समाचारं

इजरायलसेना दक्षिणे लेबनानदेशे पृथक्करणक्षेत्रस्य स्थापनायै "सीमितभूमिकार्यक्रमं" आरभते, विशेषज्ञविश्लेषणम् →

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-रक्षासेनाभिः अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातःकाले स्थानीयसमये एकं वक्तव्यं प्रकाशितं यत् इजरायल-सेना लेबनानस्य दक्षिणसीमाक्षेत्रे हिजबुल-लक्ष्याणां विरुद्धं "सीमित-भू-कार्यक्रमाः" आरब्धा इति। दक्षिणे लेबनानदेशे इजरायलसेनायाः आरब्धं "सीमितं स्थलकार्यक्रमं" कथं अवगन्तुं शक्यते पूर्वप्रहारात् कथं भिन्नम्? लेबनान-इजरायल-सङ्घर्ष-स्थितौ तस्य किं प्रभावः भविष्यति ? निङ्गक्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकेन निउ-झिन्चुन्-इत्यनेन प्रदत्तां व्याख्यां अवलोकयामः ।

इजरायल् लेबनान-इजरायल-सीमायां पृथक्करणक्षेत्रस्य निर्माणं आरभते

निंगक्सिया विश्वविद्यालयस्य चीन-अरब-राज्य-संस्थायाः प्राध्यापकः निउ ज़िन्चुन् : प्रथमे दिनाङ्के इजरायल्-देशेन दक्षिण-लेबनान-देशस्य लेबनान-इजरायल-सीमाक्षेत्रे सीमित-आंशिक-नियत-बिन्दु-भू-सञ्चालनस्य घोषणा कृता एतावता स्थलसञ्चारः इजरायलस्य रूपं गृहीतवान् यत् भूसैनिकानाम् आच्छादनेन बख्रिष्टवाहनानि, बुलडोजराणि च इत्यादीनि अभियांत्रिकीसाधनं नियोजयति।लेबनान-इजरायल-सीमाक्षेत्रे हिज्बुल-सङ्घस्य सैन्यदुर्गाणां विनाशार्थम्. एतावता इजरायलस्य भूसैनिकानाम् लेबनान-हिजबुल-भू-सेनानां च मध्ये शिरः-सङ्घर्षस्य सूचनाः न प्राप्ताः, अतः इजरायल-सैनिकानाम् वर्तमानं कार्यं मुख्यतया लेबनान-हिजबुल-सुविधानां नाशः एव, परन्तु इजरायल-युद्धस्य कार्याणि लक्ष्याणि च सम्भाव्यन्ते to expand , उद्देश्यं लेबनान-इजरायल-सीमाक्षेत्रे आक्रमणम् अस्तिकतिपयकिलोमीटर् विस्तृतं पृथक्करणक्षेत्रं, अथवा बफरक्षेत्रं स्थापयन्तु. गतवर्षे .इजरायल् गाजादेशे एतत् एव करोति, इजरायल्-देशेन गाजा-सीमायां एककिलोमीटर्-विस्तृतं पृथक्करणक्षेत्रं स्थापितं, भविष्ये च इजरायल्-देशः लेबनान-इजरायल-सीमायां अपि तथैव करिष्यति इति महती सम्भावना अस्ति

युद्धस्य परिमाणं हिज्बुल-सङ्घस्य सामर्थ्यस्य, प्रतियुद्धस्य दृढनिश्चयस्य च उपरि निर्भरं भवति

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः निउ ज़िन्चुन् : इजरायलस्य वर्तमानं लक्ष्यं लेबनान-इजरायल-सीमायाः उत्तरदिशि २९ किलोमीटर् दूरे लेबनान-इजरायल-सीमायाः पश्चात् गन्तुं अनुमतिं दातुं वर्तते, यत् लितानी-नद्याः उत्तरदिशि अस्ति इजरायलस्य आदर्शतमं लक्ष्यं सैन्यप्रहारस्य हाले कालस्य अनन्तरं वार्तामेजस्थाने सम्झौतां कर्तुं रियायतां च दातुं हिजबुल-सङ्घस्य अनुमतिः, वार्ताद्वारा हिजबुल-सङ्घस्य पश्चात्तापं च कर्तुं अनुमतिः अस्ति किन्तुइदानीं भूसैनिकानाम् प्रेषणं सूचयति यत् इजरायल् मन्यते यत् वार्ताद्वारा एतत् प्राप्तुं कठिनं भवितुम् अर्हति अतः इजरायल् सैन्यसाधनानाम् उपयोगं कर्तव्यम्. इजरायलस्य कृते २९ किलोमीटर् विस्तृतं पृथक्करणक्षेत्रं निर्मातुं असम्भवं, परन्तु द्वौ त्रिकिलोमीटर् विस्तृतं पृथक्करणक्षेत्रं निर्माय एतत् क्षेत्रं पूर्णतया "कोऽपि मनुष्यस्य भूमिः" इति परिणतुं शक्यते इजरायलस्य उत्तरसीमायाः कृते लेबनानदेशस्य हिज्बुल-सङ्घस्य कृते दीर्घकालं यावत् खतराणां समाधानं कर्तुं उद्देश्यम् अस्ति । भविष्ये युद्धस्य विस्तारः भविष्यति वा इति अवलम्बते यत् हिजबुल-सङ्घः अद्यापि कियत् दृढः दृढनिश्चयः च अस्ति ? यदि लेबनानस्य हिजबुल-सङ्घः आगामिषु कतिपयेषु दिनेषु इजरायलस्य भू-सैनिकानाम् उपरि बृहत्-प्रमाणेन आक्रमणं करोति तर्हि युद्धस्य विस्तारस्य सम्भावना अतीव अधिका अस्ति;यदि लेबनान-हिजबुल-सङ्घस्य विगतदशदिनेषु इव प्रमुखाः प्रति-आक्रमणाः न भवन्ति, तर्हि... इजरायलस्य पृथक्करणक्षेत्रं मई it remains.

प्रतिवेदन/प्रतिक्रिया