नूतनानि राष्ट्रियदिवसस्य चलच्चित्राणि आधिकारिकतया उद्घाटितानि, चीनीयचलच्चित्रक्षेत्रस्य आशा अस्ति यत् गोल्डन् सप्ताहः बक्स् आफिसस्य उन्नतिं करिष्यति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर् दिनाङ्के सायं ६ वादने १० नूतनानां राष्ट्रियदिवसस्य चलच्चित्रेषु त्रीणि, "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्", "खतरा रेखा" तथा "सुरक्षा" प्रथमं प्रदर्शिताः भविष्यन्ति, "७४९ ब्यूरो", "रोड् टु फायर" तथा... "ओन्ली ग्रीन" परदिने "द पाण्डा प्रोजेक्ट्" "ब्रेकिंग् गुड् गायस्" इत्यादीनि सप्त चलच्चित्राणि प्रदर्शितानि ।
२०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य कार्यक्रमः अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य सप्तदिनानि यावत् स्थास्यति, ग्रीष्मकालीन-कार्यक्रमस्य अनन्तरं चीनीय-चलच्चित्र-विपण्ये अयं महत्त्वपूर्णः कार्यक्रमः अस्ति । अस्मिन् वर्षे जूनमासात् अगस्तमासपर्यन्तं ग्रीष्मकालीनऋतुस्य प्रदर्शनं दुर्बलम् आसीत्, तथा च सम्पूर्णवर्षस्य समग्ररूपेण बक्स् आफिसवृद्धिः गतवर्षस्य समानकालस्य इव द्रुतगतिः नासीत् उद्योगः आशास्ति यत् राष्ट्रियदिवसस्य स्वर्णसप्ताहः क बक्स् आफिस इत्यत्र उल्लासः।
नागरिकाः बीजिंग-नगरस्य डोङ्गचेङ्ग-मण्डलस्य ब्रॉडवे-सिनेमा-गृहस्य प्रवेशद्वारे चलच्चित्र-पोस्टर्-इत्यस्य समीपं गच्छन्ति (चित्रं २२ अगस्त-दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चू जियिन् इत्यस्य चित्रम्
अस्मिन् वर्षे राष्ट्रियदिवसस्य चलच्चित्राणि विविधानि समृद्धानि च सन्ति, येषु युद्धं, एक्शन्, विज्ञानकथा, हास्यं, गीतं नृत्यं च, एनिमेशन इत्यादयः प्रकाराः विषयाः च सन्ति चलचित्रदत्तांशमञ्चे उच्चस्तरीयकार्यं "स्वयंसेवकाः: जीवितस्य मृत्युस्य च युद्धं", चेन् कैगे इत्यनेन निर्देशितस्य "स्वयंसेवकाः" त्रयीयाः द्वितीयः भागः, लु चुआन् इत्यनेन निर्देशितः विज्ञानकथाचलच्चित्रं "७४९ ब्यूरो", तथा च... new feitian award-winning films directed by xiao yang and the winners इति अपराधनाटकं "the road to fire" इति झाओ liying अभिनीतं, एण्डी lau अभिनीतं आपदाचलच्चित्रं "danger line", तथा च हिट् नृत्यात् रूपान्तरितं "only green" इति चलच्चित्रं च सन्ति समाननाम काव्यनाटक।
३० सितम्बर् दिनाङ्के अपराह्णे ३:३० वादनपर्यन्तं चलच्चित्रस्य आँकडा-मञ्चस्य माओयन्-इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे राष्ट्रियदिवसस्य सत्रे (प्रदर्शनं विक्रयणपूर्वं च बक्स्-ऑफिसं च सहितम्) नूतनानां चलच्चित्रेषु कुल-बक्स्-ऑफिसः प्रायः १७ कोटि-युआन् अस्ति "स्वयंसेवकाः: battle of life and death" तथा "749 bureau" "" अस्थायीरूपेण क्रमशः प्रायः ४९ मिलियन युआन् तथा ४८ मिलियन युआन् इत्येव मूल्येन बक्स् आफिस सूचीयां प्रथमं द्वितीयं च स्थानं प्राप्नोति "पाथ आफ् फायर" इति त्रयाणां मातापितृणां कथा अस्ति ये स्वसन्ततिं त्यक्त्वा स्वसन्ततिनां प्रतिशोधं याचन्ते, सम्प्रति एतत् ३० मिलियन युआन् इत्येव बक्स् आफिस-मध्ये तृतीयस्थानं प्राप्नोति ।
"संकटरेखा" द्विस्तरीययात्रीविमानस्य उपरि स्थापितं अस्ति तथा च एण्डी लौ इत्यनेन अभिनीतस्य सुरक्षाविशेषज्ञस्य कथां कथयति यः अपहरणकर्तानां विरुद्धं युद्धं करोति सम्प्रति बक्स् आफिस इत्यत्र १६ मिलियन युआन् इत्यनेन चतुर्थस्थाने अस्ति
"केवल ग्रीन" आधुनिकसांस्कृतिक अवशेषसंशोधकस्य कथां कथयति यः प्रसिद्धस्य गीतवंशस्य चित्रस्य अध्ययनार्थं समर्पितवान् यदा तस्य प्रदर्शनं भवितुं प्रवृत्तम् आसीत् सः ९०० वर्षाणाम् अधिककालं यावत् यात्रां कृतवान् तथा च अन्तरिक्षं कृत्वा उत्तरगीतवंशस्य युवा चित्रकारस्य वाङ्ग ज़िमेङ्गस्य हृदये प्रविश्य उत्तरस्य कष्टप्रदस्य सृजनात्मकप्रक्रियायाः साक्षी अभवत् एतत् चलच्चित्रं नृत्यं सङ्गीतं च संयोजयित्वा पारम्परिकं चीनीयसंस्कृतिं नूतनदृष्ट्या प्रस्तुतं करोति यत् एतत् समीक्षकैः "नृत्यनाटकस्य चलच्चित्रकलायाश्च सम्यक् मिश्रणम्" इति उक्तम् अस्ति कार्यालयं ७६ लक्ष युआन्.
१८ जुलै दिनाङ्के "ओन्ली ग्रीन" इति नृत्यकाव्यनाटके अभिनेतारः प्रदर्शनं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग जिन्जिया इत्यस्य चित्रम्
विश्लेषकाः राष्ट्रदिवसस्य बक्स् आफिस-प्रदर्शनस्य विषये सावधानीपूर्वकं आशावादीः सन्ति । चलच्चित्रस्य आँकडा-मञ्चस्य lighthouse professional edition इत्यस्य आँकडा-विश्लेषकः चेन् जिन् इत्यस्य मतं यत् अस्मिन् वर्षे राष्ट्रिय-दिवसस्य कार्यक्रमे सर्वाधिकं शिरः-मध्य-कटि-चलच्चित्राणि सन्ति लाइव-एक्शन-चलच्चित्रेषु कुलसंख्या अष्ट, गतवर्षात् द्वौ अधिका, ते च सर्वे मध्यम-उच्च-निर्माण-परिमाणस्य चलच्चित्राः सन्ति ।
माओयान् इन्टरटेन्मेण्ट् मार्केट विश्लेषकः लाई ली इत्यनेन दर्शितं यत् वर्तमानकाले समग्ररूपेण बक्स् आफिसस्य पूर्वविक्रयप्रदर्शनम् अद्यापि तुल्यकालिकरूपेण सपाटम् अस्ति, तथा च चलच्चित्रयोः मध्ये अन्तरं अपि तुल्यकालिकरूपेण स्पष्टम् अस्ति "अस्मिन् वर्षे राष्ट्रियदिवसस्य चलच्चित्रेषु कथं प्रदर्शनं भवति इति अवलम्बते यत् एतेषां चलच्चित्रेषु प्रतिष्ठा, सामग्री च प्रेक्षकाणां, विपण्यस्य च परीक्षां सहितुं शक्नोति वा इति।"
चीनदेशस्य २०२४ तमे वर्षे ग्रीष्मकालीनबक्स् आफिस-राजस्वं ११.६ अरब युआन् आसीत्, यदा तु गतवर्षस्य तस्मिन् एव काले २०.६ अरब युआन् आसीत् । अद्यतनकाले विपण्यस्य प्रदर्शनं मन्दं भवति, येन उष्णविमर्शाः प्रवर्तन्ते । लाई ली इत्यस्य मतेन विविधानि कारणानि सन्ति, परन्तु मुख्यकारणं अस्ति यत् विपण्यां तुल्यकालिकरूपेण बृहत्-परिमाणस्य चलच्चित्रस्य अभावः अस्ति ये प्रेक्षकान् आकर्षयितुं शक्नुवन्ति, विपण्य-लोकप्रियतां च चालयितुं शक्नुवन्ति
चीनचलच्चित्रसमीक्षकसङ्घस्य अध्यक्षः रावशुगुआङ्गः मन्यते यत् चलच्चित्रक्षेत्रस्य सम्मुखीभवति स्पर्धा न केवलं चलच्चित्रयोः मध्ये स्पर्धा, अपितु लघुवीडियो, लघुश्रृङ्खला, संगीतसङ्गीतम् इत्यादिभिः विविधैः मनोरञ्जनरूपैः सह स्पर्धा अपि अस्ति "विपण्यं परिवर्तते, प्रेक्षकाः परिवर्तन्ते, प्रेक्षकाणां मनोरञ्जनपद्धतयः अपि परिवर्तन्ते। चलचित्रनिर्मातृणां नवीनतायाः भावः भवितुमर्हति, परिवर्तनेन सह परिवर्तनं अन्वेष्टव्यं, अपराधस्य उपयोगं रक्षारूपेण करणीयम्, प्रेक्षकाणां विपण्यस्य च उत्तमरीत्या अध्ययनं करणीयम्।
"अधिकदर्शकान् जित्वा एव चलच्चित्रेषु अधिकं विपण्यविकासस्थानं प्राप्तुं शक्यते" इति राव शुगुआङ्गः अवदत् यत् तस्मिन् एव काले चलच्चित्रक्षेत्रे युवानां प्रेक्षकसमूहानां संवर्धनार्थं महत्प्रयत्नाः करणीयाः, तेषां कृते चलच्चित्रं द्रष्टुं सिनेमागृहं गन्तुं आदतं विकसितुं प्रोत्साहयितव्यम् इति .
२०२३ तमे वर्षे राष्ट्रियदिवसस्य बक्स् आफिस-राजस्वं २.७ अरब युआन् यावत् भविष्यति, यत् २०२२ तमे वर्षे तस्मिन् एव काले प्रायः १.५ अरब युआन् बक्स् आफिस-राजस्वस्य तुलने महती वृद्धिः अस्ति