समाचारं

श्रीलङ्कादेशस्य यात्रायाः समये चीनीयमाता पुत्री च एकस्मिन् होटेले चोरीं कृतवन्तः स्थानीयपुलिसः अन्वेषणं प्रारब्धवान् अस्ति।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ५ दिनाङ्के चीनदेशस्य माता पुत्री च सामाजिक-मञ्चेषु प्रकाशितवन्तः यत् ते श्रीलङ्कादेशे समूहेन सह गच्छन्ति, अक्टोबर्-मासस्य २ दिनाङ्के रात्रौ विलम्बेन होटेल-कक्षे आक्रमणं कृतम् ।एकः पुरुषः महिला च कक्षं प्रविश्य तान् लुण्ठितवन्तौ, उत्पीडितवन्तौ च .

तस्मिन् एव दिने पीडितेः पुत्री रेड स्टार न्यूज-सञ्चारमाध्यमेन अवदत् यत् ते तस्याः रात्रौ यात्रामार्गदर्शिकायाः ​​साहाय्यं याचन्ते स्म, ततः मार्गदर्शकः पुलिसं आहूय तौ अक्टोबर्-मासस्य ५ दिनाङ्के सायं गृहं प्रत्यागमिष्यतः इति आशां कृतवान् लिखितं क्षमायाचनपत्रं निर्गमिष्यति स्म। स्थानीयपुलिसद्वारा निर्गतदस्तावेजेषु ज्ञातं यत् आह्वानं प्राप्य पुलिसैः अन्वेषणं आरब्धम्। यत्र घटना अभवत् तस्य स्थानीयहोटेलस्य कर्मचारीः सुरक्षापरिहाराः सुदृढाः इति अवदन्।

▲साक्षात्कारिणा यस्मिन् कक्षे घटना अभवत् तस्मिन् कक्षे प्रदत्तं छायाचित्रम्

पर्यटकः कथयति यत् सः रात्रौ विलम्बेन होटेल-कक्षे आक्रमणं कृतवान्

समूह विभाग "श्रीलङ्का भ्रमण ९ दिवस ७ रात्रि"।

पीडितायाः माता अवदत् यत् माता पुत्री च श्रीलङ्कादेशस्य याला सिनामन् वाइल्ड् होटेल् इत्यत्र अक्टोबर् २ दिनाङ्के सायं प्रवेशं कृतवन्तौ। तस्याः रात्रौ अहं २३:०० वादनस्य समीपे शयनं कृतवान्। प्रायः २० निमेषेभ्यः अनन्तरं सा ज्ञातवती यत् गृहे अन्धकारः जातः, वातानुकूलकस्य च सहसा शब्दः न कृतः इति शङ्का आसीत्

ततः, कक्षे सहसा अपरिचितौ द्वौ पुरुषौ, एकः महिला च आविर्भूतौ । तेषु मुखौटाधारिणी मातरं निपीड्य तस्याः कण्ठे वस्तु धारयित्वा धनं याचितवान् सः पुरुषः कक्षे धनं अन्वेष्य पीडितायाः कन्यायाः उत्पीडनं कृतवान्

माता पुत्री च कठिनं युद्धं कृत्वा साहाय्यार्थं उद्घोषं कृत्वा अन्तःप्रवेशकौ कक्षं त्यक्तवन्तौ । माता पर्यटकमार्गदर्शकं साहाय्यं याचितवान्, ततः सः पुलिसं आहूतवान् । तदनन्तरं सा आविष्कृतवती यत् कक्षे चप्पलयुगलं, प्रायः ३००० श्रीलङ्कारूप्यकाणि (प्रायः ७० आरएमबी) अदृश्यानि सन्ति ।

▲साक्षात्कारिणा यस्मिन् कक्षे घटना अभवत् तस्मिन् कक्षे प्रदत्तं छायाचित्रम्

पीडितायाः पुत्री पत्रकारैः अवदत् यत् ते स्वतन्त्रे विलायां द्विगुणकक्षे एव तिष्ठन्ति, सम्पूर्णे विलायां एकमेव कक्षं वर्तते इति। घटनासमये विलायां केवलं सः एव तस्य माता च आसीत्, यस्याः पिता अन्यैः पुरुषैः सह कक्षं साझां कृत्वा अन्यस्मिन् भवने कक्षे एव तिष्ठति स्म यत् घटितं तदनन्तरं ते भीताः, असहायः च अभवन् । श्रीलङ्कादेशस्य अस्याः यात्रायाः कृते सुरक्षाकारणात् ते समूहे यात्रां कर्तुं चितवन्तः, समूहे प्रायः २० जनाः आसन्, तेषां सह यात्रासमूहस्य कर्मचारीः, स्थानीययात्रासंस्थाः च आसन्

रेडस्टार न्यूजस्य संवाददातृभिः प्राप्तैः समूहयात्राव्यवस्थासु ज्ञातं यत् पीडिता "९ दिवसीयस्य ७ रात्रौ च श्रीलङ्काभ्रमणस्य" भागं गृहीतवती । अक्टोबर्-मासस्य द्वितीये दिने एषा घटना अभवत्, यत् समूहभ्रमणस्य पञ्चमदिनम् आसीत् तस्य दिवसस्य व्यवस्थापितं होटेल् याला सिनामन् वाइल्ड् होटेल् आसीत् ।

संवाददाता ctrip मञ्चे जाँचं कृत्वा पश्यति यत् पीडितेन क्रीतं समूहभ्रमणं अद्यापि विक्रयणार्थं वर्तते तथा च "ctrip self-operated" इति चिह्नितम् अस्ति पञ्चमदिने "याला सिनामन्" इति रूपेण प्रदर्शितम् आसीत् "wild hotel (luxury b&b)" सहितं ३ होटलानि । पीडिता अवदत् यत् तस्याः रात्रौ निवासः भ्रमणसमूहस्य कृते एव व्यवस्थापितः आसीत्, तत्र एकमेव होटेलम् अस्ति, अन्ये विकल्पाः अपि नास्ति ।

▲समूहभ्रमणस्य परिचयः

तत्र सम्बद्धेन होटेलेन सुरक्षापरिपाटाः सुदृढाः इति उक्तम्

स्थानीयपुलिसः एकं दस्तावेजं जारीकृतवान् : अन्वेषणं आरब्धम् अस्ति

अक्टोबर् ५ दिनाङ्के यस्मिन् भ्रमणसमूहे पीडिता भागं गृहीतवती तस्य नेता पत्रकारैः उक्तवान् यत् प्रासंगिकप्रकरणानाम् अन्वेषणं पुलिसैः कृतम् अस्ति, अतः विशिष्टस्थितेः उत्तरं दातुं कठिनम् अस्ति।

तस्मिन् एव दिने रेडस्टार न्यूजस्य एकः संवाददाता यला सिनामन् वाइल्ड् होटेल् इत्यत्र फ़ोनं कृतवान् यत्र एषा घटना अभवत् तत्र द्वितीयदिने सायं चीनीयपर्यटकानाम् गृहाक्रमणस्य, चोरीविषये च जिज्ञासाम् अकरोत्। अद्यैव होटेले एषः प्रकरणः अभवत् इति कर्मचारिणः अवदन् होटेलेन केचन अन्वेषणं कृत्वा सुरक्षापरिहाराः सुदृढाः कृताः सन्ति पुलिसैः अन्वेषणार्थम् अपि होटेलम् आगतं। प्रकरणस्य विवरणं, शङ्कितेः स्थितिः च विषये कर्मचारिणः अवदन् यत् पुलिस अद्यापि अन्वेषणं कुर्वन् अस्ति, उत्तरं दातुं न शक्नोति। तस्य मते होटेले बहवः चीनदेशीयाः अतिथयः सन्ति, अस्मिन् क्षणे स्थातुं सुरक्षितम् इति वदन् होटेलेन सुरक्षा अपि सुदृढा अभवत्

पीडिता रेड स्टार न्यूजस्य संवाददात्रे पुलिसेन निर्गतं दस्तावेजं प्रदत्तवती। दस्तावेजे ज्ञायते यत् अक्टोबर्-मासस्य ३ दिनाङ्के पुलिसैः प्रासंगिकसूचना प्राप्ता ।द्वितीयदिनाङ्के सायंकाले चीनदेशस्य द्वौ महिलाः होटेले प्रवेशं कृतवन्तौ तस्याः रात्रौ प्रायः ११ वादने एकः पुरुषः एकः महिला च कक्षं प्रविश्य स्वस्य उपरि छूरीम् अस्थापयत् कण्ठेषु ते उद्घोषयन्ति स्म, एकः पुरुषः एकः महिला च 3000 श्रीलङ्कारूप्यकाणि गृहीत्वा पलायितौ। रेडस्टार न्यूजस्य संवाददाता प्रकरणस्य प्रगतेः विवरणस्य च विषये दस्तावेजं निर्गतं स्थानीयपुलिसस्थानकं आहूतवान्, परन्तु सः साक्षात्कारं न स्वीकृतवान्।

रेड स्टार न्यूजस्य एकः संवाददाता पीडितेः मित्ररूपेण ctrip ग्राहकसेवायाः परामर्शं कृतवान्, द्वितीयदिनस्य सायं गृहे आक्रमणस्य चोरीविषये पृष्टवान् तथा च मञ्चस्य समाधानस्य विषये ग्राहकसेवाद्वारा पुष्टिः कृता यत् प्रासंगिकः आदेशः स्वयमेव संचालितः समूहभ्रमणः आसीत् ctrip प्रकरणस्य अनुवर्ती अन्वेषणम्।

तदनन्तरं रेड स्टार न्यूजस्य एकः संवाददाता पुनः ctrip इत्यस्मै मीडियाव्यक्तिरूपेण आहूय ctrip इत्यस्य अस्याः घटनायाः समाधानस्य विषये जिज्ञासाम् अकरोत् यत् ctrip इत्यनेन ज्ञातं यत् पर्यटकः गृहे आक्रमणं कृत्वा चोरीं कृतवान्, तथा च पर्यटकेन सह सम्पर्कं कर्तुं प्रयतते संवादं कुर्वन्तु तस्य निवारणं च विशिष्टसमाधानस्य प्रतिक्रियायाः आवश्यकता वर्तते।

रेड स्टार न्यूजस्य संवाददाता चेन् ज़िन्यी तथा प्रशिक्षुः यू लिकिन्