श्रृङ्खलायां प्रथमस्य चलच्चित्रस्य "स्वयंसेवकाः: आक्रमणं" इत्यस्य बक्स् आफिसः ५० कोटि आरएमबी इत्यस्मात् न्यूनः आसीत् तथा च राष्ट्रियदिवसस्य बक्स् आफिसमध्ये केवलं तृतीयस्थानं प्राप्तवान् एतेन अपि पूर्वस्य न्यूनता अभवत् release box office for "volunteers" this year , परन्तु अन्तिमकार्यक्रमप्रदर्शनेन पुनः सिद्धं जातं यत् राष्ट्रियदिवसस्य कार्यक्रमस्य मुख्यविषययुद्धचलच्चित्रस्य च मध्ये अद्यापि स्वाभाविकः फिट् अस्ति।
अवश्यं "स्वयंसेना" इत्यस्य प्रदर्शनं सर्वप्रथमम् अस्मिन् वर्षे कार्यक्रमस्य अपर्याप्तप्रदायेन सह सम्बद्धम् अस्ति। जिमियन इन्टरटेन्मेण्ट् इत्यस्य पूर्वप्रतिवेदनेषु बहुवारं उल्लेखः अस्ति यत् विगतकेषु वर्षेषु सूचीं क्षीणं कृत्वा चलच्चित्र-उद्योगः प्रथम-चलच्चित्रस्य अपर्याप्त-आपूर्ति-समस्यायाः सामनां कुर्वन् अस्ति, यत् ग्रीष्मकालीन-अवकाशात् आरभ्य राष्ट्रिय-दिवसपर्यन्तं विस्तृतम् अस्ति
अस्मिन् वर्षे राष्ट्रियदिवसस्य कार्यक्रमे पर्याप्तं नौटंकीयुक्तस्य प्रथमस्य चलच्चित्रस्य अभावः अस्ति यत् "749 ब्यूरो" इति मूलसामयिकस्य चलच्चित्रस्य प्रतिष्ठा जनसमूहस्य अपेक्षां उपभोक्तवती अस्ति। "स्वयंसेना" इत्यनेन पूर्ववर्ती चलच्चित्रस्य तुलने सामाजिकप्रतिष्ठा अपि सुदृढा अस्ति ।
राष्ट्रियदिवसवत् विशालकार्यक्रमे स्वभावतः प्रबलदृश्यश्रव्यदृश्याभिलाषयुक्ताः भारीउद्योगचलच्चित्रउत्पादानाम् आवश्यकता भवति, युद्धचलच्चित्रेषु च एतां माङ्गं पूर्यते । पूर्वप्रीमियर-समारोहे निर्देशकस्य चेन् कैगे-इत्यस्य परिचयस्य अनुसारं "स्वयंसेना-सेना"-त्रयीयां शूट्-शूट्-सङ्ख्या १२,००० यावत् आसीत् प्रथमचलच्चित्रस्य तुलने "स्वयंसेवकाः" इत्यस्मिन् युद्धदृश्यानां अनुपातः बहु वर्धितः, श्रव्यदृश्यदृश्यानि च जनसमूहं आकर्षयितुं पर्याप्ताः सन्ति
अन्येषां चलच्चित्रविधानां तुलने युद्धचलच्चित्रं विभिन्नप्रदेशेषु प्रेक्षकाणां कृते आकर्षकं भवति । प्रेक्षकाः, डुबन्तेषु विपण्येषु वा प्रथमद्वितीयस्तरीयनगरेषु वा, युद्धचलच्चित्रं द्रष्टुं सिनेमागृहेषु आगन्तुं इच्छन्ति । बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं अक्टोबर् ४ दिनाङ्के प्रथमतः चतुर्थस्तरस्य नगरेषु "स्वयंसेवकाः" इत्यस्य बक्स् आफिसस्य ४०% अधिकं भागः आसीत् ।
अधिकविशिष्टानां समयसूचीगुणानां दृष्ट्या राष्ट्रियदिवसस्य कार्यक्रमस्य विशेषताः युद्धचलच्चित्रस्य मुख्यविषयेण सह अधिकं सङ्गताः सन्ति एषा दीर्घकालीनविपण्यशिक्षाप्रक्रिया अस्ति
२०१६ तमे वर्षे "ऑपरेशन मेकाङ्ग्" इत्यनेन राष्ट्रियदिवसस्य अवकाशकाले बक्स् आफिस इत्यत्र ५३ कोटिरूप्यकाणि प्राप्तानि, येन राष्ट्रियदिवसस्य अवकाशदिने विषयचलचित्रस्य बृहत्प्रमाणेन प्रवेशस्य आरम्भः अभवत् तदनन्तरं "माय मदरलैण्ड् एण्ड् मी" तथा "कप्तान आफ् चाइना" इत्येतयोः बक्स् आफिस-सफलतायाः कारणेन अपि क्रमेण सार्वजनिकस्य, मुख्यविषयस्य चलच्चित्रस्य, राष्ट्रियदिवसस्य चलच्चित्रस्य च मध्ये युग्मसम्बन्धः निर्मितः राष्ट्रदिवसस्य समये मुख्यविषयचलच्चित्रं प्रदर्शितुं निश्चितम् इति अपि विपण्यसहमतिः अभवत्, अस्मिन् काले जनसमूहः मुख्यविषयचलच्चित्रं पश्यति
अन्तिमेषु वर्षेषु राष्ट्रियदिवसस्य समये मुख्यविषयकचलच्चित्रस्य आपूर्तिः युद्धचलच्चित्रविधायां अधिकं केन्द्रीकृता अस्ति ।
चलचित्रस्य दीर्घकालीन-इतिहासस्य कालखण्डे युद्धचलच्चित्रेषु प्रेक्षकाणां रुचिः सर्वदा व्यापकः एव अस्ति । २० शतके हॉलीवुड्-चलच्चित्रेषु विदेशेषु विशालानि विपण्यं उद्घाटयितुं युद्धचलच्चित्रस्य महत्त्वपूर्णसाधनरूपेण उपयोगः कृतः ।
1942इत्यस्मै१९४५, ९.यदा अमेरिकादेशः द्वितीयविश्वयुद्धे प्रवेशं कृतवान् तदा १९८६ ।हॉलीवुड्-नगरेण १७०० तः अधिकाः चलच्चित्राः निर्मिताः, येषु प्रायः ५०० द्वितीयविश्वयुद्धसम्बद्धाः युद्धचलच्चित्राः सन्ति । द्वितीयविश्वयुद्धस्य अनन्तरं अमेरिकादेशे युद्धचलच्चित्रस्य निरन्तरं निर्माणेन हॉलीवुड्-विषये जनस्य धारणा अपि निर्मितवती ।
विश्वस्य प्रेक्षकाणां कृते युद्धचलच्चित्रं सार्वत्रिकभाषा अस्ति तेषां प्रबलं श्रव्यदृश्यलक्षणं जनसमूहं चलच्चित्र औद्योगिकीकरणस्य नवीनतमसाधनानां अनुभूतिम् अनुमन्यते, अमेरिकनयुद्धचलच्चित्रैः प्रसारिताः युद्धविरोधी विषयाः अन्ये इत्यादयः जनसमूहेन स्वीकुर्वितुं शक्यन्ते हॉलीवुड्-नगरस्य मूल्यानि वैश्विकदर्शकैः अधिकसुलभतया स्वीकृतानि भवन्ति ।
"विंशतिशतकस्य लक्षणं हिंसा एव न, अपितु हिंसायाः दर्शनं भवति।" गतशतके उदयमानं दूरदर्शनं अन्येषां जनसञ्चारमाध्यमानां च युद्धानां कवरेजं जनभावनायाः महत्त्वपूर्णं उत्प्रेरकं आसीत्, युद्धचलच्चित्रस्य सामूहिकनिर्माणस्य मार्गं च प्रशस्तं कृतवान्
लोकप्रियसंस्कृतेः महत्त्वपूर्णः निर्माता हॉलीवुड्-नगरस्य अपि हिंसायाः पर्दाप्रतिपादनस्य अनुरागः वर्तते । वियतनामयुद्धस्य समाप्तेः अनन्तरं त्रिंशत् वर्षेषु अमेरिकादेशे ५०० तः अधिकाः चलच्चित्राः उद्भूताः ये युद्धं भिन्नदृष्ट्या दर्शयन्ति
एषः तर्कः एकविंशतितमे शतके अपि मान्यः अस्ति । नूतनमाध्यमानां उदयेन सह सामाजिकमाध्यमाः, लघुवीडियोमञ्चाः च जनसमूहस्य युद्धं द्रष्टुं नूतनाः मार्गाः अभवन्, २० शताब्द्यां दूरदर्शनमाध्यमानां अपेक्षया ते अधिकं सहजं द्रुततरं च सन्ति इराक-युद्धं मीडिया-माध्यमेन "यूट्यूब-युद्धम्" इति कथ्यते युद्ध" क्रमशः। "।
युद्धं दृष्ट्वा जनसमुदायस्य सामान्यसंवेदी आवश्यकताः पूर्यन्ते ।
अमेरिकादेशस्य कृते युद्धचलच्चित्रं मुख्यधारामूल्यानां सामाजिकसहमतेः च स्वरूपनिर्माणे मध्यस्थः अस्ति । आस्कर-पुरस्कारः युद्धचलच्चित्रस्य प्रशंसायाः कृते कदापि कंजूसः न अभवत् । यदि अन्यपुरस्कारेषु विस्तारितं भवति तर्हि युद्धचलच्चित्रं निःसंदेहं आस्कर-पुरस्कारे लोकप्रियतमेषु चलच्चित्रविधासु अन्यतमम् अस्ति ।
वैश्विकदृष्ट्या अमेरिकादेशः युद्धचलच्चित्रस्य मुख्यनिर्माता अस्ति विगतदशवर्षेषु चीनस्य युद्धचलच्चित्रेषु गुणवत्ता, उत्पादनं च तीव्रगत्या वर्धितम्, तेषु सर्वाधिकं विपण्यआकर्षणं औद्योगिकीकरणस्तरं च युक्तः प्रकारः अभवत् मुख्यविषयक चलचित्रम्।
महामारीतः पूर्वं "ऑपरेशन रेड सी" "वुल्फ् वॉरियर् २" च तस्मिन् वर्षे मुख्यभूमिचीनदेशे बक्स् आफिस चॅम्पियनशिपं प्राप्तवन्तः आसन् । २०२० तः २०२२ पर्यन्तं युद्धचलच्चित्रेषु "द एट् हन्ड्रेड्", "चाङ्गजिन् लेक्", "चाङ्गजिन् लेक्: शुइमेन् ब्रिज" इति त्रयः वर्षाणि यावत् क्रमशः घरेलुबक्स् आफिस-चैम्पियनशिपं प्राप्तम्
एकतः एतेषां युद्धचलच्चित्रेषु चीनीयचलच्चित्रेषु औद्योगीकरणस्तरः सुदृढः अभवत् अपरतः चलच्चित्रप्रेक्षकाणां विषयगतचलच्चित्रेषु लोकप्रियतां अपि प्रवर्धितवती, मुख्यधारायां चलच्चित्रदर्शनं च अभवत्
२०२३ तमे वर्षे युद्धचलच्चित्रं "volunteers: attack" इति सर्वोत्तम-उत्कर्षं प्राप्तवान् युद्ध-चलच्चित्रं तस्मिन् वर्षे केवलं १७ तमे स्थानं प्राप्तवान् । यद्यपि चलच्चित्रस्य गुणवत्तायाः एव सम्बन्धः अस्ति तथापि एतत् अपि प्रतिबिम्बयति यत् युद्धचलच्चित्रेषु वर्षत्रयानन्तरं प्रेक्षकाः समानविषयाणां चलच्चित्रेषु किञ्चित् सौन्दर्यक्लान्तिं दर्शितवन्तः अस्मिन् वर्षे "स्वयंसेना" इति चलच्चित्रं राष्ट्रियदिवसस्य प्रदर्शनकाले उत्तमं प्रदर्शनं कृतवान्, परन्तु अद्यापि "चाङ्गजिन् लेक्" इत्यादीनां ब्लॉकबस्टरयुद्धचलच्चित्रेषु बक्स् आफिस-परिणामात् दूरम् अस्ति
युद्धचलच्चित्रेषु हॉलीवुड्-नगरस्य रुचिः अपि न्यूनीभवति । युद्धचलच्चित्रेषु लेशः कठिनः भवति । परन्तु गतवर्षे "ओपेनहाइमर" इत्यनेन आस्कर-पुरस्कारे महती विजयः प्राप्तः, यत् युद्धचलच्चित्रस्य पुनरागमनं अन्यरूपेण प्रतिबिम्बयति इव आसीत् ।
दीर्घकालपरिमाणे युद्धचलच्चित्राणि अद्यापि चलच्चित्रदर्शनार्थं आवश्यकानि सन्ति । अवश्यं यदि चलचित्र-स्टूडियो व्यापकं बक्स्-ऑफिस-सफलतां प्राप्तुम् इच्छति तर्हि अद्यापि व्यापक-सहमतिं प्राप्तुं अधिक-विभिन्न-कथा-कोणानां, गहन-जन-भावनानां च विषये चिन्तनस्य आवश्यकता वर्तते इति मम भयम् अस्ति |.