इजरायलसैन्यस्य कथनमस्ति यत् लेबनानदेशे भूसैन्यकार्यक्रमस्य आरम्भात् आरभ्य हिज्बुलसङ्घस्य द्विसहस्राधिकसैन्यलक्ष्येषु आक्रमणं कृतम्
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
इजरायल-रक्षा-सेनाभिः अक्टोबर्-मासस्य ४ दिनाङ्कस्य सायं, स्थानीयसमये, एकं प्रतिवेदनं जारीकृतम् यत् यदा इजरायल-रक्षा-सेनाभिः प्रथम-दिनाङ्के प्रातःकाले लेबनान-देशे सीमित-भू-कार्यक्रमस्य आरम्भस्य घोषणा कृता, तदा आरभ्य अस्मिन् वर्षे प्रायः २५० लेबनान-हिजबुल-सदस्याः मारिताः सन्ति स्थलसञ्चालनानि वायुप्रहाराः च २००० तः अधिकाः हिजबुलसैन्यलक्ष्याणि आक्रमितानि, येषु हिजबुलसदस्याः, तस्य आधारभूतसंरचना, सैन्यभवनानि, शस्त्रभण्डारणस्थानानि, रॉकेटप्रक्षेपकाः इत्यादयः आसन्
प्रतिवेदने उक्तं यत् आईडीएफ ९८ विभागः प्रथमः भूमौ कार्याणि आरब्धवान्, तदनन्तरं ३६ विभागः अभवत् । इजरायलसैनिकाः ब्रिगेड्-आकारस्य सैनिकस्य रूपेण आक्रमणं कृतवन्तः ते लेबनान-देशे प्रायः सहस्रं सैनिकाः सैन्य-कार्यक्रमं कुर्वन्ति स्म । इजरायल-वायुसेनायाः मिशनं हिजबुल-लक्ष्याणां विरुद्धं पूर्व-प्रहारं कर्तुं केन्द्रितं भवति, टोही-मिशनं च करोति ।
तदतिरिक्तं इजरायल्-सैन्य-आँकडानां अनुसारं हिज्बुल-सङ्घः प्रथमतः इजरायल्-देशे ५५० तः अधिकानि रॉकेट्-क्षेपणानि च प्रक्षेपितवती अस्ति ।
idf इत्यनेन पूर्वं दक्षिणे लेबनानदेशे इजरायलस्य स्थलकार्यक्रमाः "सीमिताः, स्थानीयकृताः, लक्षिताः आक्रमणाः" इति वर्णिताः यस्य उद्देश्यं सीमाक्षेत्रेषु, विशेषतः इजरायल्-समीपस्थेषु ग्रामेषु हिज्बुल-सङ्घस्य आधारभूतसंरचनानां नाशः भवति तदतिरिक्तं द्वितीयदिनाङ्के इजरायलसेनाद्वारा प्रकाशितसूचनानुसारं द्वितीयदिनाङ्कपर्यन्तं लेबनानदेशस्य विरुद्धं भूसैन्यकार्यक्रमेषु अष्टौ इजरायलसैनिकाः मृताः आसन् (मुख्यालयस्य संवाददाता याङ्ग युआन्)