समाचारं

एशियायाः महिलाकार्यकारीं परित्यक्तं कृत्वा विध्वस्ता अभवत्! खुदरा उद्योगे कार्यं कुर्वन्, ऑनलाइन राइड-हेलिंग् सेवां चालयन्...पुनः सजीवः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"business insider" इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य आरम्भे आर्थिकवातावरणस्य अनिश्चिततायाः कारणात् व्यावसायिकपुनर्गठनस्य आवश्यकतायाः कारणात् गूगलेन कार्यक्षमतायाः उन्नयनार्थं संसाधनविनियोगस्य अनुकूलनार्थं च विश्वव्यापीरूपेण बृहत्परिमाणेन परिच्छेदः कृतः ५४ वर्षीयायाः एशियादेशस्य लोइस् किम इत्यस्याः कार्यं त्यक्तम् । ३० वर्षाणां कार्यक्षेत्रस्य अनन्तरं सा भिन्नजीवनस्य अनुभवाय एकवर्षं अवकाशं ग्रहीतुं निश्चितवती ।

"व्यापार अन्तःस्थ" शीर्षक स्क्रीनशॉट

एषः लेखः किम क्युङ्ग्-सूक् इत्यनेन सह वार्तालापात् संकलितः, बिजनेस इन्साइडर् इत्यनेन तस्याः कार्यस्य स्थितिः सत्यापिता ।

परिच्छेदः "सखी सह विच्छेदः" इव भवति ।

गतवर्षस्य जनवरीमासे एकस्मिन् दिने अहं गूगलेन निष्कासितानां १२,००० जनानां मध्ये एकः इति सूचयन् ईमेलद्वारा जागृतः अभवम्।

अहं स्तब्धः अभवम्। यतः गत ३० वर्षेभ्यः अहं सर्वदा चिन्तयामि यत् मम कार्यं अतीव सुरक्षितम् अस्ति। यस्मिन् क्षणे अहं ईमेलं दृष्टवान् तस्मिन् क्षणे प्रथमे अहं बहु क्रुद्धः अभवम्, तदनन्तरं निराशा, कुण्ठा च। यतः पञ्चवर्षपूर्वं गूगलेन वैश्विकसञ्चारनिदेशकपदं दत्तम् अहं दक्षिणकोरियातः सैन्फ्रांसिस्को खाड़ीक्षेत्रं गत्वा गृहात् दूरं जीवनं यापितवान्।

मम प्रेमिकायाः ​​सह क्लिफहैङ्गर् इत्यत्र विच्छेदः इव आसीत्, अहमेव "निक्षिप्तः" आसीत् । क्षणं यावत् अहं प्रश्नं कर्तुं आरब्धवान् यत् अहमेव किमर्थं परित्यक्तः अभवम्? किं मया मूल्यं नष्टम् ?

क्रमेण मम मनोदशा शान्ततायाः अनन्तरं अहं एकं प्रश्नं चिन्तयितुं आरब्धवान् यत् "अहं ३० वर्षाणि यावत् कार्यक्षेत्रे कार्यं कृतवान्, एतत् च पर्याप्तम्। अन्यत् किं कर्तुम् इच्छामि?" ततः परं मया कृतानि कानिचन कार्याणि सूचीकृत्य । मया प्रायः १० कार्याणि सूचीकृतानि, यथा ट्रेडर जोस् इत्यत्र कैशियरः, राइड-हेलिंग् चालकः, बारटेण्डरः, लाइब्रेरियनः इत्यादयः ।

एकस्मिन् समये त्रीणि कार्याणि कृत्वा, सप्ताहे ७० घण्टाः कार्यं कुर्वन्

एतां सूचीं लिखित्वा अहं पुनः ऊर्जां प्राप्तवान्, अहं च तत्क्षणमेव तस्मिन् कार्यवाही कर्तुम् इच्छामि स्म। अतः, मम गुलाबी-स्लिप् प्राप्तस्य केवलं १० दिवसाभ्यन्तरे अहं trader joe's इत्यत्र अंशकालिकः कर्मचारी अभवम् ।

प्रथमदिने अहं trader joe’s इत्यत्र कार्यं आरब्धवान्, अहं चिन्तितः आसम्, एषा चिन्ता परिच्छेदस्य चिन्तायां भिन्ना आसीत् यतोहि अहं पूर्वः google कार्यकारी आसीत्।

एशियाई संस्कृतिषु जनाः "मुखस्य" विषये अतीव चिन्तिताः सन्ति।मम कार्ये उच्चतः निम्नपर्यन्तं विशालं अन्तरं मया अद्यापि न स्वीकृतम्। परन्तु सौभाग्येन अहं शीघ्रमेव मानसिकतां समायोजितवान्!

प्रथमं कार्यं प्राप्त्वा अहं lyft चालकरूपेण पञ्जीकरणं कृत्वा कतिपयेषु सप्ताहेषु एव वाहनचालनं आरब्धवान्। तदनन्तरं अहं स्टारबक्स्-संस्थायां बरिस्तारूपेण अंशकालिकरूपेण कार्यं कृतवान् ।

प्रारम्भे अहं सप्ताहे २० घण्टाः ट्रेडर जोस् इत्यत्र, सप्ताहे १५-२० घण्टाः स्टारबक्स् इत्यत्र, सप्ताहे १५-२० घण्टाः च lyft इत्यत्र कार्यं कृतवान्, सप्ताहे कुलम् प्रायः ७० घण्टाः।

षड्मासाभ्यन्तरे अहं ट्रेडर जोस् इत्यत्र विभागप्रबन्धकपदे पदोन्नतः अभवम्, मम कार्यसमयः अपि वर्धितः ।

त्रीणि कार्याणि कार्यं करणं आर्थिकविचारः न भवति। एतत् दीर्घकालं यावत् कठिनं अस्थायित्वं च भवति । मया एतत् कर्तुं मुख्यकारणं यत् अहं स्वयमेव आव्हानं कर्तुं, मया सम्मुखीकृतानां कष्टानां सामना कर्तुं, अतितर्तुं च शिक्षितुं च आसीत् ।

एषः अनुभवः मां बहु किमपि शिक्षयति स्म तथा च एतत् मम कृते एकं महत् लाभं प्राप्तवान् यत् एतेन अहं स्वयमेव अधिकं अवगच्छामि तथा च अधिकं स्पष्टतया अवगच्छामि यत् अहं किं कर्तव्यं कियत् सम्यक् कर्तुं शक्नोमि इति भवन्तः तत् कर्तुं शक्नुवन्ति। एतेन मम बहु आत्मविश्वासः अपि प्राप्तः, बहुभिः आश्चर्यजनकैः जनानां साक्षात्कारः अपि अभवत् ।

अहं कार्ये अतीव कुशलः व्यक्तिः इति सर्वदा मन्यते स्म । परन्तु अहं महान् बरिस्ता नास्मि इति निष्पद्यते । प्रायः एकवर्षेण अनन्तरं अहं स्टारबक्स्-संस्थायां कार्यं त्यक्त्वा ट्रेडर-जो-इत्यत्र भण्डार-प्रबन्धकत्वेन पदोन्नतः अभवम् ।

पुनः पादयोः उपरि गच्छतु

यदि भवान् मम समाने परिस्थितौ अस्ति, बहुवर्षेभ्यः करियरस्य अनन्तरं निष्कासितः भवति, तर्हि भवान् अग्रिमनियोजनं "परियोजना" इति अपि व्यवहारं कर्तुं शक्नोति। मासत्रयं वा अर्धवर्षं वा भवितुम् अर्हति । भवन्तं पुनः पादयोः स्थापयितुं सर्वदा “प्रकल्पः” भवति! यतः एतेन भवन्तः स्वस्य ध्यानं स्थानान्तरयितुं शक्नुवन्ति तथा च स्वस्य सम्पूर्णं नूतनम् अनुभवं प्राप्तुं शक्नुवन्ति।

तदतिरिक्तं भवन्तः नूतनान् मित्राणि निरन्तरं कुर्वन्तु इति अपि अनुशंसयामि। प्रायः यदा जनाः स्वकार्यं नष्टं कुर्वन्ति तदा ते विश्वस्य अन्येभ्यः विच्छिन्नतां अनुभवन्ति । तथापि पुरातननवमित्रैः सह संवादः भवतः कृते नूतनान् अवसरान् आनेतुं शक्नोति।

अहं यत् गर्वितः अस्मि तत् अस्ति यत् अहं प्रथममासे एव ट्रेडर जोस् इत्यत्र प्रायः १०० जनानां नामानि ज्ञातवान्, यत् किमपि मम पूर्वकार्यं कर्तुं न शक्तवान्।

सत्यं वक्तुं प्रथमं अहं केवलं कार्यं त्यक्त्वा अन्तरकालः न इच्छामि स्म, अतः अहं व्यस्ततां स्थापयितुं उपायं अन्वेष्टुम् इच्छामि स्म । मम अंशकालिककार्यस्य मासत्रयस्य अनन्तरं अहं अवगच्छामि यत् न केवलं प्रक्रियायाः आनन्दं लभते, अपितु बहु किमपि शिक्षमाणः अस्मि, अतः अहं “परियोजना” एकवर्षपर्यन्तं विस्तारितवान्

अधुना, अहम् अस्मिन् वर्षे मम व्यक्तिगतं अनुभवं अभिलेखयित्वा भवद्भिः सह साझां करिष्यामि, ये जनाः अपि कार्यक्षेत्रे "स्वयं नष्टाः" इति अनुभवन्ति तेषां साहाय्यं करिष्यामि तथा च तान् शान्तं कर्तुं प्रोत्साहयिष्यामि ततः पुनः स्वं उद्धर्तुं च आशासे!